समाचारं

अहं न सहितुं शक्नोमि इतः परम्! युक्रेनदेशं सत्तां दातुं रूसदेशः महत् कदमम् आरब्धवान् यदि सः आत्मसमर्पणं न करोति तर्हि तस्य बहु दुःखं भवितुम् अर्हति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा रूस-युक्रेनयोः द्वन्द्वः वर्तमानपर्यन्तं विकसितः अस्ति तथा तथा युक्रेन-देशः अद्यैव युद्धनीति-आदरं विना रूस-मुख्यभूमिं प्रति आक्रमणं कृतवान्, येन रूस-देशः पूर्णतया क्रुद्धः अभवत्, रूस-सेनायाः युक्रेन-देशे आक्रमणानि वर्धितानि इति वक्तुं शक्यते तदतिरिक्तं अस्मिन् संवेदनशीलक्षणे रूसदेशः अपि तत् सहितवान्, प्रत्यक्षतया च महत् प्रहारं कृतवान्, युक्रेन-सेनायाः अपराधान् सार्वजनिकं कर्तुं योजनां कृतवान्, यत् बहिः जगतः ध्यानं आकर्षितवान्

रूसीमाध्यमानां समाचारानुसारं अद्यैव कीवशासनस्य अपराधानां उत्तरदायी रूसीविदेशमन्त्रालयस्य राजदूतः मिरोश्निकः अवदत् यत् ते कुर्स्कक्षेत्रे युक्रेनसेनायाः सर्वाणि आपराधिकसूचनाः प्रस्तूयन्ते इति अन्तर्राष्ट्रीयसङ्गठनेषु रूसीसङ्घस्य प्रतिनिधिमण्डलम्। सः अपि अवदत् यत् तेषां प्रतिनिधिः आँकडानां संग्रहणं कुर्वन्ति तथा च युक्रेन-सेनायाः आपराधिक-कर्मणां सम्मुखीभूतानां जनानां साक्ष्याणां उत्तम-अभिलेखनाय तत्र कार्यं करिष्यन्ति |.

ते युक्रेन-सेनाद्वारा कृतेषु अपराधेषु सम्बद्धानां सर्वासाम् सूचनानां संग्रहणं, संसाधनं, संलग्नं च, असत्यं हृत्वा प्रामाणिकताम्, विडियो-साक्ष्यं च धारयिष्यन्ति, ततः संयुक्तराष्ट्रसुरक्षापरिषदः, ओएससीई, तथा च रूसीप्रतिनिधिमण्डलान् प्रतिनिधिं च ददति मानवाधिकार आयोगः अन्तर्राष्ट्रीयमञ्चेषु तस्य उपयोगं करोति । तदतिरिक्तं सः अद्यैव कुर्स्क-प्रान्तं गतः इति अपि प्रकाशितवान्, तस्य मुख्यं कार्यं च युक्रेन-सेनायाः अपराधान् स्वनेत्रेण द्रष्टुं आसीत् अस्मिन् काले सः कुर्स्कक्षेत्रस्य अन्तरिमकार्यवाहकराज्यपालेन, राज्यसुरक्षासेवायाः सदस्यैः, स्थानीयसंस्थाभिः, प्रासंगिकैः सर्वकारीयाधिकारिभिः च सह मिलितवान् वक्तव्यं यत् अस्मिन् समये रूसदेशः अन्ततः स्वक्रीडां वर्धितवान्, युक्रेनदेशस्य अपराधान् न सहते। युद्धकाले अपि भवन्तः अशक्तानाम् नागरिकानां उपरि आक्रमणं कर्तुं न शक्नुवन्ति इति भवन्तः अवश्यं ज्ञातव्यं यत् एतत् अन्तर्राष्ट्रीयन्यायेन स्पष्टतया निषिद्धं भवति, एतत् सिद्धान्तं सर्वेषां सम्बन्धितपक्षेषु अवश्यं पालनीयम् अस्ति अतः युद्धस्य अवस्थायां भवति चेत् नागरिकानां हानिकारककार्याणां कानूनी उत्तरदायित्वं न मुक्तं भवति ।