समाचारं

सूचीकृतस्य सम्पत्ति-आहत-बीमा-उद्योगस्य प्रथमार्धः: पतन् व्ययः, बृहत् क्षतिपूर्तिः च! नित्यं विनाशाः, दबावः च वर्धते?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्चगुणवत्तायुक्तविकासस्य माङ्गल्याः अन्तर्गतं सम्पूर्णः बीमाउद्योगः व्ययनियन्त्रणं सुदृढं कुर्वन् अस्ति, व्यावसायिकगुणवत्तायां सुधारः, लाभस्य निकटदृष्टिः च प्रमुखबीमाकम्पनीनां व्यावसायिकलक्ष्याः अभवन् सूचीकृतबीमाकम्पनीनां २०२४ तमस्य वर्षस्य अन्तरिमपरिणामस्य नवीनतमं प्रकटीकरणं भवन्तः वृत्तपत्रे द्रष्टुं शक्नुवन्ति।

लुओयन् एकः सूचीबद्धः सम्पत्ति-आहत-बीमा-कम्पनी अस्ति अस्मिन् वर्षे प्रथमार्धे, वाहन-बीमा-व्ययस्य नियन्त्रणं कठिनं कृत्वा व्यावसायिक-गुणवत्तां प्राथमिकताम् अददात् इति वातावरणे, "पुराण-त्रयः" सम्पत्ति-आहत-बीमा-कम्पनयः यथा उद्योगस्य नेतारः सामान्यतया "निर्वाहितवन्तः स्थिरता" इति प्रीमियमवृद्धेः दृष्ट्या आक्रामकाः न आसन्। एक-अङ्कीयवृद्ध्या समाप्ताः। तेषु चीन-प्रशांत-बीमा-सम्पत्त्याः दुर्घटना-बीमा-कम्पन्योः मूल-प्रीमियम-आयस्य वृद्धि-दरः सर्वाधिकः आसीत्, यत्र पीआईसीसी-सम्पत्त्याः दुर्घटना-बीमा-कम्पन्योः मूल-प्रीमियम-आयस्य वृद्धि-दरः ३.७% आसीत् तथा क्रमशः ४.०६% ।

प्रीमियम-आयस्य समग्ररूपेण निरन्तरं वृद्धेः विपरीतम्, "पुराणत्रयस्य" सम्पत्ति-अपघात-बीमा-कम्पनीनां शुद्धलाभप्रदर्शनं विचलितं जातम्, यत् द्वयोः वृद्धयोः एकस्य न्यूनतायाः च प्रतिमानं दर्शयति तेषु वर्षस्य प्रथमार्धे सीपीआईसी प्रॉपर्टी एण्ड कैजुअलिटी इत्यस्य शुद्धलाभः वर्षे वर्षे द्वि-अङ्कीयवृद्धिं प्राप्तवान्, यत्र पिंग एन् प्रॉपर्टी एण्ड् कैजुअलिटी इत्यस्य शुद्धलाभः वर्षे वर्षे ७.२% वर्धितः; & casualty इत्यस्य शुद्धलाभः, सम्पत्ति-आहत-बीमे “नेता” इति रूपेण, वर्षे वर्षे ९.२% न्यूनः अभवत् ।

कारणं ज्ञातुं कठिनं न भवति। अस्मिन् वर्षे प्रथमार्धे मम देशे प्रचण्डवृष्टिः, हिमवृष्टिः इत्यादयः प्राकृतिकाः आपदाः बहुधा अभवन्, येषु कोटि-कोटि-बीमा-ग्राहकाः सन्ति, बहूनां जनानां आजीविका-संरक्षण-व्यापाराः च स्वाभाविकतया पर्याप्त-क्षतिपूर्ति-चुनौत्यस्य सामनां कुर्वन्ति |. एतेन इदमपि परोक्षरूपेण प्रतिबिम्बितम् यत् यद्यपि सम्प्रति सम्पत्ति-आहत-बीमा-उद्योगः व्ययपक्षे प्रबन्धनं नियन्त्रणं च सुदृढं कर्तुं प्रयतते तथापि विनाशकारीजोखिमानां कारणेन क्षतिपूर्तिव्ययस्य वर्धनस्य विषयस्य अवहेलना कर्तुं न शक्यते