समाचारं

वयं कियत् अपि दूरं भवामः तथापि वयं परस्परं जानीमः, परन्तु सहस्राणि माइलदूरे अपि वयं प्रतिवेशिनः स्मः - २०२४ तमे वर्षे चीन-आफ्रिका-सहकारस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य स्वागतभोजस्य संक्षिप्तः सारांशः |

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सहस्रवर्षेभ्यः प्राचीनराजधानी बीजिंग-नगरे चीन-आफ्रिका-मैत्रीसम्बन्धस्य इतिहासे पुनः अन्यः महत्त्वपूर्णः क्षणः दृष्टः ।

४ सितम्बर् दिनाङ्के सायं राष्ट्रपतिः शी जिनपिङ्गः तस्य पत्नी पेङ्ग लियुआन् च बीजिंगनगरस्य ग्रेट् हॉल आफ् द पीपुल् इत्यत्र भोजं कृत्वा चीन-आफ्रिका-विषये मञ्चस्य २०२४ तमे वर्षे बीजिंग-शिखरसम्मेलने भागं ग्रहीतुं चीनदेशम् आगतानां आफ्रिका-अन्तर्राष्ट्रीय-गणमान्यजनानाम् स्वागतं कृतवन्तौ सहयोग।

२००६ तमे वर्षे बीजिंग-शिखरसम्मेलनस्य, २०१५ तमे वर्षे जोहान्सबर्ग्-शिखरसम्मेलनस्य, २०१८ तमे वर्षे बीजिंग-शिखरसम्मेलनस्य च अनन्तरं चीन-आफ्रिका-सहकार्यस्य मञ्चः चतुर्थवारं आयोजितः अस्ति अन्तिमेषु वर्षेषु विदेशीयनेतृभिः सह अधिकांशः गृहकूटनीतिः।

४ सितम्बर् दिनाङ्के सायं राष्ट्रपतिः शी जिनपिङ्गः तस्य पत्नी पेङ्ग लियुआन् च चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलने भागं ग्रहीतुं चीनदेशम् आगतानां आफ्रिका-अन्तर्राष्ट्रीय-गणमान्यजनानाम् स्वागतार्थं बीजिंग-नगरस्य जनसमूहस्य महान्-भवने भोजं कृतवन्तौ . एतत् भोजस्य पूर्वं शी जिनपिङ्ग्, पेङ्ग लियुआन् च विशिष्टातिथिभिः सह समूहचित्रं गृहीतवन्तौ । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डिंग लिन्

वर्तमान समये विगतशताब्द्यां ये विश्वस्य परिवर्तनाः अभवन्, ते तीव्रताम् अवाप्नुवन्ति, चीन-आफ्रिका-देशयोः एकीकरणं, सुदृढीकरणं च भविष्यति, आधुनिकीकरणस्य प्रवर्धनार्थं च मिलित्वा कार्यं करिष्यति, यत् अवश्यमेव मानवजातेः साझीकृत-भविष्यस्य समुदायस्य निर्माणार्थं नूतनं उदाहरणं स्थापयिष्यति |.

यदा दीपकाः प्रज्वलिताः तदा जनानां महाभवनस्य उत्तरभवनं उज्ज्वलतया प्रकाशितम् आसीत् । रक्तकालीनः विन्यस्तः आसीत्, चीनध्वजेन, ५० तः अधिकैः आफ्रिकादेशस्य ध्वजैः, आफ्रिकासङ्घस्य ध्वजैः च निर्मितः ध्वजसङ्ग्रहः भव्यः, उष्णः, अनियंत्रितः च आसीत्