समाचारं

अमेरिकी-एफ-३५-युद्धविमानचालकः अपाचे-हेलिकॉप्टरं चालयन् दुर्घटितवान्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अमेरिकी "business insider" इति जालपुटे अमेरिकीसैन्यस्य f-35 युद्धविमानस्य "अपाचे" हेलिकॉप्टरस्य चालनकाले दुर्घटना अभवत् इति वार्ता भग्नवती, हेलिकॉप्टरस्य उड्डयनात् पूर्वं युद्धविमानस्य चालकः केवलं ३५ निमेषान् यावत् उड्डयनस्य अनुकरणयन्त्रे प्रशिक्षणं कृतवान् आसीत्

द्रष्टुं शक्यते यत् अयं अमेरिकीसैन्यस्य एफ-३५ युद्धविमानचालकः आत्मविश्वासेन परिपूर्णः अस्ति, परन्तु सः किञ्चित् अन्धविश्वासयुक्तः अस्ति ।

सामान्यतया युद्धविमानं यत्किमपि उन्नतं भवति तत्किमपि अधिकं उपयोक्तृ-अनुकूलं भवति तथा च तस्य उड्डयनं सुकरं भवति सः हेलिकॉप्टर-उड्डयनस्य कठिनतां न्यूनीकृतवान् यतः युद्धविमानानाम् अपेक्षया हेलिकॉप्टराणां उड्डयनं बहु कठिनं भवति अस्थिरः अस्ति तथा च हेलिकॉप्टरः अतीव उल्टः दुर्घटनाप्रवणः च अस्ति।

अस्य वर्षस्य आरम्भे एव दुर्घटना अभवत्, बहिः जगत् तावत्पर्यन्तं तस्य विषये न जानाति स्म ।

————————————

लेखकस्य परिचयः "झी गे जून इज मे": मम देशस्य उच्चस्तरीयसैन्यचिन्तनदलेन प्रशिक्षितः संयुक्तसञ्चालनकमाण्डस्य वैद्यः सः जनमुक्तिसेनायाः वायुसेनायुद्धसेनायाः पूर्वविद्यालयस्तरीयः अधिकारी अस्ति, सेवां च कृतवान् अस्ति २२ वर्षाणि यावत् । अधुना सः स्थानीयविश्वविद्यालयेषु सैन्यसिद्धान्तपाठ्यक्रमस्य प्राध्यापकः अस्ति, सैन्यज्ञानस्य लोकप्रियीकरणाय, महाविद्यालयस्य छात्राणां राष्ट्ररक्षासंकल्पनानां वर्धनाय, तेषां देशभक्तिसंवर्धनाय च प्रतिबद्धः अस्ति तस्य सार्वजनिकलेखः: "अहं झीगे सेना" नवीनतमसैन्यसूचनायाः विश्लेषणं सैन्यज्ञानस्य प्रसारणं च केन्द्रीक्रियते भवतः तस्य अनुसरणं कर्तुं स्वागतम्।