समाचारं

बीजिंग यान्किङ्ग् : बृहत्तमस्य व्यापकस्य विपण्यस्य नूतनं रूपं दृश्यते

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बीजिंग-नगरस्य यान्किङ्ग्-मण्डलस्य बृहत्तमः व्यापकः मार्केट् रिशाङ्ग् मार्केट्-इत्यनेन हार्डवेयर-सुविधाः, पर्यावरण-स्वच्छता, संचालनं प्रबन्धनं च अन्यपक्षेषु उन्नयनं सम्पन्नम् अस्ति, तथा च एकस्य नूतनस्य "नगरस्य केन्द्रीय-पाकशाला" इत्यस्य अनावरणं कृतम् अस्ति
रिशाङ्ग मार्केट् यांकिङ्ग्-नगरे स्थितम् अस्ति । दीर्घकालं यावत् निर्माणसमयः, पुरातनविपण्यसुविधाः उपकरणानि च, समग्ररूपेण मलिनं, दुर्बलं च वातावरणं च कृत्वा नागरिकानां शॉपिङ्ग-अनुभवः प्रभावितः अस्ति अस्मिन् वर्षे मार्चमासात् आरभ्य "नगरीयकेन्द्रीयपाकशाला" इत्यस्य निर्माणस्य लक्ष्यं कृत्वा अस्य विपण्यस्य उन्नयनं नवीनीकरणं च आरब्धम्, यत् यान्किङ्ग्-मण्डलस्य २०२४ जनानां आजीविका-परियोजनासु अपि अन्यतमम् अस्ति
नवनिर्मितनिशाङ्ग-विपण्ये पदानि स्थापयित्वा, अयं विपणः सर्वदिशि सम्बद्धः, विशालः, उज्ज्वलः च अस्ति । कृषि-पार्श्व-उत्पाद-क्षेत्रे मांसं, शाकं, मत्स्यं, पक्वं भोजनम् इत्यादयः स्तम्भाः सुव्यवस्थिताः सन्ति, तेषां रूपं च नूतनं भवति । पूर्वविभागभण्डारः निर्माणसामग्रीभवने परिणतः अस्ति, यत्र सर्वविध उच्चगुणवत्तायुक्तानि भवनसामग्रीउत्पादाः एकत्र आनयन्ति, येषां व्यवस्थापनं विविधब्राण्ड्-टाइल्स्-इत्येतत् सुव्यवस्थितरूपेण अलमार्यां भवति परे कच्चे खाद्यक्षेत्रे स्टेनलेस स्टीलस्य विभाजनानि एकरूपेण स्थापितानि सन्ति जलीयउत्पादक्षेत्रे अपि जलनिकासीक्षेत्रं भवति, कचराणां निष्कासनक्षेत्रं च भवति ।
"विपणनं पूर्वापेक्षया अधिकं मानकीकृतं, विशालं, आरामदायकं, व्यवस्थितं, व्यवस्थितं च अस्ति, पार्किङ्गं च बहु अधिकं सुलभं भवति इति नागरिका चेन् महोदया अवदत्। एतस्य नवीनीकरणस्य उन्नयनस्य च अनन्तरं सार्वजनिकशौचालयैः, पार्किङ्गक्षेत्रैः पुनः परिकल्पितैः, नलजलं वर्षाजलं मलनिकासीपाइपजालं च पुनः विन्यस्तं, नूतनानि काउण्टर् इत्यादीनि आधारभूतसंरचनानि च निर्मिताः सन्ति सम्प्रति जलीयपदार्थानाम् अ-मुख्यभोजनस्य च सभागारः प्रातः ६ वादनतः सायं ५ वादनपर्यन्तं, भवनसामग्रीभवनं च प्रातः ८ वादनतः सायं ५:३० वादनपर्यन्तं उद्घाटितम् अस्ति
प्रतिवेदन/प्रतिक्रिया