समाचारं

पोरोझ्ये परमाणुविद्युत्संस्थाने तैनाताः अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः पर्यवेक्षकाः नियमितरूपेण कर्मचारीपरिवर्तनं सम्पन्नं कुर्वन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य रक्षामन्त्रालयेन ४ सितम्बर् दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् तस्मिन् दिने पोरोझ्ये परमाणुविद्युत्संस्थाने अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः तैनातानां पर्यवेक्षकाणां परिभ्रमणार्थं रूसीसङ्घस्य सशस्त्रसेनाभिः सुरक्षाप्रतिश्रुतिः प्रदत्ता।

अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकः ग्रोस्सी इत्यनेन दिवसस्य कार्मिकपरिवर्तनस्य अध्यक्षता कृता इति वक्तव्ये उक्तम्। अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी इत्यस्य चत्वारः विशेषज्ञाः पर्यवेक्षकरूपेण ज़ापोरोझ्ये परमाणुविद्युत्संस्थाने आगताः, येषां कार्यं जापोरोझ्ये परमाणुविद्युत्संस्थानस्य सुरक्षास्थितेः निरीक्षणं मूल्याङ्कनं च कृतम् कार्मिकपरिवर्तनस्य समये आईएईए-महानिदेशकः ग्रोस्सी इत्यनेन प्रथमक्रमाङ्कस्य शीतलनगोपुरस्य निरीक्षणं कृतम् यस्मिन् अगस्तमासस्य ११ दिनाङ्के युक्रेनदेशस्य सशस्त्रसेनाभिः ड्रोन्-इत्यस्य उपयोगेन आक्रमणं कृतम् आसीत् तस्य दृश्यस्य रूसीविश्लेषणेन ज्ञातं यत् युक्रेनदेशस्य ड्रोन्-यानेन ज्वलन्तः पदार्थाः आसन् येन शीतलनगोपुरस्य अग्निः जातः । ग्रोस्सी इत्यनेन अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः विशेषज्ञैः च पुष्टिः कृता यत् अग्निस्य स्रोतः शीतलनगोपुरस्य तलभागे एव अस्ति इति असम्भाव्यम्।

जापोरोझ्ये परमाणुविद्युत्संस्थानेन प्रकाशितवार्तानुसारं जापोरोझ्ये परमाणुविद्युत्संस्थानस्य महाप्रबन्धकः चेर्निचुक् तस्मिन् दिने ग्रोस्सीं तस्य प्रतिनिधिमण्डलाय च परमाणुविद्युत्संस्थानस्य संचालनस्य परिचयं दत्तवान् यत् परमाणुविद्युत्संस्थानस्य षट् रिएक्टर्-संस्थाः अन्तः सन्ति इति a "शीतनिरोध" अवस्था । परमाणुविद्युत्संस्थानस्य उपकरणानां परिपालनं सर्वेषां आवश्यकविनियमानाम् अनुपालनं करोति तथा च विकिरणसुरक्षामानकानां अनुरूपं सख्तीपूर्वकं निरीक्षणं क्रियते । परमाणुविद्युत्संस्थानं "dnepr" ७५० केवी उच्च-वोल्टेज-रेखायाः माध्यमेन चालितं भवति संयंत्रक्षेत्रे पर्यवेक्षणक्षेत्रे च विकिरणपृष्ठभूमिमूल्यानि सामान्यानि सन्ति, प्राकृतिकपृष्ठभूमितः अधिकं न भवन्ति चेर्निचुक् इत्यनेन अपि दर्शितं यत् परमाणुविद्युत्संस्थानेषु पर्याप्तव्यावसायिकाः सन्ति येन परमाणुविद्युत्संस्थानानां सुरक्षितसञ्चालनं सुनिश्चितं भवति।

स्रोतः इदमपि अवदत् यत् ग्रोस्सी स्वस्य भ्रमणस्य अन्ते एतत् भ्रमणं अतीव महत्त्वपूर्णं इति बोधितवान् तथा च अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी परमाणुविद्युत्संस्थाने दृश्यमानानां सर्वेषां परिस्थितीनां अध्ययनं न्यायं च करिष्यति, यत्र सकारात्मकपरिवर्तनानि अपि सन्ति।

यतः आईएईए महानिदेशकः ग्रोस्सी प्रथमवारं २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने जापोरोझ्ये-परमाणुविद्युत्संस्थानस्य भ्रमणं कृतवान्, तस्मात् आईएईए-विशेषज्ञाः अवलोकनार्थं परमाणुविद्युत्संस्थाने स्थिताः सन्ति (मुख्यालयस्य संवाददाता सोङ्ग याओ)