समाचारं

[ताङ्ग पिहु] परमाणुप्रहारस्य प्रथमा तरङ्गः युद्धस्य समाप्तिः न भवति, अपितु अमेरिका-रूसयोः मध्ये जीवन-मरण-युद्धस्य आरम्भः अस्ति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲परमाणुप्रहारस्य प्रथमपरिक्रमे उभयतः हानिः

जनसंख्यायाः वधस्य अतिरिक्तं यत् अधिकं महत्त्वपूर्णं तत् उभयपक्षस्य राष्ट्रियसैन्यबलस्य प्रभावः । एकदा महत्त्वपूर्णाः ४०० परमाणुबम्बाः पातिताः भवन्ति तदा प्रतिद्वन्द्वस्य परमाणुक्षेपणानां आधाराणां, परमाणुशिरःगोदामानां, परमाणुउद्योगसुविधानां च पृष्ठभागः समतलः भविष्यति, अस्माकं स्वस्य अपि तथैव भविष्यति

५०० परमाणुबम्बाः पारम्परिकलक्ष्याणां प्रहाराय आरक्षिताः सन्ति, येषु ८० बन्दरगाहाः, बृहत्शोधनालयाः, परमाणुविद्युत्संस्थानसमूहाः इत्यादिभ्यः आवासीयक्षेत्रेभ्यः दूरं महत्त्वपूर्णमूलभूत औद्योगिकपरिवहनसुविधासु आवंटिताः सन्ति प्रतिद्वन्द्वस्य सैन्य-उत्पादनस्य, सभा-विशालकायस्य च ७० खण्डाः आवंटिताः सन्ति——

[जनवधस्य अतिरिक्तं परमाणुशस्त्राणां अपि अन्यत् लक्ष्यं भवति यत् शत्रु औद्योगिकक्षमतानाशः] ।

बोइङ्ग्, लॉकहीड् मार्टिन्, जनरल् डायनामिक्स तथा संयुक्तराज्ये न्यूपोर्ट् न्यूज्, जनरल् इलेक्ट्रिक् बोट्, इङ्गल्स्, बाथ् स्टील इत्येतयोः चत्वारि प्रमुखाणि शिपयार्ड्स्; .

युद्धस्य समाप्तेः पूर्वं एषा सैन्योत्पादनक्षमता पुनः प्राप्तुं न शक्यते । शेषाः ३५० स्थल-समुद्र-वायुसेनानां सैन्य-अड्डेषु आवंटिताः भवन्ति, शत्रु-अड्डानां, प्रभावी-सैनिकानाम् - विमानस्थानकानाम् युद्धविमानानाञ्च, बन्दरगाहस्थानां समुद्रबन्दराणां, जहाजानां च, गृहे स्थापितानां सेना-एककानां इत्यादीनां - भृशं क्षतिं कर्तुं यथाशक्ति प्रयतन्ते