समाचारं

बैकअपं कटयतु ! रूसी-रॉकेट-प्रक्षेपकैः वॉली-प्रहारः कृतः, शरापेनेल्-इत्यनेन युक्रेन-सेनायाः काफिलः प्रक्षालितः, २० वाहनानि च अग्निना भक्षितानि

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्ततः हैमासस्य चोरीप्रहारस्य प्रतिशोधं कृतवान्! रूसीसेना क्रुद्धतया रॉकेट्-प्रहारं कृत्वा आकाशात् इस्पातस्य वर्षणं कृत्वा वाहनानां नाशं कृत्वा जनान् मारितवान् ।

ईशान्ययुक्रेनदेशे रूसीसैनिकाः सुमीप्रदेशे विलम्बितरात्रौ आक्रमणेन एकं विशालं काफिलं नष्टवन्तः । रूसस्य रक्षामन्त्रालयेन दावितं यत् अस्मिन् आक्रमणे पञ्च इस्कण्डर्-एम-क्षेपणानि, टॉर्नेडो-दीर्घदूरपर्यन्तं रॉकेट-प्रक्षेपकानि च प्रयुक्तानि ।

1. रूसीसेना युक्रेन-सेनायाः उपरि तीव्ररूपेण बम-प्रहारं कृतवती यत्र महता क्षतिः अभवत् ।

तेषु इस्कण्डर्-एम सामरिकक्षेपणास्त्रं क्रमशः ३ क्लस्टर-युद्धशिरः २ उच्च-विस्फोटक-युद्धशिरः च वहति, तथा च टॉर्नेडो-बीएम३० ७२ उपगोलाबारूदैः सह ९एम५५के क्लस्टर-गोलाबारूद-प्रसारकं प्रक्षेपयति, यत्र कुलम् १५ समूहाः अवतरणस्थानानि सन्ति, प्रत्येकं समूहः प्रायः १३ तले बिन्दवः ।किञ्चित्कालं यावत् आकाशात् इस्पातवृष्टिः पतिता, यत्र यत्र गच्छति स्म तत्र तत्र २० वाहनानां क्षतिः अभवत्, युक्रेन-सैनिकानाम् अपि महती क्षतिः अभवत् ।

अतः कुर्स्क-युद्धस्य आरम्भिकेषु दिनेषु युक्रेन-सीमास-रॉकेट-प्रक्षेपकैः कृतस्य चोरी-आक्रमणस्य रूसी-सेनायाः प्रतिकारात्मक-क्रिया इति एतत् आक्रमणं मन्यते

गुप्तचर-सूचनानुसारं युक्रेन-सेनायाः सम्प्रति जनशक्तिः न्यूना अस्ति, यत्र अर्ध-ब्रिगेड्-समतुल्यम् २० बृहत्-ट्रकाः सन्ति ।परन्तु युक्रेन-देशस्य अधिकारिणः केवलं यत् नष्टं तत् भौतिक-परिवहन-काफिलम् इति स्वीकृतवन्तः, एते काफिलाः सोयाबीन-पूरितानि धान्य-परिवहन-वाहनानि इति च आग्रहं कृतवन्तः