समाचारं

रिक्तपात्रेषु मूषकाः सन्ति वा ? सीमाशुल्केन मूषकजालानि नियोजयित्वा ७ पीत-उदर-मूषकाः गृहीताः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव हुआङ्गदाओ सीमाशुल्क-अधिकारिणः रिक्त-प्रवेश-पात्रस्य निरीक्षणं कुर्वन्तः जीवित-कृन्तक-क्रियाकलापस्य लक्षणं प्राप्नुवन्ति, ते तत्क्षणमेव बक्सासु मूषक-जालम् अन्ये च मूषक-ग्रहण-उपकरणं स्थापयित्वा १ जीविताः वयस्काः मूषकाः ६ शिशुमूषकाः च गृहीतवन्तः प्रयोगशालापरिचयानन्तरं गृहीताः मूषकाः पीतस्तनमूषकाः आसन् ।

पीतस्तनमूषकः पीतोदरमूषकः इति अपि प्रसिद्धः सर्वाहारी प्रबलप्रजननक्षमतायुक्तः पशुः अस्ति । मूषकाः एव तथा तेषां मृतमूषकेषु परजीविनः (मूषकउकाः) प्लेग, महामारी रक्तस्रावरोगः, लेप्टोस्पायरोसिस्, स्क्रब टाइफस् इत्यादयः रोगाः दंशद्वारा, रक्तचूषणेन वा तेषां मलमूत्रेण दूषणेन इत्यादिभिः प्रसारयितुं शक्नुवन्ति, ये जीवनाय हानिकारकाः भवन्ति स्वास्थ्यं सुरक्षां च प्रति।

"चीनगणराज्यस्य सीमास्वास्थ्यस्य तथा क्वारेन्टाइनकानूनस्य कार्यान्वयननियमानुसारं" यदा आगच्छन्तः निर्गच्छन्तः च पात्राः, मालः, अपशिष्टः इत्यादयः वस्तूनि बन्दरगाहे आगच्छन्ति तदा वाहकः, एजेण्टः वा मालवाहकस्य स्वामिना स्वास्थ्याय घोषणा कर्तव्या तथा क्वारेन्टाइन एजेन्सी तथा स्वास्थ्य क्वारेन्टिन स्वीकार कर। महामारीक्षेत्रेभ्यः आगच्छन्तः, संक्रामकरोगैः दूषिताः, क्वारेन्टाइन-संक्रामकरोगान् प्रसारयितुं वा मानवस्वास्थ्यसम्बद्धाः कृन्तकाः, सञ्चारककीटाः च प्राप्यमाणाः पात्राः, मालवाहकाः, अपशिष्टाः इत्यादयः वस्तूनि कीटाणुनाशकाः, कृमिनाशकाः वा अन्ये आवश्यकाः स्वच्छता-उपचाराः भवेयुः

(स्रोतः सीमाशुल्कद्वारा विमोचितः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया