समाचारं

३२ देशाः चीन-रूस-योः सम्बन्धं विच्छिन्दितुं हिंसकरूपेण बाध्यन्ते, पुटिन् सार्वजनिकरूपेण स्ववचनं परिवर्तयति स्म, चीनस्य विशेषविमानं च प्रत्यक्षतया रूसदेशं प्रति उड्डीयत

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-सङ्घर्षस्य घटनायाः कारणात् सम्पूर्णे अन्तर्राष्ट्रीय-स्थितौ पृथिवी-कम्पन-परिवर्तनं जातम्, विशेषतः रूस-पाश्चात्य-देशयोः सम्बन्धः यः प्रायः पतितः अस्ति एतेन युद्धेन न केवलं रूस-अमेरिका-सम्बन्धाः प्रभाविताः, अपितु चीन-रूसी-सम्बन्धाः अपि जटिलाः अभवन् ।

अद्यतने वाशिङ्गटननगरे नाटो-शिखरसम्मेलने,अमेरिका-पश्चिमयोः ३२ देशाः उत्थाय चीन-रूसयोः विभिन्नरीत्या आक्रमणं कृतवन्तः, चीन-रूसयोः सम्बन्धं विच्छिन्दितुं धमकी दत्तवन्तः, तथा चीन-रूसी-सहकार्यस्य सर्वान् पक्षान् क्षीणं कर्तुं प्रयत्नरूपेण प्रासंगिकसहकारसम्बन्धानां समाप्तिम् अकरोत् ।

अस्मिन् विषये चीनदेशः दबावं सहितवान् तथा च...अस्मिन् महत्त्वपूर्णे क्षणे रूसदेशः अपि चीन-रूस-सम्बन्धानां समर्थनं प्रकटितवान् । पुटिन् एकस्मिन् घरेलुकार्यक्रमे उच्चस्तरीयं वक्तव्यं दत्तवान् इति कथ्यते यत् चीन-रूस-देशयोः व्यापकसहयोगिनः सन्ति ।पश्चात् सः अस्मिन् वचने योजितवान् यत् एषः गठबन्धनः आर्थिक-सांस्कृतिक-मानवता-क्षेत्रेषु केन्द्रितः अस्ति, सैन्यक्षेत्रस्य च उल्लेखं न कृतवान्

एतत् उत्तरं तु अत्यन्तं चतुरम् अस्ति।न केवलं रूस-चीनयोः उत्तमसहकारसम्बन्धस्य दृष्टान्तः, अपितु बाह्यजगत् तस्य विषये वक्तुं न ददाति ।पश्चिमदेशः प्रत्येकं शब्दं वर्धयितुं आवर्धककाचस्य उपयोगं करोति चेदपि चीन-रूसी-सैन्यसहकार्यस्य प्रमाणं न प्राप्नोति ।

वस्तुतः पाश्चात्त्यदेशाः चीन-रूस-सम्बन्धस्य विषये अनुमानं प्रचारं च चिरकालात् आरब्धवन्तः, यतः ते मन्यन्ते यत् द्वयोः देशयोः सैन्यसङ्घटनं कृतम् अस्ति तेषां मतं यत् चीनदेशः रूसदेशाय गुप्तरूपेण सैन्यसाहाय्यं कृतवान् यथा शस्त्राणि, उपकरणानि इत्यादीनि, चीनीयवर्णयुक्तानि सर्वाणि उपकरणानि अपि चीनदेशाय आरोपयन्ति