समाचारं

युक्रेनदेशस्य समर्थनार्थं १३०,००० भारतीयतोपगोलानां उपयोगः कृतः, परन्तु ते रूसीधनेन व्ययिताः आसन् किं मोदी पुटिन् इत्यस्य आक्षेपं कर्तुं न बिभेति?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतं वस्तुतः "महाशक्तिस्वप्नस्य" निर्माता अस्ति । अस्मिन् वर्षे रूस-युक्रेन-योः द्वन्द्वस्य मध्यस्थतायां चीनेन उत्तमं कार्डं कृतम् इति दृष्ट्वा भारतीयप्रधानमन्त्री नरेन्द्रमोदी न अतिक्रमणीयः, अस्मिन् क्षेत्रे पाई इत्यस्य भागं इच्छति इव दृश्यते।

तदा,मोदी प्रथमवारं युद्धग्रस्तस्य युक्रेनदेशस्य भ्रमणं कृतवान्;ज़ेलेन्स्की इत्यनेन सह शान्तिविषये चर्चां कुर्वन्तु,ततः सः पुनः पुटिन् इत्यनेन सह संवादं कृतवान्,सः मेलमिलापात्मकं तटस्थं च मुद्रां स्वीकृतवान् । तथापि विषयस्य सत्यता यथा दृश्यते तथा सरलं न भवेत् ।

सेप्टेम्बर्-मासस्य ३ दिनाङ्के भारतीयमाध्यमेन प्रकाशितेन प्रतिवेदनेन भारतस्य वेषः प्रकाशितः । नाटो-सङ्घस्य सदस्यः चेक्-गणराज्यः एकस्याः प्रमुखस्य उपक्रमस्य घोषणां कृतवान् यत्...युक्रेन-देशस्य रूस-देशेन सह युद्धस्य समर्थनाय भारतात् अधिकानि गोलाबारूदानि क्रियन्ते ।

अस्मिन् वर्षे जूनमासे चेक् गणराज्येन भारतात् शस्त्राणां समूहः आदेशितः यस्मिन् १२५ मि.मी.-हौवित्जर-गोलानां ५०,००० गोलानि, १२० मि.मी. एतानि शस्त्राणि सफलतया वितरितानि, शीघ्रमेव उपयोगाय अग्रपङ्क्तौ नियोजितानि च ।

रूस-युक्रेन-युद्धस्य आरम्भात् आरभ्य युक्रेन-देशे दीर्घकालात् बृहत्-स्तरीय-तोप-गोलानां घोरः अभावः अस्ति । अस्य शस्त्राणि उपकरणानि च मुख्यतया सोवियतयुगस्य मानकेषु अवलम्बन्ते, नाटो-देशैः प्रयुक्तैः मानकैः सह असङ्गतानि च सन्ति, येन गोलाबारूद-आपूर्तिं प्रति महती आव्हानं भवति