समाचारं

श्रमबलस्य दुर्बलतायाः कारणात् व्याजदरेषु कटौतीयाः अपेक्षाः वर्धिताः, अमेरिकी-बाण्ड्-उपज-वक्रस्य च संक्षेपेण स्वस्य विपर्ययः समाप्तः! शुक्रवासरस्य रोजगारस्य आँकडा प्रमुखाः भविष्यन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

zhitong finance app इत्यनेन ज्ञातं यत् अमेरिकीकोषस्य उपजवक्रस्य एकः प्रमुखः भागः संक्षेपेण अद्यतनकाले सकारात्मकः अभवत्, एषा घटना सामान्यतया आर्थिकदृष्टिकोणे सुधारस्य सूचयति। अस्य परिवर्तनस्य पृष्ठतः वर्धमानः विपण्य-अपेक्षा अस्ति यत् फेडरल् रिजर्वः गभीरतरं व्याज-दर-कटाहं कर्तुं शक्नोति, यत् अपेक्षितापेक्षया दुर्बल-श्रम-बाजार-दत्तांशैः नवीनतमेन चालितम् आसीत्

अमेरिकीकोषागारस्य बन्धकमूल्यानि बुधवासरे स्थानीयसमये महतीं वृद्धिं प्राप्तवन्तः, विशेषतः अल्पकालिकबाण्ड्मूल्यानि ये फेडरल् रिजर्वस्य मौद्रिकनीतेः प्रति अधिकं संवेदनशीलाः सन्ति। अमेरिकी-कार्य-उद्घाटनानाम् संख्या जुलै-मासे २०२१ तमस्य वर्षस्य आरम्भात् न्यूनतम-बिन्दुपर्यन्तं पतिता इति कारणेन एषः वृद्धिः अभवत् । एतस्य आँकडानां कारणेन द्विवर्षीयं कोषस्य उपजं २०२२ तः द्वितीयवारं १० वर्षीयं कोषस्य उपजं न्यूनं जातम्, यतः व्यापारिणः अस्मिन् मासे फेडरल् रिजर्व् द्वारा अतीव बृहत् व्याजदरे कटौतीं कृत्वा स्वस्य दावं वर्धितवन्तः।

बीटीजी पैक्चुअल् एसेट् मैनेजमेण्ट् यूएस एलएलसी इत्यस्य प्रबन्धनि भागीदारः जॉन् फथ् इत्यनेन उल्लेखितम् यत् फेड इत्यस्य शीघ्रमेव कार्यवाही कर्तुं आवश्यकता भवितुम् अर्हति, सम्भवतः व्याजदराणि ५० आधारबिन्दुभिः अपि वर्धयितुं शक्नुवन्ति। यदि एषा भविष्यवाणी सत्या भवति तर्हि उपजवक्रं पूर्णतया विपर्यस्तं कर्तुं शक्नोति ।

चित्रम् १

फेडरल् रिजर्व् इत्यनेन सितम्बरमासस्य सत्रे तीक्ष्णदरकटनस्य विषये मार्केट् प्रतिभागिनः दावं वर्धयन्ति। व्याजदर-अदला-बदली-बाजारः दर्शयति यत् व्यापारिणः अस्मिन् मासे २५ आधारबिन्दु-दर-कटाहस्य फेडस्य अपेक्षायां पूर्णतया मूल्यं निर्धारितवन्तः, तथा च दर-कटाहः ५० आधार-बिन्दु-पर्यन्तं गमिष्यति इति ३०% अधिका सम्भावना अस्ति तदतिरिक्तं अस्मिन् वर्षे शेषत्रिषु नीतिसभासु कुलम् ११० आधारबिन्दुषु व्याजदरेषु कटौतीः अपेक्षिताः सन्ति ।

वालस्ट्रीट्-नगरस्य अर्थशास्त्रज्ञाः धनप्रबन्धकाः च आर्थिकदत्तांशं निकटतया पश्यन्ति, दुर्बलतायाः लक्षणं अन्विषन्ति येन फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु तीव्र-कटाहस्य चक्रं आरभ्यतुं बाध्यं भवितुम् अर्हति |. तथा च बुधवासरस्य रोजगारदत्तांशैः ज्ञातं यत् श्रमविपण्यस्य दुर्बलतायाः कारणात् फेड-अधिकारिणः कार्यवाही कर्तुं प्रेरयितुं शक्नुवन्ति।