समाचारं

अण्डर-१८ एशिया-कप-क्रीडायां चीन-देशस्य पुरुष-बास्केटबॉल-दलेन जापानी-पुरुष-बास्केटबॉल-दलं २ अंकैः संकीर्णतया पराजितम्, समूहे प्रथमस्थानं प्राप्य अग्रिम-पदे अगच्छत्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता काओ लिन्बो

४ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य fibau18 एशियाई कप-क्रीडायाः समूह-चरणस्य तृतीय-परिक्रमे फोकस-युद्धम् अभवत् । height 2.04 meters) ) इत्यनेन क्रीडायां २२ अंकाः प्राप्ताः, येन चीनीयपुरुषबास्केटबॉलदलस्य बिन्दुअन्तरस्य समीपे एव स्थातुं साहाय्यं कृतम्, यस्य गत ५ सेकेण्ड् मध्ये दुर्बलः स्पर्शः आसीत् चीनीपुरुषबास्केटबॉलदलस्य विजयाय साहाय्यं कर्तुं त्रि-बिन्दुः अन्ततः जापानीपुरुषबास्केटबॉलदलं ६८-६६ इति स्कोरेन पराजय्य समूहे प्रथमरूपेण स्पर्धायाः अग्रिमपदे अगच्छत्

उभयदलेन पूर्वं अतुलनीयानि अभिलेखानि प्राप्तानि चीनीयपुरुषबास्केटबॉलदलस्य प्रथमद्वये कजाकिस्तानं ८६-५०, कतारं च ९९-४३ इति स्कोरेन पराजितवन्तः सः समूहे प्रथमस्थानं प्राप्स्यति अस्मिन् समूहपदे चीनीयदलेन सम्मुखीकृतः बलिष्ठतमः प्रतिद्वन्द्वी।

चीनीयपुरुषबास्केटबॉलदलेन सह तुलने जापानीपुरुषबास्केटबॉलदलस्य ऊर्ध्वता १.९१ मीटर् अस्ति केवलं वतानाबे रेन, यः २.०४ मीटर् ऊर्ध्वता अस्ति, तस्य औसत ऊर्ध्वता २ चीनीयपुरुषबास्केटबॉलदलस्य ऊर्ध्वता १.९८ मीटर् अस्ति । परन्तु प्रथमचतुर्थांशात् जापानीपुरुषबास्केटबॉलदलस्य अङ्कणे लाभः आसीत् ।

उद्घाटनक्रीडायां झाङ्ग बोयुआन् उष्णतां अनुभवति स्म, चीनीयदलस्य निरन्तरं स्कोरं कर्तुं साहाय्यं कृतवान् तथापि चीनीयपुरुषबास्केटबॉलदलस्य मुख्यस्य अन्तःस्थस्य २.१५ मीटर् व्यासस्य क्सुन सिनान् इत्यस्य विरुद्धं जापानीदलेन द्विगुणसमूहस्य रणनीतिः स्वीकृता, येन सः स्थापितः दीर्घकालं यावत् स्कोरिंग् करणात्। अन्ये क्रीडकाः बहिः आक्रामक-अन्ते शक्तिं त्यक्त्वा क्रमशः त्रुटयः कृतवन्तः, येन जापानी-दलः बहुवारं सफलतया प्रति-आक्रमणं कर्तुं शक्नोति स्म ।

द्वितीयत्रिमासे चीनीयपुरुषबास्केटबॉलदलस्य आक्रामकसमाप्तेः अद्यापि पर्याप्तदक्षतायाः अभावः आसीत्, मुख्यतया झाङ्गबोयुआन्, चेन् जियाझेङ्गयोः व्यक्तिगतक्षमतायाः उपरि अवलम्बितम् यद्यपि झाङ्ग बोयुआन् इत्यस्य २० वर्षे क्रीडां बद्धुं जादुई बजर-प्रहारकं लक्ष्यं आसीत् तथापि पृष्ठभागे जापानी-पुरुष-बास्केटबॉल-दलस्य शक्तिः चीनी-दलस्य अपेक्षया महत्त्वपूर्णतया अधिका आसीत्, येन चीनीय-पुरुष-बास्केटबॉल-दलस्य बहुधा त्रुटयः स्पष्टाः च भवन्ति स्म counterattack effects.अपि च चीनीयपुरुषस्य बास्केटबॉलदलस्य रक्षात्मके अन्ते दुर्बलं निष्पादनं जातम्।

तृतीयत्रिमासे चीनीयदलस्य अपराधे रक्षायां च अद्यापि कोऽपि सुधारः नासीत्, येन जापानीपुरुषबास्केटबॉलदलेन बिन्दुभेदं निरन्तरं निर्वाहयितुं शक्यते स्म परन्तु अन्तिमपदे यथा यथा जापानीपुरुषबास्केटबॉलदलस्य शारीरिकसुष्ठुता न्यूनीभवति स्म, तथैव चीनीयदलस्य एकहस्तेन स्कोरं धारयति स्म यदा क्रीडायां ३ निमेषाः अवशिष्टाः आसन् चीनदेशस्य पुरुषबास्केटबॉलदलेन स्कोरः बद्धः ।

अन्तिमे ४ सेकेण्ड् मध्ये सम्पूर्णे क्रीडने संघर्षं कृत्वा १९ शॉट् मध्ये ५ शॉट् कृतवान् डुआन् रुइकी इत्यनेन चीनीयदलस्य २ अंकस्य अग्रतां प्राप्तुं सफलतया क्रीडां जितुम् च साहाय्यं कर्तुं प्रमुखं त्रि-पॉइण्टर् मारितम्

अस्मिन् क्रीडने चीनीयपुरुषबास्केटबॉलदलस्य विजये झाङ्ग बोयुआन् निश्चितरूपेण सर्वाधिकं योगदानं दत्तवान् सः गत ४ सेकेण्ड् मध्ये ८-ऑफ्-१६ शूटिंग् इत्यत्र दलस्य उच्चतमं २२ अंकं प्राप्तवान् तस्य सफलतायाः कारणात् त्रिपुरुषाणां आक्रमणं कृतम् तदतिरिक्तं दुआन् रुइकी इत्यनेन १५ अंकाः, चेन् जियाझेङ्गः ११ अंकाः च योगदानं दत्तवान् ।

जापानस्य रेन वतानाबे १६ अंकं, ५ रिबाउण्ड्, ५ असिस्ट् च प्राप्तवान्, र्युकाकु सेगावा २३ अंकं, ६ रिबाउण्ड्, ५ असिस्ट्, ५ स्टील् च प्राप्तवान् ।

(चित्रस्य स्रोतः : fiba ​​आधिकारिकजालस्थलम्)

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया