समाचारं

"वोक्सवैगन" द्वौ नूतनौ मॉडलौ प्रक्षेपणं करिष्यति! वर्गाकारपेटिकायुक्ता एसयूवी, आगामिमासस्य अन्ते पदार्पणं कर्तुं पुष्टिः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोक्सवैगेन् इत्यनेन २०२० तमे वर्षे नविस्टार इत्यस्य अधिग्रहणं कृत्वा स्काउट्-नामस्य अधिकारः प्राप्तः । अस्मिन् वर्षे अक्टोबर् २४ दिनाङ्के फोक्सवैगनस्य स्काउट् मोटर्स् ब्राण्ड् द्वौ नूतनौ कन्सेप्ट् कार मॉडल् विमोचयिष्यति, यत्र हार्डकोर् एसयूवी, पिकअप ट्रकः च सन्ति तस्मिन् एव काले दक्षिणकैरोलिनाकारखाने अपि २०२६ तमे वर्षे नूतनौ कारद्वयस्य उत्पादनं आरभ्यते, तस्मिन् एव वर्षे शीघ्रमेव विक्रयणार्थं प्रस्थास्यति

अस्मिन् वर्षे जुलैमासे फोक्सवैगन-कम्पनी रिवियन्-इत्यनेन सह नूतन-अमेरिकन-ब्राण्ड्-सहितं संयुक्तरूपेण अग्रिम-पीढीयाः विद्युत्-वास्तुकला-मञ्चानां, सॉफ्टवेयर-प्रौद्योगिकीनां च विकासाय, स्काउट्-ब्राण्ड्-पुनरुत्थानाय कार्यं कर्तुं च ५ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां सम्झौतां कृतवान् तस्मिन् एव काले एतत् अपि सूचयति यत् फोक्सवैगनस्य स्काउट् ब्राण्ड् इत्यस्य द्वौ नूतनौ मॉडलौ अपि वर्तमानकाले इलेक्ट्रिक् एसयूवी (r1s) विद्युत् पिकअप ट्रक (r1t) च उत्पादयन्तं रिवियन् ब्राण्ड् इत्यस्य अनुरूपं स्थापनं भविष्यति

पूर्वविदेशेषु मीडिया-रिपोर्ट्-अनुसारं स्काउट्-ब्राण्ड्-द्वारा विकसिताः एसयूवी-पिकअप-माडलाः सर्वे अपि ऑफ-रोड्-वास्तुकलाभिः निर्मिताः सन्ति, वर्तमानकाले लोकप्रियं "वर्ग-पेटी"-निर्माणं च स्वीकुर्वन्ति तस्मिन् एव काले द्वयोः नूतनयोः मॉडलयोः रिवियन् ब्राण्ड् द्वारा विकसितस्य सॉफ्टवेयर-प्रौद्योगिक्याः अपि उपयोगः भविष्यति, तेषां शरीरस्य आयामाः अपि r1s, r1t मॉडल्-इत्यनेन सह सङ्गताः भविष्यन्ति इति अपेक्षा अस्ति