समाचारं

रूसीसेना उग्लेडाल् प्रथमक्रमाङ्कस्य खानिक्षेत्रं कब्जितवती, प्रीचिस्टोव्का इत्यनेन टङ्कयुद्धं प्रारब्धम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ सेप्टेम्बर् दिनाङ्के अपराह्णे उग्लेडाल् (फ्लेडा) क्षेत्रे आकाशं युद्धस्य धूमेन आवृतम् आसीत् । अग्रपङ्क्तौ नवीनतमवार्तानुसारं रूसीसेना विमानानाम् तोपखानानां च उपयोगेन युक्रेनदेशस्य स्थानेषु अभूतपूर्वतीव्रतायां सटीकप्रहारं कुर्वती अस्ति।

एषा क्रियाश्रृङ्खला न केवलं रूसीसेनायाः शक्तिशालिनः अग्निशक्तिलाभं प्रदर्शितवती, अपितु रूसी-युक्रेन-सङ्घर्षे उग्लेडार्-क्षेत्रं शीघ्रमेव नूतनं उष्णस्थानं भविष्यति इति अपि सूचितवती रूसीसेनायाः भयंकरः आक्रमणः निःसंदेहं युक्रेनदेशस्य रक्षारेखायाः कृते तीव्रपरीक्षा अस्ति।

अस्मिन् घोरसङ्घर्षे रूसीसेनायाः कमाण्डो-जनाः उच्चस्तरीयं सामरिकसाक्षरता, युद्धप्रभावशीलता च प्रदर्शितवन्तः । ते शीघ्रमेव उग्लेडाल्-नगरस्य पूर्वदिशि स्थितं दक्षिणडोन्बास्-नम्बर-१-खानक्षेत्रं आक्रम्य प्रशासनिकभवनं सफलतया कब्जितवन्तः । अस्य सामरिकबिन्दुस्य ग्रहणेन न केवलं रूसीसेनायाः बहुमूल्यं सामरिकं लाभं प्राप्तम्, अपितु युक्रेन-सेनायाः रक्षात्मकं स्थानं अपि अधिकं संपीडितम् दक्षिण डोन्बास्-नगरस्य प्रथमक्रमाङ्कस्य खानिक्षेत्रस्य हानिः निःसंदेहं युक्रेन-देशस्य कृते एकः प्रमुखः विघ्नः अस्ति