समाचारं

विश्वकप-प्रारम्भिक-क्रीडायां जापान-जापानयोः युद्धं प्रारभ्यते इति राष्ट्रिय-फुटबॉल-प्रशिक्षकः इवान्कोविच् अवदत् यत् सर्वं सम्भवम् अस्ति : सः जापान-विरुद्धं सहजतया त्यजति इति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य ५ दिनाङ्के बीजिंग-समये १८:३५ वादने विश्व-प्रारम्भिक-क्रीडायाः एशिया-शीर्ष-१८-क्रीडायाः प्रथम-परिक्रमे चीन-दलस्य जापानी-दलस्य विरुद्धं दूरं क्रीडति चतुर्थे दिनाङ्कस्य अपराह्णे चीनीयपुरुषपदकक्रीडाप्रशिक्षकः इवान्कोविच्, क्रीडकः वु लेइ च क्रीडायाः पूर्वं पत्रकारसम्मेलने उपस्थितौ ।

इवान्कोविच् उक्तवान् यत् - "चीनदलं शीर्ष-१८ मध्ये प्रवेशं कृत्वा एशिया-देशस्य उत्तमदलानां विरुद्धं क्रीडितुं अवसरं प्राप्य अतीव गौरवपूर्णम् अस्ति । अहं १९९८ तमे वर्षे विश्वकप-क्रीडायाः आरभ्य अधुना यावत् जापानी-फुटबॉल-क्रीडायाः अनुसरणं करोमि । आशासे अस्माकं प्रयत्नाः फलं दास्यन्ति |" " " .

"जापान एशिया-देशस्य विश्वस्य च सशक्ततमं दलम् अस्ति। गतविश्वकप-क्रीडायां उत्तमं प्रदर्शनं कृतवान् तथा च बहवः क्रीडकाः यूरोपीय-दिग्गजानां कृते क्रीडितवन्तः, तेषां सामर्थ्यं सिद्धं कृतवन्तः। जापान-सदृशं सशक्तं दलं निश्चितरूपेण अङ्कणे स्वस्य सामर्थ्यं दर्शयिष्यति। वयं न करिष्यामः पूर्वमेव निराशः भविष्यति, अस्माभिः साहसेन एतत् क्रीडां युद्धं कर्तव्यम्” इति ।

इवान् पुष्टिं कृतवान् यत् २३-जनानाम् रोस्टरस्य सूचना प्राप्ता, परन्तु अन्तिम-अभ्यासेन सह दलं सर्वाधिकं उपयुक्तं व्यवस्थां करिष्यति। यदा एकः विदेशीयः मीडिया-सञ्चारकः इवान् इत्यनेन जापान-पराजयस्य पूर्वानुभवस्य रहस्यस्य च विषये पृष्टवान् (क्रोएशिया/ईरान/ओमान्-देशः सहायकप्रशिक्षकरूपेण ततः प्रशिक्षकरूपेण च जापानं पराजयितुं नेतवान्) तदा इवान् अवदत् यत् - "सत्यं यत् मम विरुद्धं बहु अनुभवः अस्ति जापान अस्माकं दृष्ट्या मुख्यं तु अस्ति यत् श्वः क्रीडकाः प्रशिक्षणस्य आवश्यकताः कार्यान्वितुं शक्नुवन्ति वा, फुटबॉल-क्रीडायाः विषये स्वस्य अनुरागं दर्शयितुं शक्नुवन्ति वा, तर्हि फुटबॉल-क्षेत्रे किमपि भवितुम् अर्हति, वयं च वीर-हृदयेन क्रीडामः |.

वु लेइ इत्यनेन उक्तं यत् - "जापानदेशम् आगत्य अहं बहु प्रसन्नः अस्मि। एकः क्रीडकः इति नाम्ना अहं श्वः क्रीडायाः कृते उत्सुकः अस्मि। मनोवैज्ञानिकदृष्ट्या दलस्य स्थितिः सुदृढा अस्ति। जापानदेशः अतीव बलवान् अस्ति किन्तु अत्र आगत्य वयं सहजतया त्यजामः।" .प्रशिक्षणस्य माध्यमेन, भिडियो-प्रेक्षणस्य च माध्यमेन वयं जानीमः यत् अहं जापानस्य क्रीडाशैलीं जानामि तथा च श्वः अस्मिन् क्रीडने सम्यक् क्रीडितुं आशास्महे तेषां कृते” इति ।

यदा एकः संवाददाता पृष्टवान् यत् शीर्ष-१८ मध्ये सज्जतायां शीर्ष-३६ मध्ये किं भेदः अस्ति? वू लेई अवदत् यत् - "शीर्ष-१८ शीर्ष-३६ च लयः स्तरश्च भिन्नः अस्ति, स्पर्धा च अधिका तीव्रा अस्ति। अस्माकं प्रशिक्षणं जापानविरुद्धं प्रथमक्रीडां परितः केन्द्रीकृतम् अस्ति, प्रतिदिनं पुनरावृत्तिः, बलं च ददाति, केवलं अस्मिन् उत्तमं कर्तुं game एतत् एव वयं कुर्वन्तः आस्मः।

पूर्वमाध्यमानां समाचारानुसारं मैचपूर्वस्य संयुक्तसमागमस्य परिणामानुसारं राष्ट्रियपदकक्रीडादलं ५ दिनाङ्के चीन-जापान-क्रीडासु भागं ग्रहीतुं श्वेतवर्णीयं दूरं वर्दीं धारयिष्यति।

फीफा-एएफसी-योः आवश्यकतानुसारं शीर्ष-१८ मध्ये प्रत्येकं भागं गृह्णन् दलं प्रत्येकं क्रीडायाः अधिकतमं २३ खिलाडयः पञ्जीकरणं कर्तुं शक्नोति । राष्ट्रीयफुटबॉलदलस्य हाले कृतानां सज्जतायाः आधारेण चतुर्णां खिलाडयः गोलकीपरः बाओ याक्सिओङ्ग्, अग्रेसराः शी पेङ्गफेइ, चेङ्ग जिन्, मध्यक्षेत्रस्य पृष्ठक्षेत्रस्य च हुआङ्ग झेङ्ग्यु च कारककारणात् अस्मिन् क्रीडने पञ्जीकरणं न कर्तुं शक्नुवन्ति इति उच्चसंभावना अस्ति यथा एकस्मिन् एव स्थाने तुल्यकालिकरूपेण प्रचुरं कार्मिकभण्डारः, सामरिकव्यवस्थायाः आवश्यकता च ।

[स्रोतः: जिउपाई न्यूज व्यापक समझ qiudi, लाइव बार, beiqing खेल]

प्रतिवेदन/प्रतिक्रिया