समाचारं

हुआङ्ग यिपिन् : एकस्य “नवाचारकस्य” मूल अभिप्रायः चातुर्यं च ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्वितीयं नवीनं च
देशस्य प्रथमः "स्थिरविरोधी शिफन् शर्टः" शुष्कजलवायुषु शिफॉनशर्टस्य स्थिरसमस्यायाः समाधानार्थं विकसितः आसीत् तथा च शर्टस्य आरामस्य स्थायित्वस्य च उन्नयनार्थं न केवलं विपण्यस्य अन्तरं पूरयति स्म, अपितु उत्पादस्य अतिरिक्तमूल्यं अपि वर्धयति स्म .
नवीनत्रिमासे उत्पादविकासः, प्रक्रियासुधारः, राष्ट्रियशरीरमापनविभागप्रशिक्षणं... हुआङ्ग यिपिन् अद्यतने अतीव व्यस्तः अस्ति यदा संवाददाता तस्य सम्पर्कं कृतवान् तदा सः दूरभाषे हस्ते कार्यव्यवस्थायाः श्रृङ्खलायाः विवरणं दत्तवान्। स्ववचनेषु सः श्रमस्य किमपि लक्षणं न प्रकाशितवान्, अपितु स्वस्य करियरस्य प्रति समर्पणं प्रकटितवान् ।
चित्रे हुआङ्ग यिपिन् कार्यरतं दृश्यते । झेजिआङ्ग वर्कर्स दैनिक संवाददाता zou weifeng द्वारा फोटो
हुआङ्ग यिपिन् १९७९ तमे वर्षे जन्म प्राप्नोत्, सः लिङ्गक्सी, काङ्गनान् काउण्टी इत्यस्य मूलनिवासी अस्ति, १९९९ तमे वर्षे जियांग्क्सी फैशन इन्स्टिट्यूट् आफ् फैशन डिजाइन एण्ड् प्रोडक्शन् इत्यस्मात् स्नातकपदवीं प्राप्त्वा सः झेजियांग जॉर्ज बाई क्लोथिङ्ग् कम्पनी लिमिटेड् (अतः परं "जॉर्ज बाई क्लोथिङ्ग्" इति उच्यते ") तथा फैशन डिजाइन इत्यत्र स्वस्य करियरम् आरब्धवान्। road.
विगतविंशतिवर्षेषु हुआङ्ग यिपिन् इत्यस्य अनेके लेबलानि परिचयाः च सन्ति सः साधारणगोदामस्य रक्षकात् अग्रपङ्क्तिप्रविधिज्ञपर्यन्तं, डिजाइनप्रबन्धकात् तकनीकीनिदेशकपर्यन्तं, भारीवस्त्रैः सह कार्यं कृत्वा नेतृत्वं यावत् गतः the team has achieved १२५ प्रौद्योगिकी-नवाचार-उपार्जनानि ८६ उपयोगिता-माडल-आविष्कार-पेटन्टानि च... एकमात्रं वस्तु यत् अपरिवर्तितं वर्तते तत् वस्त्र-निर्माणस्य कृते हुआङ्ग यिपिन्-महोदयस्य मूल-आशयः, सिद्धतायाः चातुर्यस्य च अनुसरणं च अस्ति
हुआङ्ग यिपिन् कौशलमास्टर स्टूडियो २०१५ तमे वर्षे स्थापितः ।२०१७ तमे वर्षे स्टूडियो सफलतया प्रान्तीयकौशलमास्टरस्टूडियो कृते शॉर्टलिस्ट् कृतः, २०२१ तमस्य वर्षस्य अन्ते पिंगयांग् काउण्टी इत्यस्मिन् प्रान्तीयकौशलमास्टर स्टूडियो इत्यस्य कृते "शून्य" सफलतां प्राप्तवान् मास्टर स्टूडियो "चीन दीर्घकालीन कौशल मास्टर स्टूडियो" त्रिकोण क्षेत्र मॉडल श्रमिक शिल्पकार नवीनता स्टूडियो" जित्वा । वर्षेषु स्टूडियो-दलेन वस्त्रशैल्याः डिजाइनस्य, नवीनशैल्याः, नवीनप्रक्रियाणां, नवीन-उत्पाद-प्रौद्योगिकी-अनुसन्धान-विकासस्य, उपकरण-प्रौद्योगिकी-सुधारस्य, गुणवत्ता-अनुसन्धानस्य च दृष्ट्या जार्ज-वाइट्-वस्त्रस्य उच्च-गुणवत्ता-विकासे उत्कृष्टं योगदानं कृतम् अस्ति
नवीनतायाः विषये वदन् हुआङ्ग यिपिन् सदैव वस्त्र-उद्योगं अग्रे सारयितुं प्रौद्योगिक्याः फैशनस्य च सम्यक् एकीकरणाय प्रतिबद्धः अस्ति । यथा, तस्य कृते सर्वाधिकं अविस्मरणीयं परियोजना "स्थिर-शिफॉन-शर्ट-विरोधी-संशोधनं विकासं च" अस्ति हुआङ्ग यिपिन् तस्य दलं च नवीनतायाः मार्गे। "अस्य परियोजनायाः सफलं शोधं विकासं च मम आजीवनं उत्कृष्टतायाः अन्वेषणस्य सजीवं प्रतिबिम्बम् अस्ति।"
शिफॉन् शर्ट्स् उपभोक्तृभिः स्वस्य हल्केन, सुरुचिपूर्णेन च बनावटेन अतीव प्रियाः सन्ति तथापि शरद-शीतकालयोः शुष्कजलवायुषु स्थिरविद्युत्समस्याः प्रमुखा समस्या अभवन् हुआङ्ग यिपिन् इत्यस्य अस्य मार्केट्-माङ्गस्य वेदना-बिन्दुस्य च अन्वेषणं आसीत्, तथा च एकां चुनौतीं प्रारभ्य - एकं नूतनं शर्टं विकसितुं यत् न केवलं शिफॉन्-सौन्दर्यं धारयितुं शक्नोति, अपितु प्रभावीरूपेण स्थिर-विद्युत्-प्रतिरोधं अपि कर्तुं शक्नोति
एतत् लक्ष्यं प्राप्तुं हुआङ्ग यिपिन् अनुसंधानविकासदलस्य नेतृत्वं कृत्वा बहुकालं ऊर्जां च निवेशितवान् । अनेकानाम् तान्त्रिककठिनतानां सम्मुखीभूय ते कदापि न त्यक्तवन्तः तस्य स्थाने ते कष्टानां सम्मुखीभवन्ति स्म तथा च एकस्य पश्चात् अन्यस्य कठिनतायाः निवारणार्थं स्वबुद्धेः स्वेदस्य च उपयोगं कृतवन्तः अन्ते ते नूतनं "वस्त्रं परिष्करणप्रौद्योगिकी" इति प्रौद्योगिकीम् अचलत् तस्य मूललघुतां लालित्यं च निर्वाहयितुम् शिफॉनवस्त्रैः सह सम्यक् एकीकृतं भवेत्। देशस्य प्रथमस्य "विरोधी-स्थिर-शिफॉन-शर्टस्य" सफलेन अनुसन्धानेन विकासेन च न केवलं विपण्य-अन्तरं पूरितम्, अपितु उत्पादस्य अतिरिक्त-मूल्यं वर्धितम्, उद्योगे नूतनानि आर्थिक-वृद्धि-बिन्दवः अपि आनयत्, जार्ज-वाइट्-क्लोथिङ्ग्-इत्यस्य विपण्य-प्रशंसा च प्राप्ता .
सर्वे हुआङ्ग यिपिन् "नवाचारी" इति वदन्ति, परन्तु सः अवदत् यत् "यावत् भवतः स्वप्नाः, विश्वासः, जीवने धैर्यं च भवति तावत् किमपि असम्भवं नास्ति" इति ।
(झेजियांग वर्कर्स दैनिक संवाददाता zou weifeng)
स्रोतः चीन अभियांत्रिकी संजालः
प्रतिवेदन/प्रतिक्रिया