समाचारं

नेस्ट् डिजाइन्स् आधिकारिकतया ब्राण्ड् गुड स्लीप एम्बेस्डरस्य घोषणां करोति—सुपरमॉडेल् शी मेन्ग्याओ भवन्तं एकत्र उत्तमनिद्रां कर्तुं आमन्त्रयति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव कनाडादेशस्य मातृशिशुफैशन-पर्यावरण-अनुकूल-ब्राण्ड्-नेस्ट्-डिजाइन्स्-इत्यनेन महती आधिकारिकघोषणा कृता: तया सुपरमॉडेल्-मातुः शी मेन्ग्याओ-इत्येतत् ब्राण्डस्य सुनिद्रायाः दूता भवितुम् आमन्त्रितम्, तथा च ते मिलित्वा शिशवः सुनिद्रायाः कृते नूतनान् विचारान् स्वप्नं पश्यन्ति

शी मेङ्ग्याओ फैशन उद्योगे कतिपयेषु सुपरमॉडेल् मातृषु अन्यतमः अस्ति यः विवाहितः सन्तानं च प्राप्य अद्यापि अन्तर्राष्ट्रीयधावनमार्गेषु सक्रियः अस्ति । सा स्वस्य चरमसमये विक्टोरिया-सीक्रेट्-प्रदर्शन-मञ्चे उपस्थिता, सुपरमॉडेल्-वृत्ते उदयमान-तारका च अभवत् । विवाहानन्तरं तस्याः कार्यक्षेत्रं सर्वत्र प्रफुल्लितं, जनसमूहस्य दृष्टौ सा फैशन-उद्योगे दीप्तिमत् प्रियं च अभवत् । अधुना तस्याः परिवारः, करियरं च सफलौ स्तः शी मेन्ग्याओ-नगरे वयं दृढहृदयायाः, प्रज्ञापूर्णायाः च नायिकायाः ​​विकासप्रक्रियाम् पश्यामः । तस्याः प्रत्येकं पदं सुलभं नासीत्, शिखरात् गर्तपर्यन्तं ततः उच्चतरशिखरपर्यन्तं, तस्याः सुखजीवने महत् परिवर्तनं प्राप्तवान् । तस्याः सौन्दर्यस्य, आत्मविश्वासस्य, शौर्यस्य च कृते जनसमूहः तां प्रशंसतु।

अन्तर्राष्ट्रीयमातृशिशु-उद्योगे उच्चस्तरीयब्राण्डरूपेण नेस्ट् डिजाइन्स् प्रकृतेः उदात्तशैल्याः च वकालतम् करोति, तथा च शी मेन्ग्याओ इत्यनेन निर्गतसाहसेन, दृढतायाः च कारणेन अपि प्रभावितः अभवत् शी मेङ्ग्याओ इत्यस्य विविधाः सकारात्मकाः च लेबलाः अधिकं ध्यानं आकर्षयन्ति : सुपरमॉडेल्, द्यूतराजस्य स्नुषा, धनी पत्नी, माता च इति अतिरिक्तं सुपरमोडेल्-सहितं मानकरूपेण आगच्छति तस्याः अद्वितीयः शीतलस्वभावः अपि मातृत्वेन उन्नयनानन्तरं मृदुः जातः, सर्वत्र मातृत्वस्य तेजः प्रसारयति, यत् नेस्ट् डिजाइन्स् इत्यनेन वकालतस्य नूतनपीढीयाः फैशनयुक्तस्य मातृस्वभावस्य सङ्गतम् अस्ति

शी मेन्ग्याओ एकः माता अस्ति या फैशनस्य अग्रणी अस्ति तथा च परम्परां विध्वंसयितुं साहसं करोति तस्याः विकासप्रक्रियायाः अद्वितीयः आध्यात्मिकः स्वभावः नेस्ट् डिजाइन्स् इत्यनेन वकालतस्य प्राकृतिकस्य मृदुजीवनस्य अवधारणायाः सह मेलनं करोति। अतः शी मेन्ग्याओ सुनिद्रायाः कृते नेस्ट् डिजाइन्स् इत्यस्य प्रथमः ब्राण्ड् एम्बेस्डरः भवितुम् आमन्त्रितः आसीत्, तथा च कोटिकोटि नवपीढीयाः मातृभिः सह मैत्रीपूर्णं सामञ्जस्यपूर्णं च मातापितृजीवनशैलीं पुनः परिभाषयिष्यति।

मातृत्वस्य, शिशुस्य, बालस्य च निद्रायाः परिदृश्यानां प्रमुखब्राण्डरूपेण नेस्ट् डिजाइन्स्, प्रत्येकं उत्पादं सावधानीपूर्वकं निर्मातुं प्रतिबद्धः अस्ति । अस्य उत्पादाः सर्वे स्वच्छाः प्राकृतिकतन्तुकच्चा मालाः यथा वेणुतन्तुः, जैविककर्पासः, रेशमकृमिरेशमः च निर्मिताः सन्ति, ते स्पर्शनेन सुकुमाराः मृदुः च भवन्ति, येन भवतः शिशुस्य कृते अत्यन्तं सुकुमारं सौम्यं च परिचर्या भवति "प्रकृतितः मृदुतापर्यन्तं" इति डिजाइन-अवधारणा सम्पूर्णे कार्यान्विता अस्ति यत् विश्वस्य सर्वेभ्यः मातृ-शिशु-उपभोक्तृभ्यः उत्तमं निद्रा-अनुभवं आनेतुं शक्नोति एतत् स्वाभाविकतया शी मेङ्ग्याओ इत्यस्मै अपि आकर्षितवान्, यः माता अस्ति, प्राकृतिकं आरामदायकं च जीवनशैलीं च साधयति, ते मिलित्वा शिशुनां आरामदायकनिद्रायाः रक्षकाः, नूतनपीढीयाः मातृणां सन्तुलितजीवनं प्राप्तुं साहाय्यं कर्तुं च सक्षमाः भवन्ति

नेस्ट् डिजाइन्स् इति द्वयोः बालकयोः माता इति नाम्ना शी मेन्ग्याओ नेस्ट् डिजाइन्स् इत्यस्य निष्ठावान् प्रशंसकः अस्ति तथा च सामाजिकमञ्चेषु नेस्ट् इत्यस्य विषये उत्तमवस्तूनि प्रकाशयति। एकस्याः मातृत्वेन यस्याः कार्यक्षेत्रस्य अपि पालनं करणीयम् अस्ति, सा अवगच्छति यत् मातृशिशुभ्यः अपि शान्तं उष्णं च निद्रावातावरणस्य आवश्यकता वर्तते ।

प्रत्येकस्य मातुः मनसि सर्वाधिकं इच्छा सुपर नैप् देवस्य संवर्धनं भवति। भवतः शिशुं उच्चगुणवत्तायुक्तं निद्रानुभवं भवतु येन सः उत्तमं वर्धयितुं शक्नोति। तत्सह, मातृभ्यः स्वस्य बहुमूल्यं विरक्तसमयं भवति येन ते स्वस्य आन्तरिकरागाणां स्वप्नानां च साहसेन अनुसरणं कर्तुं शक्नुवन्ति । यतः, प्रत्येकं मातुः कृते, मातृत्वस्य अतिरिक्तं, सा स्वयं एव।

नेस्ट् डिजाइन्स् प्रकृत्याः गृहीत्वा प्रकृतेः कृते पुनः दातुं ब्राण्ड् अवधारणायाः पालनम् करोति । २०२३ तमे वर्षे तस्य सहायककम्पनी petite revery आधिकारिकतया अन्तर्राष्ट्रीयपर्यावरणसङ्गठने १% ग्रहस्य कृते सम्मिलितं भविष्यति, तथा च पृथिव्याः पर्यावरणसंसाधनानाम् रक्षणार्थं प्रतिवर्षं विक्रयस्य १% भागं अलाभकारीपर्यावरणसङ्गठनानां कृते दानं करिष्यति पर्यावरणसंरक्षणस्य, पृथिव्याः प्राकृतिकसंसाधनानाम् रक्षणस्य, स्थायिविकासस्य च अवधारणा शी मेन्ग्याओ इत्यस्य मनसि अपि प्रतिध्वनितवती, ते च पर्यावरणसौहृदस्य मातापितृत्वस्य अवधारणां प्रवर्धयितुं, उष्णं मानवीयं च परिचर्यां प्रदातुं च मिलित्वा कार्यं कृतवन्तः

प्रतिवेदन/प्रतिक्रिया