समाचारं

अमेरिकीकोषस्य उपजवक्रः इतिहासे दीर्घतमं व्याप्तिम् समाप्तं करोति: व्याजदरेषु कटौतीः निर्धारिताः सन्ति अतः मन्दतायाः विषये किम्?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, सितम्बर 5 (सम्पादक xiaoxiang)बुधवासरे अमेरिकी 2 वर्षीयं कोषस्य उपजं 10 वर्षीयं उपजं न्यूनं जातम्।

गतमासे (अगस्ट ५) मार्केट्-तूफान-पदे "आगमन-गमन-" इत्यस्य तुलने अस्मिन् समये अमेरिकी-बन्धक-उपज-वक्रस्य निःसंदेहं स्वस्य व्यावृत्तिः समाप्तः, यत् अधिकं स्पष्टम् अस्ति, यतः गुरुवासरे एशियाई व्यापारस्य आरम्भपर्यन्तं वक्रस्य तीव्रताप्रक्रिया अद्यापि निरन्तरं प्रचलति स्म

वक्तुं शक्यते यत् एतेन मूलतः २०२२ तमस्य वर्षस्य मध्यभागात् २ वर्षीय/१० वर्षीयस्य अमेरिकीकोषस्य उपजवक्रस्य दीर्घकालीन असामान्यविपर्ययचरणस्य समाप्तिः अभवत्

उद्योगस्य आँकडानुसारं अमेरिकी-बाण्ड्-उपजवक्रस्य अस्य व्याप्तेः दौरस्य अवधिः (जुलाई २०२२ तः अगस्त २०२४ पर्यन्तं) ७८० दिवसाभ्यः अधिका अस्ति, यत् इतिहासे दीर्घतमः व्यावृत्ति-अनुभवः अपि अस्ति