समाचारं

वाहनचालनविद्यालयस्य प्रशिक्षकेन १ घण्टापर्यन्तं उत्पीडितायाः महिलायाः प्रति पुलिस प्रतिक्रिया

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव जियाङ्गसु-प्रान्तस्य बाओयिङ्ग्-मण्डले एकया महिलायाः दावानुसारं वाहनचालनविद्यालयस्य प्रशिक्षकेन एकघण्टापर्यन्तं शारीरिकरूपेण उत्पीडनं, उत्पीडनं च कृतम्, येन ध्यानं आकर्षितम् बाओयिङ्ग् काउण्टी जनसुरक्षाब्यूरो इत्यनेन प्रतिक्रिया दत्ता यत् तत्र सम्बद्धः प्रशिक्षकः आपराधिकरूपेण निरुद्धः अस्ति।

सा महिला एकं भिडियो स्थापितवती यत् अगस्तमासस्य ३० दिनाङ्के अपराह्णे वाहनचालनविद्यालये वाहनचालनस्य अभ्यासं कृत्वा सा गपशपस्य बहाने प्रशिक्षकेन कार्यालयं प्रति आहूता, तदनन्तरं एकघण्टापर्यन्तं शारीरिकरूपेण उत्पीडिताः, उत्पीडिताः च अभवन् प्रशिक्षकः न केवलं तस्याः हस्तौ स्तनौ च स्पृशति स्म, अपितु तां आलिंगितवान्, तस्य अङ्के उपविष्टुं बाध्यं कृतवान्, होटेल-कक्षं बुकं कर्तुं च बहुवारं प्रार्थितवान्

तत्र प्रवृत्ता महिला स्वस्य वर्णनं कृतवती । चित्रम्/जनानाम् अवधानम्

सा अवदत् यत् पश्चात् सा पुलिसं आहूतवती, परन्तु अन्यपक्षः तर्कयति स्म यत् सः केवलं तस्याः प्रति तुच्छः एव भवति इति। सा स्त्रियः चेतयितुं एतत् अनुभवं अन्तर्जालद्वारा प्रकाशितवती।

५ सितम्बर् दिनाङ्के बाओयिङ्ग् काउण्टी जनसुरक्षाब्यूरो इत्यस्य एकः कर्मचारी अवदत् यत् तत्र सम्बद्धः प्रशिक्षकः आपराधिकरूपेण निरुद्धः अस्ति । वेइवेई न्यूज इत्यस्य अनुसारं वाहनचालनविद्यालयः अपि बन्दः अस्ति ।

प्रकरण दाखिल रसीद। चित्र/वीडियो स्क्रीनशॉट्

तत्र सम्बद्धायाः महिलायाः निर्गतस्य दाखिलस्य रसीदस्य अनुसारं 2 सितम्बर् दिनाङ्के संवाददात्रेण बलात् अशोभनतायाः प्रकरणं स्वीकृतम् अस्ति। सः जिउपाई न्यूज इत्यस्मै अवदत् यत् अस्मिन् विषये सम्बद्धः प्रशिक्षकः सम्प्रति निरोधकेन्द्रे निरुद्धः अस्ति।

जिउपाई न्यूज रिपोर्टर ताओ ज़िटोंग