समाचारं

राष्ट्रियपदकक्रीडादलं शीर्ष १८ मध्ये जापानविरुद्धं क्रीडति, प्रशंसकानां कृते “निःशुल्कं लाइव प्रसारणं” द्रष्टुं किञ्चित् संकोचः भवति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के बीजिंगसमये १८:३५ वादने राष्ट्रियपदकक्रीडादलं २०२६ विश्वकप एशियाई क्वालिफायरस्य प्रथमपरिक्रमे गृहात् दूरं जापानीयदलं चुनौतीं दास्यति। अस्मिन् बहुप्रतीक्षिते आयोजने नियमितमाध्यमेन क्रीडां लाइव् द्रष्टुं प्रशंसकानां धनं दातव्यं भविष्यति इति महती सम्भावना वर्तते। सम्प्रति iqiyi इत्यस्य अस्य क्रीडायाः लाइव-प्रसारणस्य घोषणां विहाय, cctv, migu इति प्रमुखयोः मञ्चयोः “कोऽपि गतिः” नास्ति ।
२८ अगस्तदिनाङ्के एव iqiyi sports इत्यनेन स्वस्य आधिकारिक weibo इत्यत्र एषः सन्देशः प्रकाशितः यत् "जापानदेशे राष्ट्रियफुटबॉलदलस्य दूरक्रीडायाः बहुप्रतीक्षितः प्रथमः क्रीडायाः प्रसारणं iqiyi sports इत्यनेन सर्वेषु माध्यमेषु विशेषतया भविष्यति, चीनीयजनानाम् विशालसङ्ख्यायाः सह प्रशंसकाः चीनीयदलस्य विश्वकपस्य नूतनयात्रायाः साक्षिणः भवन्तु "सर्व-माध्यम-अनन्य-प्रसारणम्" इति शब्दाः तदानीन्तनैः केभ्यः प्रशंसकैः अवलोकिताः आसन्। किं सीसीटीवी तस्य प्रसारणं न करिष्यति ? मिगुः अपि तस्य प्रसारणं न करोति ? तस्मिन् समये एतादृशाः संशयाः बहु कष्टं न जनयन्ति इव, परन्तु यथा यथा क्रीडा समीपं गच्छति स्म तथा तथा प्रशंसकाः किमपि "दोषं" इति "अनुभूय" आरभन्ते इव आसन् सीसीटीवी इत्यादिषु निःशुल्कटीवीमञ्चेषु अस्य क्रीडायाः प्रसारणस्य योजना नास्ति इति दृश्यते। मिगु स्पोर्ट्स्, अन्यः प्रमुखः खिलाडी यस्य मूलप्रतियोगितायाः संसाधनं बहु अस्ति, सः अपि शीर्ष १८ स्पर्धायाः एतत् दौरं "परिहारं कृतवान्" ।
सितम्बर् ४ दिनाङ्के सायंकाले प्रायः २३:२० वादने, बीजिंगसमये, iqiyi sports इत्यनेन weibo इत्यत्र अन्यः सन्देशः प्रकाशितः, यः "२०२६ विश्वकप एशियाई क्वालिफायरस्य शीर्ष १८ मेलनानां कृते एएफजी इत्यस्य अधिकारवक्तव्यः" आसीत्, यत्र तस्य विमोचनसमये this article सूचनायाः समये iqiyi इत्यस्य मुख्यभूमिचीनदेशे शीर्ष १८ मेलनानां अस्य दौरस्य अनन्यपूर्णः मीडियाप्रतिलिपिधर्मः आसीत् । शीर्ष-१८ मध्ये अस्मिन् दौरे ये घरेलु-प्रशंसकाः नियमित-चैनेल्-माध्यमेन जापान-विरुद्धं राष्ट्रिय-फुटबॉल-दलस्य मैचं द्रष्टुम् इच्छन्ति, ते केवलं iqiyi-सम्बद्धेषु मञ्चेषु एव द्रष्टुं शक्नुवन्ति |. परन्तु अस्मिन् क्रीडने "अन्तिम किक" प्रसारितः चेत् महत् विपर्ययः भविष्यति वा इति चिन्तयामि।
सितम्बर्-मासस्य ५ दिनाङ्के प्रातःकाले, यदा संवाददाता सीसीटीवी-इत्यस्य पञ्च नवीनतम-कार्यक्रम-सूचिकाः अवलोकितवान् तदा राष्ट्रिय-फुटबॉल-क्रीडायाः समये प्रसारिताः कार्यक्रमाः चीन-मोरक्को-देशयोः मध्ये पेरिस्-पैरालिम्पिक-अन्ध-फुटबॉल-क्रीडा भविष्यति अन्तिमपक्षे।
मिगु स्पोर्ट्स् इत्यस्य कार्यक्रमसूचीं दृष्ट्वा एकस्मिन् समये ये क्रीडाः लाइव् प्रसारिताः भवन्ति तेषु बास्केटबॉल सुपर थ्री लीग्, एनबीएल लीग् च सन्ति । राष्ट्रियपदकक्रीडादलस्य जापानस्य च मध्ये विश्वकप-क्वालिफाइंग्-क्रीडायाः कोऽपि मेलः नास्ति ।
iqiyi sports उद्घाट्य भवान् क्रीडां "आरक्षितं" कर्तुं आरभुं शक्नोति अद्यापि अज्ञातं यत् एतत् "भुगतानं" भविष्यति वा।
douyin मञ्चे (iqiyi इत्यस्य) "xinai sports" खातेन अस्य क्रीडायाः कृते "सशुल्कं लाइव प्रसारण आरक्षणं" कृतम् अस्ति एकस्य क्रीडायाः मूल्यं 99 "douyin मुद्राः" अस्ति, यत् rmb 9.9 युआन् इत्यस्य बराबरम् अस्ति
यद्यपि सम्प्रति iqiyi sports app इत्यत्र भुगतानविण्डो नास्ति तथापि विविधाः संकेताः सन्ति यत् यदि केवलं "iqiyi" एव तस्य प्रसारणं अनन्यतया करोति तर्हि प्रशंसकाः अधिकतया अस्य क्रीडायाः "निःशुल्कं लाइव प्रसारणं" द्रष्टुं न शक्नुवन्ति।
मुख्यभूमिचीनदेशे अनन्यप्रतिलिपिधर्मस्वामित्वेन iqiyi इत्यनेन cctv, migu इत्यादिभिः मञ्चैः सह प्रतिलिपिधर्मवितरणचर्चा कृता इति कथ्यते, परन्तु असहमतिस्य अन्तिमबिन्दुः अद्यापि प्रतिलिपिधर्ममूल्ये एव अस्ति सरलतया वक्तुं शक्यते यत् iqiyi इत्यनेन उच्चमूल्येन शीर्ष-१८-क्रीडाणां अस्य दौरस्य अनन्य-सर्व-माध्यम-अधिकारः प्राप्तः, परन्तु वितरण-मूल्यं सीसीटीवी-मिगु-योः स्वीकृति-परिधितः परम् आसीत् अन्ते केवलं iqiyi एव एतत् गोलं प्रसारितवान् । शीर्ष १८ मध्ये अनन्तरं क्रमेषु विविधकारणात् नूतनः मोडः भवितुम् अर्हति ।
प्रेससमयपर्यन्तं (सितम्बर्-मासस्य ५ दिनाङ्कस्य प्रातःकाले) उपर्युक्ता स्थितिः परिवर्तिता नास्ति । जिनिउ न्यूजः अग्रे किं भवति इति विषये निरन्तरं ध्यानं दास्यति।
याङ्गजी इवनिंग न्यूज/ziniu news इति संवाददाता झाङ्ग चेन्क्सुआन् तथा झाङ्ग हाओ
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया