समाचारं

जनमुक्तिसेना जापानीक्षेत्रे बलात् प्रविष्टवती? टोक्यो इत्ययं एतावत् क्रुद्धः यत् रक्षामन्त्रालयस्य वचनं श्रोतुं न शक्नोति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पीएलए-युद्धपोतः जापानीयानां प्रादेशिकजलक्षेत्रेषु भित्त्वा, टोहीविमानम् अपि जापानीयानां वायुक्षेत्रे प्रविष्टम्? तदनन्तरं तत्क्षणमेव टोक्यो-नगरस्य अधिकारिणः सामूहिकरूपेण रक्षां भङ्गं कृतवन्तः, पश्चिमदेशः अपि जापानदेशस्य समर्थनार्थं वदति स्म ।

किं हास्यं यत् ते राष्ट्ररक्षामन्त्रालयेन यत् उक्तं तस्य एकं वचनं अपि न श्रुतवन्तः, तेषां निर्मितस्य आतङ्कस्य वातावरणे च उन्मत्तरूपेण क्रन्दितवन्तः।

प्रथमं जापानदेशस्य रक्षामन्त्रालयः किं वदति इति अवलोकयामः ।

इति उच्यतेएकदा चीनस्य नौसैनिकसर्वक्षणजहाजः जापानदेशस्य कागोशिमाप्रान्तस्य तटस्य समीपे जापानीयानां प्रादेशिकजलक्षेत्रेषु आक्रमणं कृतवान् जापानीसर्वकारेण तत्क्षणमेव कूटनीतिकमार्गेण चीनदेशे औपचारिकविरोधः कृतः

जापानी-अधिकारिणः विवरणं प्रकटितवन्तः चीनीय-जहाजः प्रायः द्वौ घण्टां यावत् जले स्थितवान् ततः दक्षिणदिशि प्रस्थितवान् तस्मिन् एव दिने जापान-समुद्री-आत्म-रक्षा-सेना जलस्य निरीक्षणाय, पनडुब्बी-विरोधि-विमानानि च तत्कालं प्रेषितवान्

जापानदेशः चीनदेशे आरोपयति यत् सः वास्तवतः गुप्तचरसङ्ग्रहं करोति, यतः सर्वेक्षणजहाजाः समुद्रीयस्थलाकृतिः, गभीरता, तापमानं च अन्वेष्टुं शक्नुवन्ति, एषा सूचना च जनमुक्तिसेनायाः पनडुब्बीबलस्य क्रियाकलापानाम् सहायतां कर्तुं शक्नोति