समाचारं

कुओमिन्ताङ्ग-अध्यक्षनिर्वाचनं प्रचलति वा ? यान् किङ्ग्बियाओ तस्य पुत्रेण सह लु क्ष्युयान् इत्यनेन सह रात्रिभोजनस्य पार्टीं कृतवती, हान गुओयुः अपि तत्र उपस्थितः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुओमिन्ताङ्ग-प्रतिनिधिः यान कुआन्हेङ्गः तस्य पिता च यान किङ्ग्बियाओ च, कालः (४) सायं ताइवान-जनमत-सङ्गठनस्य प्रमुखं हान गुओयुं, ताइचुङ्ग-मेयरं लु ज़ियुयन् च ४० तः अधिकान् कुओमिन्ताङ्ग-नागरिकान् च युआन्ली-नगरस्य दूरस्थे पर्वतीयक्षेत्रे एकस्मिन् होटेले आमन्त्रितवन्तः , miaoli county, as "land owners" "miaoli county magistrate zhong dongjin तथा चीनगणराज्य qiu zhenjun अपि उपस्थितिम् आमन्त्रिताः आसन्। होटेले जिज्ञासानां सम्मुखे यान् कुआन्हेङ्ग् इत्यनेन निम्नस्तरीयरूपेण उक्तं यत् भोजनस्य कोऽपि विशिष्टः लक्ष्यः नास्ति तथा च ताइवानस्य जनमतसङ्गठनानां सहकारिणां सामाजिकसमागमः एव तथापि बहिःस्थैः अद्यापि अनुमानं कृतम् यत् एतत् प्रशस्तीकरणार्थम् अस्ति केएमटी अध्यक्षपदार्थं लु xiuyan कृते धावनस्य मार्गः।

कुओमिन्ताङ्गस्य २०२८ तमे वर्षे ताइवान-नेतृत्वनिर्वाचनस्य लोकप्रियः उम्मीदवारः इति मन्यते, लु ज़्युयान् अद्यतनकाले नित्यं चालनं कुर्वन् अस्ति, येन राजनैतिकक्षेत्रे महती चिन्ता उत्पन्ना कुओमिन्ताङ्ग-क्रीडाङ्गणे बहवः भारीः अपि लु-समर्थनस्य अभिप्रायं प्रकटितवन्तः । जुलैमासे ताइवानजनमतसङ्गठनस्य पूर्वप्रमुखः वाङ्ग जिनपिङ्ग् इत्यनेन लु झू इत्यस्य गृहनगरे १६ मेजस्य भोजः कृतः यदा पृष्टः यत् लु ज़्युयान् केएमटी-अध्यक्षपदार्थं धावितुम् इच्छति वा इति तदा वाङ्ग जिनपिङ्ग् इत्यनेन अपि उक्तं यत्, "यावत् सा धावितुं इच्छति तावत् अहं तस्याः समर्थनं करिष्यामि" इति ।

कुओमिन्ताङ्गस्य पूर्वमहासचिवः ली किआन्लोङ्गः अपि अगस्तमासस्य २८ दिनाङ्के साक्षात्कारे उल्लेखितवान् यत् कुओमिन्ताङ्गस्य नेतृत्वं करिष्यमाणस्य दलस्य अध्यक्षस्य स्वार्थी उद्देश्यं न भवितुमर्हति, धनसङ्ग्रहस्य क्षमता भवितुमर्हति, तस्य उभयपक्षेभ्यः परिचितः भवितुमर्हति च ताइवान जलडमरूमध्य। ली कियानलोङ्ग इत्यनेन अग्रे उक्तं यत् ताइवानदेशे नेतृत्वनिर्वाचनस्य उम्मीदवारः भवितुं लु xiuyan अतीव उपयुक्ता अस्ति यदि सा कुओमिन्ताङ्गस्य अध्यक्षत्वस्य उत्तरदायित्वं अपि ग्रहीतुं इच्छुका अस्ति तर्हि कुओमिन्ताङ्गस्य अध्यक्षस्य निर्वाचनस्य त्रीणि शर्ताः "कर्तुं शक्नुवन्ति निराकृतः भवतु" इति । यावत् यावत् लु ज़्युयान् उत्तरदायित्वं ग्रहीतुं इच्छति तावत् सः अपि समर्थनार्थं बहिः कूर्दति, लु ज़्युयान् इत्यस्य समर्थनं च भविष्यति।

युन्लिन् काउण्टी मजिस्ट्रेट् झाङ्ग लिशान् तृतीये दिनाङ्के आयोजने उपस्थितः अभवत् तथा च अस्य विषयस्य विषये अपि पृष्टा सा अवदत् यत् केएमटी अध्यक्षस्य निर्वाचनं अद्यापि किञ्चित्कालं यावत् भविष्यति, तथा च यावत् केएमटी विषये अतीव उत्साहिताः उत्तमाः प्रतिभाः सन्ति , ते स्वस्य पूर्णं समर्थनं दास्यन्ति।

गतरात्रौ रात्रिभोजपार्टिः युआन्ली-नगरस्य हुओयान्-पर्वतस्य पादे दूरस्थे पर्वतीयक्षेत्रे स्थिते पञ्चतारा-रिसोर्ट् इति नाम्ना प्रसिद्धे रिसोर्ट-होटेले अभवत् सभायां उपस्थितानां जनानां मते रात्रिभोजस्य समये ते केवलं लघुविषयेषु एव चर्चां न कृतवन्तः । यतः बहवः जनाः स्वपदेषु नवीनाः सन्ति, भिन्नस्थानात् आगच्छन्ति, परस्परं न परिचिताः सन्ति, अतः समागमस्य मुख्यं उद्देश्यं परस्परं अवगमनं वर्धयितुं भवति, मैत्रीयाः स्वरूपं च अत्यन्तं प्रबलं भवति

तथापि, यान कुआन्हेङ्ग, ताइचुङ्गस्य द्वितीयस्य निर्वाचनक्षेत्रस्य प्रतिनिधित्वेन, हान कुओ-यु, लु ज़ियुयन्, चुङ्ग तुङ्ग-जिन् तथा केएमटी प्रतिनिधिनां मनोरञ्जनाय मियाओली काउण्टी होटेल् गन्तुं चयनं कृतवान् भोजस्य समयसूची प्रायः निम्न-कुंजी तथा... न सार्वजनिकं कृतम्, बाह्यजगत् अपि तस्य गोपनीयत्वेन व्याख्यां कृतवान् । तदतिरिक्तं पूर्वः युन्लिन् काउण्टी मजिस्ट्रेट् झाङ्ग रोङ्ग्वेई अपि चीनगणराज्यस्य प्रतिनिधिना स्वपुत्री झाङ्ग जियाजुन् इत्यनेन सह गतः । किं लु क्ष्युयान् इत्यस्य केएमटी-अध्यक्षपदस्य कृते धावनस्य मार्गं प्रशस्तं करोति? बाह्यजगत् कौतुकं, अनुमानं च उत्पन्नम् अस्ति ।(straits herald ताइवानस्य संवाददाता lin jingxian)