समाचारं

यदि डोङ्गफेङ्ग-क्षेपणास्त्रं एकलक्ष-टन-भारस्य परमाणु-विमानवाहकं जहाजं प्रहरति तर्हि प्रत्यक्ष-प्रहारेन अपि तत् डुबतुम् अर्हति वा ? अनुकरणस्य परिणामाः हृदयविदारकाः सन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डोङ्गफेङ्ग-श्रृङ्खला-क्षेपणास्त्राः देशस्य रक्षणाय, चीनस्य सैन्य-उद्योगस्य गौरवस्य च महत्त्वपूर्णं शस्त्रम् अस्ति । अमेरिकादेशस्य नेतृत्वे पश्चिमे मम देशस्य डोङ्गफेङ्ग-क्षेपणास्त्रेषु विविधाः विश्लेषणाः तुलनाः च कृताः, अपि च उक्तं यत् यदि विमानवाहक-घातक-क्षेपणास्त्राणि सन्ति चेदपि, यदि तत् जहाजं प्रहारयति तर्हि तत् जहाजं न डुबति तथापि अधुना मम देशस्य बीजिंग इन्स्टिट्यूट् आफ् टेक्नोलॉजी has released information shown in a professional paper , प्रत्यक्षतया पाश्चात्यसैन्यसंशोधनसंस्थानां मुखं थप्पड़ं मारितवान् अनेके अनुकरणस्य माध्यमेन निष्कर्षः अभवत् यत् यदि चीनस्य डोङ्गफेङ्ग-क्षेपणास्त्रस्य उपयोगः 100,000 टन-भारस्य विमानवाहक-पोतस्य उपरि आक्रमणं कर्तुं भवति तर्हि तस्य परिणामः भवितुम् अर्हति अमेरिकीसैन्यं शीतलं अनुभवति।

मम देशस्य डोङ्गफेङ्ग् २१डी, डोङ्गफेङ्ग २६ च क्षेपणास्त्रस्य आगमनात् आरभ्य एतयोः क्षेपणास्त्रयोः विमानवाहकविमानानाम् आक्रमणस्य शक्तिं परितः बहु गुञ्जा अभवत् अनेके पाश्चात्यमाध्यमेन बहुवारं ज्ञापितं यत् अमेरिकीपरमाणुशक्तियुक्तं विमानवाहकं बहुभिः शस्त्रैः रक्षितं भवति तथा च क्षेपणास्त्रैः तस्य प्रहारः कठिनः भवति यदि तत् विमानवाहकं प्रहारं करोति चेदपि तस्य डुबकी मारयितुं कठिनं भविष्यति यतोहि विमानवाहकं कृतम् अस्ति अनेकानि शस्त्राणि ये प्रतिआक्रमणं कृत्वा तस्य गहनतया आक्रमणं कर्तुं शक्नुवन्ति अग्निशक्तिः विमानवाहकस्य अधिकप्रहारात् रक्षितुं शक्नोति, परन्तु अधुना अमेरिकीसैन्येन नवीनतमस्य अनुकरणदत्तांशस्य माध्यमेन भिन्नं निष्कर्षं दृष्टम्।

अस्माकं देशस्य डोङ्गफेङ्ग-श्रृङ्खला-क्षेपणास्त्राः राष्ट्रस्य गौरवम् अस्ति । डोङ्गफेङ्ग २७ क्षेपणास्त्रं द्रुततमवेगेन मच १५ प्राप्तुं शक्नोति, तस्य उन्नतयुद्धशक्तिः अपि अधिका भव्या अस्ति ।