समाचारं

अमेरिकादेशे विद्यालये गोलीकाण्डे ४ जनाः मृताः ९ जनाः च घातिताः ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लियू जू/सीसीटीवी न्यूज

स्थानीयसमये सितम्बर्-मासस्य ४ दिनाङ्के प्रातःकाले अमेरिकादेशस्य जॉर्जिया-नगरस्य उच्चविद्यालये गोलीकाण्डः अभवत् । तस्मिन् दिने पश्चात् जॉर्जिया-नगरस्य अन्वेषण-ब्यूरो-संस्थायाः वक्तव्यं प्रकाशितम् यत् -गोलीकाण्डे ४ जनाः मृताः, ९ जनाः घातिताः च अभवन् । एकः शङ्कितः गृहीतः।

गोलीकाण्डस्य अनन्तरं शङ्कितः शीघ्रमेव पुलिसाय आत्मसमर्पणं कृत्वा पुलिसैः निरुद्धः अस्मिन् प्रकरणे कुलचतुर्णां जनानां मृत्युः अभवत्, येषु द्वौ छात्रौ, द्वौ शिक्षकौ च मृतौ।संदिग्धः १४ वर्षीयः उच्चविद्यालयस्य छात्रः अस्ति, तस्य विरुद्धं हत्यायाः आरोपः भविष्यति, प्रौढत्वेन न्यायाधीशः च भविष्यति।

तदतिरिक्तं स्थानीयकानूनप्रवर्तनाधिकारिणः अवदन् यत् विद्यालये चतुर्थे दिने प्रातःकाले कालचेतावनी प्राप्ता यत् तस्मिन् दिने पञ्चसु विद्यालयेषु गोलीकाण्डः भविष्यति, अपालाची उच्चविद्यालयः प्रथमः विद्यालयः भविष्यति यः गोलीकाण्डस्य अनुभवं करिष्यति। स्थानीयपुलिसः चेतावनी-आह्वानस्य उत्पत्तिं अन्वेषयति।

व्हाइट हाउस् इत्यनेन उक्तं यत् बाइडेन् प्रशासनेन गृहसुरक्षाविभागस्य अधिकारिभ्यः गोलीकाण्डस्य विषये सूचना प्राप्ता अस्ति। जॉर्जिया-नगरस्य अन्वेषण-ब्यूरो स्थानीयपुलिसविभागैः सह अन्वेषणकार्यं कुर्वन् अस्ति ।

जॉर्जिया-राजधानी-अटलाण्टा-नगरात् प्रायः ७२ किलोमीटर्-दूरे स्थिते बैरो-मण्डलस्य विण्डर्-नगरस्य अपालाची-उच्चविद्यालये एषा गोलीकाण्डः अभवत् । पूर्वं गोलीकाण्डे न्यूनातिन्यूनं ४ जनाः मृताः, प्रायः ३० जनाः च घातिताः इति ज्ञातम् आसीत्, परन्तु घातिताः कति जनाः बन्दुकस्य गोलीकाण्डेन घातिताः इति अस्पष्टम्

अपालाची उच्चविद्यालये प्रायः १९०० छात्राः सन्ति, तस्य घटनायाः अनन्तरं तालाबन्दी स्थापिता, घातितानां चिकित्सायाः कृते चिकित्सालयं प्रेषिताः। समीपस्थे अटलाण्टा-नगरस्य पुलिसैः अपि विद्यालये परिसरेषु च गस्तं वर्धितम् ।

u.s.gun violence archive इति जालपुटस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे अमेरिकादेशे ३८५ सामूहिकगोलीकाण्डानि अभवन् येषु चत्वारः वा अधिकाः जनाः मृताः, प्रतिदिनं औसतेन १.५ सामूहिकगोलीकाण्डाः भवन्ति

अस्य अंकस्य सम्पादकः zou shan