समाचारं

muse co., ltd. इत्यस्य अर्धवार्षिकप्रतिवेदने घोषितं यत् अध्यक्षः wang bingkun सूचीकरणानन्तरं 500 मिलियन युआन् अधिकं लाभांशं दास्यति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयपरिणामानां घोषणा मूस्से इत्यनेन कृता । जनवरीतः जूनपर्यन्तं कम्पनी २.६२९ अरब युआन् परिचालन आयः, मूलकम्पन्योः कारणं ३७३ मिलियन युआन् शुद्धलाभं च प्राप्तवती, यत् वर्षे वर्षे क्रमशः ९.५८%, ४.९% च वृद्धिः अभवत् परन्तु द्वितीयत्रिमासे प्रदर्शनं किञ्चित् दुर्बलम् आसीत्, यत्र मूलकम्पन्योः कारणं राजस्वं शुद्धलाभं च क्रमशः १.४२८ अरब युआन् तथा २३२ मिलियन युआन् यावत् पतितम्, यत् क्रमशः ०.९९% तथा ८.८६% न्यूनता अभवत्

राजस्वस्य लाभस्य च समग्रवृद्धेः अभावेऽपि वर्षस्य प्रथमार्धे शुद्धलाभमार्जिनं, इक्विटी-उपरि भारित-सरासरी-प्रतिफलं च न्यूनीकृतम्, यत् वर्षे वर्षे ०.६४ प्रतिशताङ्कं, ०.०६ प्रतिशताङ्कं च न्यूनम् अभवत् तस्य विपरीतम् सकललाभमार्जिनं ०.५८ प्रतिशताङ्केन वर्धमानं ५१.२६% यावत् अभवत् । तदतिरिक्तं परिचालनक्रियाकलापैः उत्पन्नः शुद्धनगदप्रवाहः २२३ मिलियन युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ७९.९५% न्यूनता अभवत् ।

कम्पनी उदारलाभांशयोजनां अपि घोषितवती, प्रत्येकं १० भागेषु ७.५ युआन् नगदं दत्त्वा, कुललाभांशराशिः २९६ मिलियन युआन् अभवत् ज्ञातव्यं यत् २०२२ तमस्य वर्षस्य जूनमासे सूचीकृत्य चतुर्थः लाभांशः अस्ति ।पूर्वत्रिवारं कुललाभांशराशिः १.१९९ अरब युआन् यावत् अभवत्

मूस्-शेयरस्य होल्डिङ्ग्-स्थितिः दर्शयति यत् लिन् जियोङ्ग्, वाङ्ग बिङ्गकुन् च संयुक्तरूपेण कम्पनीयाः ७६.४८% भागं नियन्त्रयन्ति, यत्र प्रत्येकं ३८.२४% भागं धारयति । कम्पनीयाः वरिष्ठनेता इति नाम्ना वाङ्ग बिङ्गकुन् अध्यक्षः महाप्रबन्धकः च अस्ति, यदा तु लिन् जियोङ्गः निदेशकः अस्ति । बाजारविश्लेषणस्य अनुसारं म्यूज-शेयरस्य सूचीकरणात् परं वर्षद्वये द्वयोः भागधारकयोः लाभांशद्वारा ५० कोटि-युआन्-अधिकं आयं प्राप्तम्

muse co., ltd. इत्यस्य मूलव्यापारे मृदुशय्या, गद्दा, सोफा इत्यादीनां फर्निचर-उत्पादानाम् अनुसन्धानं विकासं च, डिजाइनं, उत्पादनं, विक्रयणं च भवति अद्यतनतमस्य अर्धवार्षिकवित्तीयप्रतिवेदने गद्दाव्यापारराजस्वं ८.२६% वर्धमानं १.२२४ अरब युआन् यावत् अभवत्, यत् कम्पनीयाः कुलराजस्वस्य ४७.१८% भागं भवति यद्यपि गद्दाव्यापारे वृद्धिः निर्वाहिता तथापि सकललाभमार्जिनं न्यूनीकृत्य गतवर्षस्य समानकालस्य ६२.६२% तः ६१.७६% यावत् पतितम्, यत् ०.८६ प्रतिशताङ्कस्य न्यूनता अभवत् अपरपक्षे, बेड फ्रेम व्यवसाये अपि सकारात्मकवृद्धिप्रवृत्तिः दृश्यते स्म, तस्य राजस्वं वर्षे वर्षे ७.०३% वर्धमानं ७७८ मिलियन युआन् यावत् अभवत्, यत् कुलराजस्वस्य २९.६१% भागं भवति, तस्य सकललाभमार्जिनं च ४६.०८ तः वर्धितम् % गतवर्षे ४७.८०% यावत् , १.७२ प्रतिशताङ्कस्य वृद्धिः । एते आँकडा: दर्शयन्ति यत् मूस-शेयराः फर्निचर-उद्योगे स्थिरं विकास-प्रवृत्तिं निर्वाहयन्ति ।