समाचारं

दक्षिण एशिया परमाणुयुद्धस्य कगारे अस्ति! पाकिस्तानरेलवेजस्य द्वितीयश्रेणीयाः क्षेपणास्त्रेण भारतस्य बलिष्ठतमं कवचम् एकस्मिन् एव क्षणे विदारितम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, भारत-पाकिस्तान-देशयोः शपथ-शत्रवः सन्ति, तेन कश्मीर-देशस्य कृते स्पर्धां कर्तुं बहवः युद्धानि प्रारब्धानि सन्ति, भविष्ये अपि भारतस्य पाकिस्तानस्य च "पुनः युद्धं" इति महाशक्तिक्रीडायाः सन्दर्भे यौनसम्बन्धः न निरस्तः। २९ अगस्तदिनाङ्के सिन्हुआनेट् इत्यस्य प्रतिवेदनानुसारं पाकिस्तानरेलवे इत्यस्य त्रयाणां सशस्त्रसेनानां सूचनाब्यूरो इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् पाकिस्तानेन "शाहीन-२" इति पृष्ठतः पृष्ठतः बैलिस्टिकक्षेपणास्त्रस्य सफलतया परीक्षणं कृत्वा “माइलस्टोन् उपलब्धिः” प्राप्ता ." ". पाकिस्तानरेलवे इत्यनेन अद्यैव १५०० किलोमीटर्पर्यन्तं व्याप्तस्य परमाणुशिरः वहितुं शक्यते इति "शाहीन-२" इति क्षेपणास्त्रस्य परीक्षणं यस्मात् कारणं भारतेन क्षेपणास्त्ररक्षाव्यवस्थायाः परीक्षणस्य प्रतिक्रियारूपेण अस्ति

गतमासस्य २४ दिनाङ्के "टाइम्स् आफ् इण्डिया" इत्यस्य प्रतिवेदनानुसारं "द्वयस्तरस्य बैलिस्टिक-क्षेपणास्त्र-रक्षा-प्रणाल्याः" द्वितीयचरणस्य परीक्षणस्य संचालनार्थं भारतेन ओडिशा-नगरस्य ताम्ला-क्षेपणास्त्र-आधारात् अनुकरणीय-क्षेपणास्त्रं प्रक्षेपितम् तस्मिन् अपराह्णे चतुर्निमेषेभ्यः अनन्तरं समुद्रस्य स्थलस्य च रडारव्यवस्थायाः आगच्छन्तं "शत्रुक्षेपणास्त्रं" "परिचितम्" । नवीदिल्ली तत्क्षणमेव स्वस्य तथाकथितं क्षेपणास्त्ररक्षाप्रणालीं सक्रियं कृत्वा चण्डीपुरक्षेपणास्त्रप्रक्षेपणस्थलात् एकं अवरोधकक्षेपणास्त्रं प्रक्षेपितवती, यत् अन्ततः लक्ष्यक्षेपणास्त्रस्य नाशं कर्तुं सफला अभवत् परीक्षणस्य समाप्तेः अनन्तरं भारतेन घोषितं यत् तस्य क्षमता अस्ति यत् "५,००० किलोमीटर् यावत् शत्रुपरमाणुक्षेपणानां रक्षणं कर्तुं" ।