समाचारं

एकेन स्वघोषितेन पूर्वकर्मचारिणा सूचना! "दीर्घकालं यावत् दूषितं भोजनं प्रदातुं" इति प्रसिद्धः भोजनालयः प्रतिवदति स्म

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर ४, २०१८.शेन्झेन् सुशिलाङ्ग केटरिंग् कम्पनी लिमिटेड् इत्यस्य पूर्वकर्मचारिणः इति दावान् कुर्वन् एकः नेटिजनः एकं प्रतिवेदनं प्रकाशितवान् यत् सुशिलाङ्ग-भण्डाराः उपभोक्तृभ्यः दीर्घकालं यावत् अवधिः समाप्ताः, दूषिताः च खाद्यानि प्रदास्यन्ति। तत्क्षणमेव एषः विषयः ध्यानं आकर्षितवान् ।

सुशिलाङ्ग् जापानदेशे प्रसिद्धः कन्वेयरबेल्ट् सुशी ब्राण्ड् अस्ति । सितम्बर् ४ दिनाङ्के सुशिलाङ्गः आधिकारिकतया नण्डु वान फाइनेन्शियल न्यूज् इत्यस्य संवाददातारं प्रति प्रतिक्रियां दत्तवान् यत् एषः विषयः सत्यः अस्ति वा इति विषयेकम्पनी विशिष्टस्थितेः आन्तरिकं अन्वेषणं प्रारब्धवती अस्ति. सुशी लैङ्ग इत्यनेन उक्तं यत् सुशी लैङ्गः सामग्रीप्रबन्धनविषये अतीव कठोरः अस्ति तथा च ग्राहकेभ्यः प्रबन्धनकालात् अधिकं सामग्रीं प्रदातुं कर्मचारिभ्यः निर्देशं न ददाति। शेन्झेन्-नगरस्य अनेकभण्डारस्य कर्मचारिणः अवदन् यत् कम्पनी अस्य विषयस्य अन्वेषणं कुर्वती अस्ति।

तस्मिन् एव दिने नेटिजनेन नण्डुबे फाइनेन्शियल न्यूज् इत्यस्य संवाददात्रे शेन्झेन् नगरपालिकायाः ​​मार्केट् पर्यवेक्षण ब्यूरो इत्यनेन अन्वेषणस्य हस्तक्षेपः कृतः इति प्रकटितम्। तस्मिन् एव दिने सायं नन्दुबे वित्तीयसमाचारस्य एकः संवाददाता अस्मिन् विषये साक्षात्कारार्थं शेन्झेन् नगरपालिकाबाजारनिरीक्षणब्यूरो इत्यनेन सह सम्पर्कं कृतवान् प्रकाशनसमये कोऽपि प्रतिक्रिया न प्राप्ता।

सुशी लैङ्ग् दीर्घकालात् अवधिसमाप्तं दूषितं च भोजनं प्रदाति इति नेटिजनाः अवदन्

शेन्झेन् नगरपालिकायाः ​​मार्केट् पर्यवेक्षण ब्यूरो इत्यनेन प्रकरणं दाखिलम् इति उक्तम्

नेटिजनः अवदत् यत् भण्डारस्य संचालनकाले मालस्य हानिः न्यूनीकर्तुं संचालकः ग्राहकेभ्यः दीर्घकालं यावत् अवधिसमाप्तं दूषितं च भोजनं प्रदत्तवान्, यस्य परिणामेण ग्राहकानाम् अनेकाः शिकायतां निष्फलाः अभवन् नेटिजनेन प्रकाशितानि छायाचित्राणि दर्शयन्ति यत् विभिन्नानां मांसखण्डानां वर्णाः स्पष्टतया भिन्नाः सन्ति।

४ सितम्बर् दिनाङ्के मध्याह्ने नन्दु बे फाइनेन्शियल न्यूज् इत्यस्य एकः संवाददाता आविष्कृतवान् यत्,एतत् पदं गोपितम् अस्ति, परन्तु पूर्वमेव ११,००० तः अधिकाः पसन्दः प्राप्तः अस्ति । सामाजिकमञ्चेषु केचन नेटिजनाः विषये चर्चां कृत्वा निर्णायकं प्रमाणं प्रस्तुतुं आशां कुर्वन्ति इति अवदन्।