समाचारं

पेरिस् ओलम्पिकक्रीडायां ० अंकं प्राप्तवान् आस्ट्रेलियादेशस्य ब्रेकडान्सरः : अहं क्षमायाचना करोमि

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतमासे पेरिस् ओलम्पिकक्रीडायां विचित्रमुद्रायाः कारणात् विवादं जनयन्ती, अन्तर्जालद्वारा उपहासः अपि कृता, आस्ट्रेलियादेशस्य ब्रेकडान्सर् राचेल् गुन् ब्रेकडान्सिंगसमुदायात् क्षमायाचनां कृतवती अस्ति। एकस्मिन् साक्षात्कारे गुन् इत्यनेन उक्तं यत् तस्याः ब्रेकडान्सिंगशैली "मात्रं भिन्नं गतिमार्गः" इति ।

सेप्टेम्बर्-मासस्य ४ दिनाङ्के प्रसारितस्य टीवी-प्रदर्शने गुन् अवदत् यत् "मम प्रदर्शनेन सर्वेषां कृते यत् असुविधा अभवत् तदर्थं सः अतीव दुःखितः अस्ति" इति । ३७ वर्षीयः विश्वविद्यालयस्य शिक्षकः २०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायां ब्रेक डान्सिंग् स्पर्धायाः त्रयः अपि दौराः पराजितः अभवत्, एकमपि अंकं प्राप्तुं असफलः अभवत्

ओलम्पिक ब्रेकडान्सिंग प्रतियोगितायां गुन्

ओलम्पिकक्रीडायां गुन् इत्यस्य प्रदर्शनेन बहु ध्यानं जातम् । केचन नेटिजनाः अवदन् यत् पेरिस् ओलम्पिकक्रीडायाः समये तलस्य उपरि शयानस्य गनस्य कङ्गुरु-कूदं, विविध-शरीर-विकृतिं च अवगन्तुं न शक्तवन्तः प्रसिद्धा गायिका एडेलः स्वस्य म्यूनिख-सङ्गीतसमारोहस्य समये अपि सम्पूर्णं विषयं प्रश्नं कृतवती गुन् इत्यनेन उक्तं यत् एतत् कदमः आस्ट्रेलियादेशस्य ओलम्पिकशुभंकरस्य मुक्केबाजीकङ्गुरुतः प्रेरितम् अस्ति।

चतुर्थे दिने एकस्मिन् साक्षात्कारे गनः अवदत् यत् "इदं अनुभूयते यत् मम अतीव विचित्रः स्वप्नः दृश्यते तथा च अहं कदापि जागर्तुं शक्नोमि इति अपि उक्तवान् यत् सा ओशिनिया-चैम्पियनशिप-विजयेन पेरिस्-ओलम्पिक-क्रीडायाः योग्यतां प्राप्तवती super nervous" about competing in the 2024 olympics. "अहं जानामि अहं ताडितः भविष्यामि, अहं जानामि जनाः मम शैलीं न अवगमिष्यन्ति अहं किं कर्तुं गच्छामि इति।

गुन् इत्यनेन उक्तं यत् सा तावत्पर्यन्तं कस्यापि ब्रेकडान्सिंग् स्पर्धायां भागं न गृह्णीयात् यत् सा ध्यानस्य केन्द्रं न भवेत्। "अहं तस्य सकारात्मकपक्षेषु, जनानां कृते यत् सकारात्मकप्रतिक्रियाः, सुखं च आनयामि तस्मिन् एव ध्यानं दातुं रोचये" इति सा अवदत् "सर्वतोऽपि महत्त्वपूर्णं वस्तु बहिः गत्वा विनोदः करणीयः" इति ।

२०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां ब्रेक-डान्सिंग्-क्रीडायाः आरम्भः भविष्यति इति कथ्यते, परन्तु २०२८ तमे वर्षे लॉस-एन्जल्स-ओलम्पिक-क्रीडायां एतत् न दृश्यते इति निर्धारितम् अस्ति

रेड स्टार न्यूजस्य संवाददाता शेन् ज़िंग्यी

(स्रोतः - रेड स्टार न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया