समाचारं

१५ सूचीकृतानां बङ्कानां औसतमासिकवेतनं : त्रयः ४६,००० अतिक्रान्ताः, १२ बङ्काः च कर्मचारिणः परिच्छेदं कृतवन्तः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा ए-शेयरसूचीकृतबैङ्कानां २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि प्रकाशितानि सन्ति तथा तथा बङ्कानां औसतमासिकवेतनमपि उष्णविषयः अभवत् । नण्डु बे फाइनेन्शियल न्यूज रिपोर्टर इत्यनेन वित्तीयप्रतिवेदनानां तथा विण्ड् डाटा आँकडानां आधारेण ज्ञातं यत् अस्मिन् वर्षे प्रथमार्धे १५ ए-शेयरसूचीकृतराष्ट्रीयबैङ्केषु (६ राज्यस्वामित्वयुक्ताः बङ्काः ९ संयुक्त-शेयरबैङ्काः च सन्ति), चाइना मर्चेंट्स्-बैङ्कः , औद्योगिकबैङ्कः, झेशाङ्गबैङ्कः च प्रतिव्यक्तिं मासिकवेतनं ५१,४००, ४७,०००, ४६,९०० च भवति, यत् शीर्षत्रयेषु स्थानं प्राप्नोति ।

परिवर्तनस्य प्रवृत्तितः न्याय्यं चेत्, १५ बङ्केषु ११ बङ्केषु प्रतिव्यक्तिमासिकवेतनस्य वर्षे वर्षे न्यूनता अभवत्, तेषु संयुक्त-शेयर-बैङ्केषु औसत-क्षयः राज्यस्वामित्वयुक्तानां बङ्कानां अपेक्षया अधिकः आसीत् तदतिरिक्तं गतवर्षस्य अन्ते तुलने १२ बङ्केषु कर्मचारिणां संख्यायां न्यूनता अभवत्, यत् अर्धवर्षे ५% अधिकं न्यूनीकृतम्।

११ बङ्कानां प्रतिव्यक्तिमासिकवेतनं वर्षे वर्षे न्यूनम् अभवत्

चीनव्यापारिबैङ्कस्य, औद्योगिकबैङ्कस्य, झेशाङ्गबैङ्कस्य च प्रतिव्यक्तिं मासिकवेतनं ४६,००० तः अधिकम् अस्ति

समग्रपारिश्रमिकस्य दृष्ट्या १५ ए-शेयरसूचीकृतबैङ्केषु चीनस्य कृषिबैङ्कस्य अस्मिन् वर्षे प्रथमार्धे सर्वाधिकं कर्मचारीपारिश्रमिकं देयम् आसीत्, यत् ६५.५५४ अरब युआन् आसीत् तदनन्तरं चीननिर्माणबैङ्कः, चीनस्य बैंकः, चीनस्य औद्योगिकव्यापारिकबैङ्कः च वर्षस्य प्रथमार्धे देयकर्मचारिक्षतिपूर्तिः क्रमशः ४८.५४५ अरब युआन्, ४४.६०५ अरब युआन्, ४३.९४८ अरब युआन् च आसीत्, ये सर्वे ४० अरब युआन् अधिकाः आसन् संयुक्त-शेयर-बैङ्केषु वर्षस्य प्रथमार्धे चीन-व्यापारि-बैङ्कस्य सर्वाधिकं कर्मचारी-पारिश्रमिकं देयम् आसीत्, यत् ३४.३५६ अरब-युआन्-रूप्यकाणि आसीत् ।