समाचारं

अद्य पुनः निरोधन्यायालयः भविष्यति, ते च विश्लेषितवन्तः यत् के वेन्झे इत्यस्य निरोधः प्रतिबन्धः च भविष्यति इति शतप्रतिशतम् संभावना अस्ति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनपक्षस्य अध्यक्षः के वेन्झे। (चित्रस्य स्रोतः: ताइवान टीवीबीएस)

चीन ताइवानजालम्, ५ सितम्बर् ताइवानस्य व्यापकमाध्यमानां समाचारानुसारं जनपक्षस्य अध्यक्षः ताइपेनगरस्य पूर्वमेयरः च के वेन्झे इत्यस्मै पूर्वं ताइपेजिल्लान्यायालयेन जिंगहुआनगरस्य प्रकरणे संलग्नतायाः कारणात् जमानतरहितं प्रत्यागन्तुं निर्णयः कृतः आसीत् .किन्तु ताइपे-जिल्ला-अभियोजककार्यालयेन तृतीये प्रमाणं सुदृढं कृतम् पश्चात् सः ताइवानस्य "उच्चन्यायालयस्य" विरोधं कृतवान् । कालः (चतुर्थः) ताइवानस्य "उच्चन्यायालयः" के वेन्झे इत्यस्य कोऽपि गारण्टी नास्ति इति निर्णयं निरस्तं कृत्वा निर्णयं परिवर्तयितुं ताइपे-जिल्लान्यायालयं प्रति पुनः प्रेषितवान्। ताइपे-जिल्लान्यायालयेन अद्य प्रातः ९:३० वादने "अभिरक्षणस्य सज्जतान्यायालयस्य" पुनः आह्वानस्य निर्णयः कृतः ।

ताइवानस्य "उच्चन्यायालयः" मन्यते यत् सह-प्रतिवादीनां पेङ्ग झेन्शेङ्ग (ताइपे-नगरस्य पूर्व-उप-मेयरः) तथा झू याहू (ताइपे-नगरस्य पूर्व "सैन्यसेवानिदेशकः") इत्येतयोः स्वीकारस्य आधारेण तथा च साक्षिणः शाओ ज़िउपेइ इत्यस्य साक्ष्यस्य आधारेण अपि झू याहू तथा ताइपे शहर पार्षद यिंग जिओवेई के गवाही प्रतिवादी के व्यक्तिगत सामान जब्त करने के प्रासंगिक वार्तालाप अभिलेख और ताइवान वेइकिंग समूह के अध्यक्ष शेन किंगजिंग द्वारा झू याहू के उद्देश्य पर विचार यिंग जिओवेई, के वेन्झे इत्यस्य जिंगहुआ सिटी प्रकरणे सक्रियः संलग्नता, अन्ये च वस्तुनिष्ठाः परिस्थितयः, के वेन्झे “अपराधस्य उत्तरदायी” इति यथा सः दावान् अकरोत् अस्य प्रकरणस्य परिस्थितयः अज्ञाताः अथवा अशङ्किताः सन्ति।" अद्यापि अन्वेषणस्य आवश्यकता वर्तते। अस्य विषये जनपक्षः खेदं प्रकटितवान् ।

ताइवानस्य मीडियाव्यक्तिः झाङ्ग युक्सुआन् चतुर्थे दिनाङ्के द्वीपस्य राजनैतिकटिप्पणीकार्यक्रमे विश्लेषणं कृतवान् यत् ताइवानस्य "उच्चन्यायालयस्य" निर्णयस्य सामग्री ताइपेजिल्लान्यायालयस्य कृते शतरंजक्रीडा इव दृश्यते, तथा च प्रत्येकं शब्दः के वेन्झे इत्यस्य जीवनं वा मृत्युं वा निर्धारयितुं शक्नोति।

झाङ्ग युक्सुआन् इत्यनेन विश्लेषितं यत् सर्वप्रथमं निर्णये उक्तं यत्, "प्रतिवादी पेङ्ग झेन्शेङ्ग्, झू याहू च प्रतिवादीनां रूपेण परिचयस्य बराबरम् अस्ति" इति घूसः च दत्तः” इति । तदतिरिक्तं निर्णये उक्तं यत् साक्षी शाओ ज़िउपेइ इत्यनेन झू याहू-यिंग-जियाओवेइ-योः मध्ये वार्तालाप-अभिलेखानां विषये साक्ष्यं दत्तम्, यस्य अर्थः अस्ति यत् झू याहू-यिंग्-जियाओवेइ-योः परस्परं सम्बन्धः अस्ति झाङ्ग युक्सुआन् इत्यनेन उक्तं यत् शेन् किङ्ग्जिंग् इत्यनेन प्रथमं यिंग जिओवेइ इत्यस्मै घूसः दत्तः, ततः यिंग् जिओवेइ इत्यस्य सम्बन्धः झू याहू इत्यनेन सह आसीत् वेन्झे इत्यस्य पत्नी चेन् पेइकी, तथा च के वेन्झे इत्यस्य प्रकरणेन सह अपि सम्बद्धा आसीत् .

ताइवानस्य "सुन्दरद्वीपविद्युत्समाचारस्य" अध्यक्षः वु जिजिया इत्यनेन अपि पुष्टिः कृता यत् के वेन्झे इत्यस्य कारावासस्य प्रतिबन्धस्य च सम्भावना शतप्रतिशतम् अस्ति, यतः ताइपे-जिल्ला-अभियोजककार्यालये द्वौ निश्चित-विजय-कार्डौ स्तः, यथा शेन् किङ्ग्जिङ्ग्, पेङ्ग् च झेन्शेंग। "एतयोः द्वयोः कार्डयोः आत्मसमर्पणं भविष्यति!" निश्चितरूपेण के वेन्झे दंष्टुं समर्थः भवेत्!"

ताइवानस्य मीडिया-समाचारस्य अनुसारं के वेन्झे अद्य प्रातः ७:१० वादने स्वगृहात् बहिः गतः, सः शान्तः, स्मितं च दृष्टवान् यदा सः बहुसंख्याकाः प्रतीक्षमाणाः माध्यमाः दृष्टवन्तः तदा सः अवदत् यत्, "एतत् अतिशयोक्तिपूर्णम् अस्ति। परन्तु के वेन्झे जिङ्हुआ-नगरस्य विषये किमपि प्रश्नस्य उत्तरं न दत्तवान्, कारं आरुह्य प्रस्थितवान् । अवगम्यते यत् सः प्रथमं ताइपे भवने स्थितं स्वस्य व्यक्तिगतकार्यालयं गतः, अनन्तरं ताइपे-जिल्लान्यायालयं गतः ।