समाचारं

पाकिस्तानीजूताः वामदक्षिणपादयोः कृते उपयुक्ताः सन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाकिस्तानीमहिलाभिः धारितः सर्वाधिकं लोकप्रियः कुसा
पाश्चात्य-डिजाइन-शैल्याः प्रभावेण अद्यत्वे बहवः वस्त्र-विन्यासाः मुख्यतया सरलाः सन्ति तथा च वर्णाः न्यून-संतृप्ति-युक्ताः सन्ति तथापि दक्षिण-एशियायाः जनाः अद्यापि दैनन्दिनजीवने उज्ज्वलानि आडम्बरपूर्णानि च वस्त्राणि धारयन्ति, तेषां धारिताः जूताः च सुन्दरं दृश्यं भवन्तिपाकिस्तानीमहिलानां कृते प्रियः जूता खुस्सा (चित्रे) इति उच्यते, यः एकप्रकारस्य एकैकः जूताः अस्ति यस्य तलवः समतलः कृशः च भवति रजतसूत्राणि सर्वाधिकं महत्त्वपूर्णं यत् वामदक्षिणयोः भेदः न करणीयः। "ग्लोबल टाइम्स्" इत्यस्य एकः विशेषः संवाददाता अवदत् यत् यद्यपि जूताः प्रथमं वामदक्षिणयोः भेदं न कुर्वन्ति तथापि दीर्घकालं यावत् धारिताः भवन्ति स्म तथापि जूताः क्रमेण पादस्य आकारेण अनुकूलाः भवन्ति, भेदं कर्तुं शक्नुवन्ति च वामदक्षिणपादयोः ।कुसा इति हस्तनिर्मितः जूता, प्रायः गोचर्मणा निर्मितः अस्य उत्पत्तिः ४०० वर्षाणाम् अधिककालपूर्वं मुगलवंशात् अभवत् । अधुना कुसा-नगरस्य मूल्यं बहु सस्तो अस्ति । एते जूताः अत्यन्तं स्थायित्वयुक्ताः सन्ति, ते वर्षद्वयं वा त्रीणि वा धारयितुं शक्यन्ते, यथा चप्पलः केवलं बहिः गच्छन् तेषु पदानि स्थापयति। सुविधायाः अतिरिक्तं आरामस्य अपि महत्त्वम् अस्ति यतः जूताः समतलाः सन्ति, अतः जूताः पादौ न निपीडयन्ति, गमनसमये अपि न धारयन्ति । अवश्यं तस्य दोषः अपि अस्ति अर्थात् पादयोः क्षतिः भवति यतः तलवः अतीव कृशः अस्ति, यदि भवन्तः विषमेषु ग्रेवलमार्गेषु गच्छन्ति तर्हि अतीव आरामदायकं न भवति।भारते पाकिस्ताने च विभिन्नेषु स्थानेषु कुसा इति भिन्नरूपेण उच्यते, केषुचित् जुट्टी इति, केषुचित् मोजारी इति उच्यते । परन्तु मोजारी अधिकं पुरुषाणां जूतान् निर्दिशति, यत्र अङ्गुष्ठे लघु हुकं भवति, मुक्तपार्ष्णिः च भवति, चप्पल इव अधिकं भवति । लघुचित्रेषु मुगलसम्राट्, कुलीनजनाः च प्रायः भव्यं मोजारीं धारयन्ति स्म । महिलानां शिरसि हुकं युक्ताः जूताः अपि चीनीय-कोक्ड्-अङ्गुली-जूताः इव भवन्ति ।कुसा इत्यादीनां एकलजूतानां अतिरिक्तं चप्पलं धारयितुं अपि रोचन्ते, यत् ते चप्पल इति कथयन्ति, एतादृशाः चर्म-फ्लिप्-फ्लॉपाः अतीव सामान्याः सन्ति, विविधप्राचीनप्रतिमानां पादयोः अपि दृश्यन्तेपाकिस्तानी पुरुषाणां चप्पलानि अतीव विशिष्टानि सन्ति, तेषां नाम पेशावरतः उत्पन्नः पारम्परिकः पश्तून् चप्पलः अस्ति, तलवः च रबरस्य भवति । औपचारिक-अनौपचारिक-स्थितौ पुरुषाः एतानि चप्पलानि धारयितुं शक्नुवन्ति । स्थानीयजनाः वदन्ति यत् पाकिस्तानीजनाः स्वरूपस्य मूल्यं यथा वास्तविकतायाः मूल्यं ददति तथा जूतानां डिजाइनं व्यावहारिकता च द्रष्टुं शक्यते । ▲
प्रतिवेदन/प्रतिक्रिया