समाचारं

२०२४ तमे वर्षे निर्वाचने हस्तक्षेपं कृतवान् इति अमेरिकादेशेन आरोपितः आरटी : हा, हा, हा, हा, समृद्धः समाधिस्थः च

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक डॉट कॉम यांग रोंग]।

स्थानीयसमये ४ सितम्बर् दिनाङ्के अमेरिकीसर्वकारेण २०२४ तमे वर्षे अमेरिकीनिर्वाचनं प्रभावितं कर्तुं प्रयतमाना इति आरोपं कृत्वा रूस टुडे (rt) टीवी-स्थानकस्य मुख्यः उप-मुख्यसम्पादकः च सहितं १० जनानां उपरि प्रतिबन्धः कृतः . अमेरिकीन्यायविभागेन अपि तेषु द्वयोः विरुद्धं मुकदमा कृतः यत् ते कथितरूपेण अमेरिकनमाध्यमकम्पनीं प्रति महतीं धनराशिं दत्तवन्तः यत् "अमेरिकादेशे घरेलुविभाजनं व्यापकं करोति" इति सामग्रीं प्रसारयितुं। आरटी उपहासपूर्वकं प्रतिक्रियाम् अददात् यत् अमेरिकी-आरोपः केवलं पुरातन-कथा एव अस्ति इति ।

रूसी उपग्रहसमाचारसंस्थायाः चतुर्थे दिनाङ्के अमेरिकीकोषविभागस्य वक्तव्यस्य उद्धृत्य उक्तं यत् अमेरिकीप्रतिबन्धानां नूतनपरिक्रमे आरटीप्रमुखसम्पादिका मार्गारिटा सिमोनयन्, उपसम्पादकद्वयं, आरटीटीवीस्थानकस्य बहवः वरिष्ठप्रबन्धकाः च सन्ति। प्रतिबन्धानां अधीनाः रूसीसंस्थाः मास्को-नगरस्य अलाभकारीसंस्था एनो डायलॉग् तथा च तस्य सम्बद्धाः संस्थाः अस्य संस्थायाः महानिदेशकः अपि प्रतिबन्धसूचौ अस्ति

अमेरिकीकोषविभागस्य वक्तव्यस्य अनुसारं संयुक्तराज्ये अथवा अमेरिकीनागरिकाणां स्वामित्वं वा नियन्त्रितस्य वा अनुमोदितानां व्यक्तिनां सर्वाणि सम्पत्तिः सम्पत्तिहितं च जमेन स्थापितानि सन्ति, तेषां सूचना अमेरिकीविदेशीयसंपत्तिनियन्त्रणकार्यालयाय (ofac) अवश्यं दातव्या। कोष विभाग। यत्किमपि संस्था यस्य स्वामित्वं प्रत्यक्षतया परोक्षतया वा, व्यक्तिगतरूपेण वा समुच्चयेन वा एकेन वा अधिकेन वा अनुमोदितव्यक्तिभिः ५०% वा अधिकं वा भवति, तस्य अपि अवरुद्धता भविष्यति । तदतिरिक्तं पूर्वोक्तैः व्यक्तिभिः सह व्यवहारं कुर्वन्तः वित्तीयसंस्थाः, व्यक्तिः च प्रभाविताः भवितुम् अर्हन्ति ।