समाचारं

चोङ्गकिङ्ग्-नगरे विश्वविद्यालयस्य उद्घाटनं पुनः १७ सितम्बर्-दिनाङ्कं यावत् स्थगितम् अस्ति? विद्यालयः - वस्तुतः विद्यालयं प्रति प्रत्यागमनं स्थगितम् अस्ति तथा च कक्षाः अन्तर्जालद्वारा पाठ्यन्ते।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चोंगकिंग सामान्य विश्वविद्यालय हुक्सी परिसर। डेटा मानचित्र
कवर न्यूज रिपोर्टर रूपक
४ सितम्बर् दिनाङ्के अन्तर्जालमाध्यमेन प्रसारितम् यत् चोङ्गकिङ्ग्-सामान्यविश्वविद्यालयेन चोङ्गकिङ्ग्-नगरस्य उच्चतापमानस्य निरन्तरं मौसमस्य कारणेन "परिसरं प्रति प्रत्यागमनस्य द्वितीयं स्थगनं" जारीकृतम्, यस्य हस्ताक्षरं "चोङ्गकिङ्ग्-सामान्यविश्वविद्यालयपक्षः, सरकारीकार्यालयश्च" इति कृतम्
कवर न्यूज इत्यनेन विद्यालयेन छात्रैः च सह एतत् सत्यापितं, तथा च पुष्टिः कृता यत् सूचना आधिकारिकतया विद्यालयेन निर्गतवती, सर्वेभ्यः शिक्षकेभ्यः छात्रेभ्यः च सूचितम्।
चोङ्गकिंग सामान्यविश्वविद्यालयः "विद्यालयं प्रति प्रत्यागमनं स्थगितम्" इति सूचनां जारीयति
चोङ्गकिंग सामान्यविश्वविद्यालयेन जारीकृते सूचनायां उक्तं यत्, “शिक्षकाणां छात्राणां च स्वास्थ्यं सुरक्षां च सुनिश्चित्य, (चोंगकिंग) नगरव्यापी शिक्षाव्यवस्थासुरक्षास्थिरतासम्मेलनस्य भावनानुसारं, वास्तविकस्थित्या सह मिलित्वा... विद्यालये, तथा च शोधस्य अनन्तरं निर्णयः अभवत् यत् २०२४-२०२५ विद्यालयवर्षस्य प्रथमसत्रं ९ सितम्बरदिनाङ्के भविष्यति - कक्षाः १७ सितम्बर् दिनाङ्कात् आन्लाईनरूपेण भविष्यन्ति” इति।
सूचनायां पुरातनछात्राः १७ सितम्बर् दिनाङ्के परिसरं प्रति प्रत्यागन्तुम् अपि अपेक्षिताः सन्ति, तथा च २०२४ तमस्य वर्षस्य कक्षायाः नूतनाः छात्राः, यत्र अन्तर्राष्ट्रीयछात्राः, कनिष्ठमहाविद्यालयस्य छात्राः, द्वितीयस्नातकपदवीछात्राः च सन्ति, तेषु स्नातकाः स्नातकाः च छात्राः सन्ति, तेषां कृते १८ सितम्बर् दिनाङ्के परिसरे प्रतिवेदनं दातव्यम् .
"सेप्टेम्बर्-मासस्य ३ दिनाङ्के सायंकाले एव अस्माकं विद्यालयं प्रति प्रत्यागमनं स्थगयितुं परामर्शदातृणां सूचना प्राप्ता। विद्यालये अध्ययनं कुर्वन् एकः छात्रः विद्यालयात् पूर्वसूचनायाः आधारेण तत् अवदत् , विद्यालयं प्रति प्रत्यागमनं सेप्टेम्बर् ८.पर्यन्तं स्थगितम् आसीत्, अतः अधिकांशः छात्राः विद्यालयं न प्रत्यागतवन्तः। अस्य "द्वितीयविस्तारस्य" अनन्तरं ते अपि विद्यालयस्य व्यवस्थां अनुसृत्य पुनः विद्यालयं प्रति प्रत्यागमनं स्थगयिष्यन्ति।
छात्राणां कृते प्राप्तं पुनरागमनसूचनायाः प्रथमं स्थगनम्।
कवर न्यूज इत्यस्य पूर्वप्रतिवेदनानुसारं चोङ्गकिङ्ग्-नगरस्य निरन्तरं उच्चतापमानस्य मौसमस्य कारणात् चोङ्गकिङ्ग्-नगरस्य बहवः महाविद्यालयाः विश्वविद्यालयाः च कक्षायाः आरम्भं समायोजितवन्तः तेषु चोङ्गकिङ्ग् नॉर्मल् विश्वविद्यालयेन मूलपञ्जीकरणस्य कक्षायाः आरम्भसमयस्य च एकसप्ताहं ७ सितम्बर्, ८ सितम्बरपर्यन्तं स्थगितम् अस्ति ।
सम्प्रति चोङ्गकिङ्ग्-नगरस्य प्राथमिक-माध्यमिक-विद्यालयानाम् आधिकारिक-उद्घाटनसमयः पुनः समायोजितः नास्ति, अद्यापि च ९ सितम्बर्-दिनाङ्कः अस्ति ।
४ सितम्बर् दिनाङ्के प्रातः ११ वादने चोङ्गकिंग-मौसम-वेधशालायाः उच्चतापमानस्य रक्तचेतावनीसंकेतः जारीकृतः, अस्मिन् वर्षे क्रमशः १५तमः रक्तचेतावनीसंकेतः चोङ्गकिंगस्य ३३ जिल्हेषु काउण्टीषु च दैनिकं अधिकतमं तापमानं ४० डिग्री सेल्सियसम् अतिक्रान्तम्
प्रतिवेदन/प्रतिक्रिया