समाचारं

बालवाड़ी मातापितरौ "शिक्षकान् कदापि लज्जां न कुर्वन्तु" इति शपथं ग्रहीतुं संगठयति, शिक्षा-क्रीडा-ब्यूरो: आलोचनायाः सूचना, प्राचार्यः निलम्बितः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"बालवाड़ीः मातापितरौ 'कदापि शिक्षकान् लज्जां न कुर्वन्तु' इति शपथं ग्रहीतुं आयोजनं कुर्वन्ति" इति विषयः यः व्यापकं ध्यानं आकर्षितवान् अस्ति, सः नवीनतमं प्रगतिम् अकरोत् - सितम्बर् ५ दिनाङ्के प्रातःकाले चीनीयव्यापारदैनिकस्य डाफेङ्ग् न्यूजस्य संवाददाता शिक्षातः ज्ञातवान् तथा च... शान्क्सी प्रान्तस्य युन्चेङ्गनगरस्य यान्हुमण्डलस्य क्रीडाब्यूरो इत्यनेन उक्तं यत् एषा घटना सम्बद्धा बालवाड़ीयाः आलोचना कृता, प्राचार्यस्य निलम्बनं च कृतम्।

सितम्बरमासस्य ३ दिनाङ्के चीनीयव्यापारदैनिकपत्रेण युन्चेङ्गहन्लिन् बालवाड़ीयाः नूतनमातृपितृसमूहस्य विषये वृत्तान्तः कृतः यत् “बालवाड़ी मातापितरौ 'कदापि शिक्षकान् लज्जां न कुर्वन्तु' इति शपथं कर्तुं संगठयति, प्रधानाध्यापकेन 'वचनैः कर्मणा च अनुरूपं भवितुं' आशां कुर्वन् एकं भिडियो स्थापितं '” शपथः- "अहं कदापि गुरुं मां जलं दातुं वा समूहे वस्त्रं परिवर्तयितुं वा न ददामि; अहं कदापि न क्रुद्धः भविष्यामि यदा मम बालकाः क्रीडन्तः परस्परं टकरावन्ति... अहं कदापि मम गुरुं कदापि लज्जां न करिष्यामि; यदि अहं ऋक्षमातापिता नास्मि, मया सह आरभत..." ..."

शपथग्रहणस्य विडियोस्य स्क्रीनशॉट्

तस्मिन् एव दिने चीनीयव्यापारदैनिकपत्रिकायाः ​​डाफेङ्ग् न्यूज् इत्यस्य संवाददातृणां साक्षात्कारे हान्लिन् बालवाड़ीयाः निदेशिका वाङ्गमहोदया अवदत् यत् सा नेटिजन्स् मध्ये विवादस्य विषये ध्यानं दत्तवती, ततः परं... ३ सितम्बर् दिनाङ्कस्य प्रातःकाले।

५ सितम्बर् दिनाङ्के प्रातःकाले युन्चेङ्ग-नगरस्य साल्ट-लेक्-मण्डलस्य शिक्षा-क्रीडा-ब्यूरो-इत्यस्य एकः कर्मचारी चीनी-व्यापार-दैनिक-डाफेङ्ग-न्यूज-पत्रिकायाः ​​समीपे अवदत् यत् हन्लिन्-बालवाड़ी-इत्येतत् निजी-बालवाटिका अस्ति ' नवछात्राणां समागमः, यस्मिन् अनुचितसामग्री आसीत् । सम्प्रति तत्र सम्बद्धस्य बालवाड़ीयाः सूचना दत्ता, आलोचना च कृता, प्राचार्यस्य निलम्बनं च कृतम् अस्ति । साल्टलेकजिल्लाशिक्षाक्रीडाब्यूरो बालवाड़ीसञ्चालनस्य मानकीकरणं निरन्तरं करिष्यति तथा च गृहविद्यालयशिक्षायाः गुणवत्तायां सुधारं करिष्यति।

हुआशाङ्ग दैनिक डाफेङ्ग न्यूज रिपोर्टरः शे हुई सम्पादकः ली झी