समाचारं

चीन-फिलिपिन्स्-देशयोः वार्तायां पतनम् अभवत् वा ? मार्कोस् स्वप्रतिज्ञां भङ्गं कृतवान्, अमेरिकीसैन्यस्य समाप्तिः अभवत्, २९ देशाः दक्षिणचीनसागरे चीनदेशं रियायतां दातुं बाध्यं कृतवन्तः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना दक्षिणचीनसागरे चीन-फिलिपीन्स-देशयोः विवादेन पुनः मार्कोस्-सर्वकारस्य मनमौजीभावः, अमेरिका-सदृशानां बाह्य-शक्तीनां हस्तक्षेपः च स्थितिं तीव्ररूपेण दुर्गतिम् अकरोत् एतत् सर्वं चीन-फिलिपिन्स्-सम्बन्धं अग्रणीं कृतवान् इति निःसंदेहम् ।

मूलतः एतत् चिन्तितम् आसीत् यत् नवपरिक्रमणानां वार्तायां चीनदेशः फिलिपिन्सदेशश्च शान्तिपूर्णसहमतिं प्राप्य विवादस्य शान्तिपूर्वकं समाधानं कर्तुं शक्नुवन्ति इति । परन्तु मार्कोस्-सर्वकारः सहसा पृष्ठं कृत्वा न केवलं स्वप्रतिबद्धतां त्यक्तवान्, अपितु दक्षिणचीनसागरे उत्तेजकव्यवहारं अपि निरन्तरं कृतवान् अगस्तमासस्य ३१ दिनाङ्के मम देशस्य ज़ियान्बिन्-रीफ्-इत्यत्र अवैधरूपेण अटन्तं ९७०१ क्रमाङ्कं फिलिपिन्स्-देशस्य तट रक्षक-नौकाम् ५२०५ क्रमाङ्कं त्रीणिवारं क्रमशः प्रहारं कृत्वा स्थितिः अधिका अभवत् भवन्तः जानन्ति, अद्यतनकाले एषा एव षष्ठी एव घटना अस्ति, यस्याः वर्णनं नित्यं उत्तेजनं, अग्नौ इन्धनं च योजयितुं शक्यते

तट रक्षकस्य जहाजः ९७०१ क्रमाङ्कः १०० दिवसाभ्यः अधिकं यावत् क्षियान्बिन्-प्रस्तरस्य जले स्थितः अस्ति, तथा च "नखगृहम्" अभवत् यस्य निष्कासनं कठिनम् अस्ति फिलिपिन्स्-देशः बहुवारं तस्य पुनः आपूर्तिं कर्तुं प्रयतितवान्, परन्तु प्रतिवारं असफलः अभवत् । इयं घटनाश्रृङ्खला अनन्तं रस्साकशी इव अस्ति, यया जनानां चिन्तनं भवति यत् फिलिपिन्स्-देशस्य योजना वस्तुतः का अस्ति?

मार्कोस्-सर्वकारस्य नित्यं उत्तेजनानां पृष्ठतः कारणानि खलु सरलाः न सन्ति । एकतः अटन्तानाम् जहाजानां आपूर्तिसमस्यायाः शीघ्रं समाधानं करणीयम् । शताधिकदिनानि यावत् चालकदलः आपूर्तिरहितः अस्ति, तटस्य सम्पूर्णतया समीपे एव जीवितुं वास्तवमेव निराशायाः लक्षणम् अस्ति । अपरपक्षे दक्षिणचीनसागरस्य कार्येषु अमेरिकादेशस्य नेतृत्वे बाह्यसैनिकाः बलात् हस्तक्षेपं कृतवन्तः, येन फिलिपिन्स्-देशाय किञ्चित् विश्वासः प्राप्तः । अद्यतनसङ्घर्षे अमेरिकीसैन्यस्य पी-८ए टोहीविमानं अपि फिलिपिन्स्-देशस्य समर्थनार्थं प्रत्यक्षतया घटनास्थले एव प्रादुर्भूतम् । एतादृशः प्रबलः हस्तक्षेपः न केवलं दक्षिणचीनसागरस्य स्थितिं बाधते, अपितु चीनस्य सामान्यकानूनप्रवर्तनकार्यक्रमेषु अपि स्पष्टतया बाधां जनयति।