समाचारं

चाओयाङ्ग-मण्डलस्य झोङ्गताई याक्सुआन्-समुदायस्य सम्पत्ति-समितेः सदस्यः चेन् दाओचोङ्गः "अन्यजनानाम् व्यवसाये हस्तक्षेपं करोति" तथा च अद्यैव विद्युत्वाहनस्य बैटरी-उपरि गन्तुं अवरुद्धः इति कारणेन अधः धक्कायितवान् "सुरक्षायाः कृते अद्यापि अस्माभिः कर्तव्यं भविष्यति भविष्ये किं प्रबन्धितव्यमिति नियन्त्रयन्तु” इति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेन् दाओचोङ्गः अस्मिन् वर्षे ७९ वर्षीयः अस्ति, तस्य प्रियं वस्तु "अन्यव्यापारे हस्तक्षेपः" इति ।
यदा कश्चन बसयाने युद्धं करोति तदा सः तं अनुनयितुं प्रयतते; दानार्थं समुदायः। समुदायस्य ४ उच्चैः भवनेषु ८८४ गृहेषु च ८०% अधिकाः एतत् "अंकल् चेन्" इति जानन्ति । सः अत्र १८ वर्षाणि यावत् निवसति ।
यद्यपि सः पूर्वमेव अष्टादशवर्षीयः अस्ति तथापि सः अद्यापि स्वस्य यौवनस्य उत्साहं धारयति "नागरिकत्वेन यदि परिस्थितिः अनुमन्यते तर्हि यदि शक्नोति तर्हि साहाय्यं कर्तव्यम्" इति ।
यदा सः "अन्यव्यापारे हस्तक्षेपं करोति स्म" तदा सः वाचिकदुर्व्यवहारं, अनेकानि अप्रियवचनानि च अनुभवति स्म । प्रथमवारं तत् कर्तुं शक्यते। २९ अगस्त दिनाङ्के विद्युत्वाहनस्य बैटरी उपरि गन्तुं निवारयति इति कारणेन स्वसमुदायस्य केनापि धक्काितः, सः अप्रस्तुतः पृष्ठे भूमौ पतितः जगत् भ्रमति स्म, मम रक्तचापः १७५mmhg यावत् उच्छ्रितः आसीत् ।
दुर्घटना अकस्मात् अभवत् यत् चेन् दाओचोङ्गः तस्य युवकस्य अनुनयार्थं केचन उत्तमाः वचनानि सन्ति इति अनुभवति स्म, ततः पूर्वं सः युवकस्य पदं त्यक्तुं साहाय्यं कृतवान् "अस्मिन् समये मया दुर्गणना कृता इति दुःखदम् , "सर्वस्य सुरक्षायै भविष्ये अहं प्रभारी भवितुम् अर्हति।"
यदृच्छया अधः धक्कायितवान्
२९ अगस्तदिनाङ्के प्रातः ७:५० वादने यदा चेन् दाओचोङ्गः अधः लिफ्टं गृहीतवान् तदा सः विद्युत्साइकिलस्य बैटरी वहन्तं युवकं मिलितवान् ।
यूनिट्-द्वारात् निर्गत्य सः युवकः विद्युत्-साइकिलस्य कृते पार्किङ्ग-क्षेत्रं प्रति शीघ्रं गतः यदा सः बैटरी-स्थापनं कृत्वा दूरं गन्तुं प्रवृत्तः आसीत् तदा चेन् दाओचोङ्गः तस्य अनुसरणं कृतवान्, बैटरीम् उपरि न आनेतुं प्रयतमानोऽपि "यावत् भवन्तः भविष्ये बैटरीम् उपरि न नेष्यन्ति तावत् अहं भवन्तं विमोचयिष्यामि।"
परः व्यक्तिः न श्रुत्वा तं स्वयानेन अग्रे धक्कायति स्म। "यदि भवान् प्रतिज्ञां न करोति तर्हि अहं पुलिसं आह्वयितुं गच्छामि।"
चेन् दाओचोङ्गस्य शरीरं अतीव उत्तमम् अस्ति यद्यपि सः वृद्धः कुब्जः च अस्ति तथापि सः अद्यापि १.८२ मीटर् ऊर्ध्वः अस्ति । सः प्रतिदिनं प्रातःकाले रेड स्कार्फ पार्क् परितः गच्छति, प्रतिदिनं न्यूनातिन्यूनं १०,००० पदानि च गच्छति । तस्य केशाः स्थूलाः सन्ति तथा च उभयतः ग्रे केशाः अतिवृद्धे रञ्जिताः भवन्ति।
"यदि अहं सज्जः अभवम् तर्हि अहं निश्चितरूपेण न पतितः स्यात्। अहं अद्यापि ताडनं सहितुं शक्नोमि यदा जनाः पश्चात् तस्य चिन्तां कर्तुं आगच्छन्ति स्म।
१२० चेन् दाओचोङ्गं चिकित्सालयं नीतवान् इति वैद्यः तं पृष्टवान् यत् "कुशलम्" इति ." २ सेप्टेम्बर् दिनाङ्के चेन् दाओचोङ्ग् इत्यस्य धक्कायमानः युवकः चाओयाङ्गपुलिसद्वारा प्रशासनिकरूपेण निरुद्धः ।
चेन् दाओचोङ्गः गृहं गत्वा परीक्षितवान् यतः सः पृष्ठे पतितः, तस्य पुच्छस्य अस्थिस्य त्वचा किञ्चित् हरिता आसीत्, तस्य बाहुः क्षतम् आसीत्, तस्य वक्षःस्थलं च ताडितम् आसीत्, तस्य कासस्य समये किञ्चित् स्थगितम्, वेदना च अनुभवति स्म
मम कन्यायाः परिवारः विदेशे आसीत् ते वार्ताम् दृष्ट्वा तस्याः पितुः किमपि घटितम् इति ज्ञात्वा, मध्यरात्रौ तां आहूतवन्तः। "स्वस्य व्यवसाये मा चिन्तयतु" इति चेन् दाओचोङ्गस्य पत्नी सर्वदा तस्मै वदति स्म । यदा यदा तस्य भार्या क्रुद्धा भवति स्म तदा सः शिरः लम्बयति स्म, किमपि न वदति स्म । भार्यायाः क्रोधस्य शान्ततायाः अनन्तरं सः बहिः गत्वा "स्वव्यापारं मन्यते स्म" ।
सदा "स्वव्यापारं चिन्तयन्"।
चेन् दाओ "अन्यजनव्यापारे हस्तक्षेपं कर्तुं" प्रीयते ।
बालिझुआङ्गक्षेत्रं यत्र झोङ्गताई याक्सुआन् समुदायः अस्ति सः सीबीडी इत्यस्य समीपे अस्ति, अत्र बहूनां जनाः निवसन्ति, समुदाये समूहभाडायाः घटना च प्रमुखा अस्ति
२०१३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १० दिनाङ्के प्रातः १ वादने आवासीयभवनं १०८ क्रमाङ्कस्य द्वितीयतलस्य सौन्दर्य-स्वास्थ्य-क्लबस्य खिडक्याः बहिः मञ्चे अग्निः प्रज्वलितः । समाचारानुसारं अग्निस्य कारणं १७ तमे तलस्य खिडक्याः क्षिप्तः सिगरेटस्य कूपः आसीत्, येन द्वितीयतलस्य खिडक्याः बहिः मञ्चे वस्त्राणि प्रज्वलितानि तानि कतिपयैः सद्भावनाभिः निवासिनः संगृहीताः पुरातनाः वस्त्राणि आसन् तथा च परदिने आपदाक्षेत्रे निर्धनबालानां कृते प्रेषयितुं योजनां कृत्वा अस्थायीरूपेण तत्र स्थापितं। चतुर्थतलपर्यन्तं अग्निः प्रज्वलितः, भित्तिस्य अर्धभागः कृष्णः आसीत् ।
यत्र दुर्घटना अभवत् तस्मिन् परिवारे १२० वर्गमीटर्परिमितस्य गृहे ३२ जनाः निवसन्ति स्म, तस्य पार्श्वे १०४ वर्गमीटर्परिमितस्य गृहे २४ जनाः निवसन्ति स्म, उभयगृहं भोजनालयेन छात्रावासरूपेण भाडेन दत्तम् आसीत् भूमिः यादृच्छिकरूपेण आकृष्यमाणैः तारैः, तारफलकैः च आच्छादिता अस्ति, केचन ताराः प्रत्यक्षतया वितरणपेटिकायां आकृष्य विद्युत् चोर्यन्ते
छात्रावासस्य धूम्रपानस्य अनुमतिः नासीत् इति कारणेन दुर्घटना अभवत्, अतः कर्मचारीः खिडकीपार्श्वे शयनं कृत्वा धूम्रपानं कृत्वा ततः सिगरेटस्य कूपं अधः क्षिप्तवन्तः
समूहभाडायाः समस्या सर्वदा कठिनतया निर्मूलयितुं शक्यते स्म : वीथिकर्मचारिणः नवीनीकरणं समाप्तवन्तः एव, असैय्यमध्यस्थाः पुनः जनान् आनयन्ति स्म चेन् दाओचोङ्गः जानाति स्म यत् तस्य चिकित्सा मध्यस्थे एव अस्ति। सामुदायिकसम्पत्तिसमितेः "महासचिवः" इति नाम्ना सः समुदायेन सह, पुलिस-स्थानकेन च सह समन्वयं कृत्वा, समयसीमायाः अन्तः बहिः गन्तुं मुद्रितसूचनाम् अवाप्तवान्, ततः एकैकशः एजेण्ट्-भिः सह वार्तालापं कर्तुं गतः, तान् आह किरायेदारं समयसीमायाः अन्तः बहिः गन्तुं कथयन् गारण्टीपत्रं लिखन्तु।
न चलितुं निश्चितः सः निर्दयचरणस्य आश्रयं कृतवान् - विद्युत् निष्क्रियं कृत्वा । यदा किरायेदाराः पुलिसं आहूतवन्तः तदा सः ताभ्यां सह तर्कं कृतवान् यत् - "विद्युत्-विच्छेदः स्वयं भाडे-समूहस्य कृते न, अपितु समूह-भाडा-कारणात् उत्पद्यमानस्य अग्नि-संकटस्य कृते अस्ति । यदि सुरक्षा-समस्या भवति, अग्निः च भवति तर्हि स्वामिनः स्वगृहं भविष्यति" इति be damaged first, and then even the neighbors, or even the whole building." कठोरपरिहारस्य कार्यान्वयनानन्तरं पूर्वं बहुनियुक्तिषु न दर्शिता एजन्सी दर्शयितुं उपक्रमं कृतवती।
सप्ताहान् यावत् प्राङ्गणं विच्छिन्नविभाजनैः पूरितम् आसीत् । ३ मासेषु सर्वाणि समूहभाडागृहाणि स्वच्छानि अभवन् अन्तिमगणने सम्पूर्णे वीथिकायां १८७ समूहभाडागृहाणि आसन्, येषु ८२ अत्र निवसन्ति स्म ।
पश्चात्, एषा उपक्रमः बीजिंग-नगरस्य प्रमुखपत्रेषु अभिलेखिता, जनाः च एतत् नगरस्य प्रथमः विशिष्टः प्रकरणः इति सूचीकृतवन्तः यत् समूह-भाडा-नियन्त्रणार्थं सम्पत्ति-प्रबन्धनस्य, सम्पत्ति-स्वामि-समित्याः, निवासिनः च "त्रिपक्षीय-सम्बन्धस्य" प्रयासः कृतः
सर्वेषां “चेन मामा” .
चेन् दाओचोङ्ग इत्यनेन समुदायेन सह बहवः प्रमुखाः परिवर्तनाः अभवन् । भवनस्य निर्माणं विकासकाः पश्यन् अहं २००६ तमे वर्षे निवृत्तेः वर्षे एव नूतनगृहं प्रविष्टवान् । सः निवृत्तिजीवनं आरामेन जीवितुं अर्हति स्म, परन्तु समुदायस्य स्वरूपं तस्य सहितुं असमर्थं कृतवान् । "समुदायस्य हरितीकरणस्य विषये कोऽपि चिन्तां न करोति, सफाईकार्यं तालमेलं स्थापयितुं न शक्नोति, निर्माणस्य अपशिष्टं च प्रायः द्वारे सञ्चितं भवति।"
सम्पत्तिस्वामिसमितिः स्थापिता, नूतनाः सम्पत्तिः निवासार्थं आमन्त्रिताः, समूहभाडागृहाणि च महता धूमधामेन अन्ततः समुदायः सम्यक् मार्गे आसीत्
यदा सः युवा आसीत् तदा चेन् दाओचोङ्गः तदानीन्तनस्य देशस्य बृहत्तमस्य तापविद्युत्संस्थाने कार्यं कृतवान् सः वरिष्ठः अभियंता आसीत्, तस्य मूलतः प्रतिमासं यात्रा कर्तव्या आसीत् दशकानि यावत् परिश्रमं कृत्वा सः निवृत्तः अभवत् यत् सः किमपि कार्यं न करिष्यति, पुनः कस्यचित् नियोक्तुं शक्नोति, अपितु केवलं बहिः गत्वा क्रीडति इति ।
सः स्वयमेव झिन्जियाङ्ग, युन्नान्, हैनान् च देशं यावत् वाहनं कृतवान्, अपि च क्रूज् जहाजेन सह उत्तरध्रुवं गतः । परन्तु बहिः अपि सः समुदायस्य विषयेषु चिन्तयति स्म : स्थानान्तरणभवने लिफ्टः पतितः, यदि सार्वजनिकरक्षणनिधिः नास्ति तर्हि किं कर्तव्यम्, पार्किङ्गस्थानस्य तलस्य टाइल्स् भग्नाः, तस्य आवश्यकता च आसीत् मरम्मतार्थं सम्पत्तिप्रबन्धनेन सह वार्तालापं कर्तुं केचन व्यक्तिः सम्पत्तिप्रबन्धनस्य भुक्तिं न कृतवन्तः मुकदमसामग्रीलेखनार्थं धनं व्ययः भवति समुदाये विद्युत्साइकिलचार्जिंगस्य ढेराः कुत्र स्थापयितुं शक्यन्ते येन निवासिनः बाधिताः न भवेयुः तथा च चार्जिंगस्य सुविधां न प्राप्नुयुः
अधुना, सः प्रतिदिनं १० वादने समये एव स्वामिसमित्याः समीपं गत्वा १२ वादनपर्यन्तं सभाः आचरति। सः "स्वामिसमितेः प्रवक्ता" इति उपनामस्य स्वामिसमूहस्य समूहनेता भवितुम् अपि समुदायेन न्यस्तः, येन सः निवृत्तिपूर्वजीवने प्रत्यागतः इव आसीत्
सम्पूर्णसमुदायस्य ८८४ गृहेषु ८०% अधिकाः चेन् दाओचोङ्गं जानन्ति । अस्मिन् समये सः अधः धक्कायमानः आसीत्, येषां सम्पर्कः सः बहुकालात् न कृतवान्, प्रत्येकं वारं तम् "अंकल चेन्" इति आह्वयन्ति स्म, सर्वे च स्वस्य आक्रोशं प्रकटयन्ति स्म the news इति वार्ता श्रुत्वा मध्यरात्रौ ११ वादने फलं वहन् तस्य द्वारं ठोकितवान्।
मूलतः चेन् दाओचोङ्गः गुणपरिवर्तनानन्तरं "कोलाहलपूर्णवस्तूनाम्" विदां कर्तुम् इच्छति स्म, परन्तु यदा सः बहवः वस्तूनि श्रुतवान् वा दृष्टवान् वा तदा सः तेषु "प्रलब्धः" न अभवत् "अहं तेषां सह सर्वदा विनोदं करोमि यत् समुद्री-डाकू-जहाजात् अवतरितुं अपेक्षया समुद्री-डाकू-नौकायां आरुह्य गन्तुं सुकरम् अस्ति।"
तस्य जहाजात् न अवतरितुं कारणम् अपि आसीत् : तस्य पञ्च प्रमुखाः शल्यक्रियाः अभवन्, अन्तिमः बृहदान्त्रकर्क्कटस्य कृते । शल्यक्रियायाः समये द्वारे २० तः अधिकाः प्रतिवेशिनः प्रतीक्षन्ते स्म, ततः प्रतिवेशिनः द्वौ तस्मै रक्तदानं कृतवन्तौ । तृतीयतलस्य एकः प्रतिवेशी आसीत् यः रक्तपरीक्षायां असफलः भूत्वा महाविद्यालयवयोवृद्धं पुत्रं रक्तदानार्थं पुनः आगन्तुं आहूतवान् । "भवता उक्तं यत् जनाः एतत् कृतवन्तः, अहं कथं गमिष्यामि?"
बीजिंग न्यूजस्य संवाददाता गुओ यिमेङ्ग
प्रतिवेदन/प्रतिक्रिया