समाचारं

मर्सिडीज-बेन्ज् इत्यनेन आधिकारिकतया घोषितं यत् : चीनदेशे अन्यत् १४ अरबं निवेशयन्तु! त्रीणि नवीनाः स्वदेशीयरूपेण निर्मिताः काराः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मर्सिडीज-बेन्ज् इत्यनेन घोषितं यत् सः चीनदेशे स्वस्य चीनीयसाझेदारैः सह १४ अरब युआन्-अधिकं निवेशं कर्तुं योजनां करोति यत् यात्रीकारानाम्, लघुव्यापारिकवाहनानां च स्थानीयकृत-उत्पाद-पङ्क्तिं अधिकं समृद्धं कर्तुं शक्नोति, यस्मात् निवेशः यात्रीकार-व्यापारिक-वाहनेषु १० अरब-युआन्-अधिकं भविष्यति .निवेशः ४ अरब आरएमबी अधिकः अस्ति ।

२०२५ तः आरभ्य मर्सिडीज-बेन्ज् क्रमशः नूतनं चीन-अनन्यं शुद्धं विद्युत्-दीर्घ-चक्र-अधारितं cla, दीर्घ-चक्र-आधारितं gle suv, तथा च van.ea मञ्चे आधारितं नूतनं विलासिता शुद्धं विद्युत् mpv च उत्पादनं करिष्यति

मर्सिडीज-बेन्ज-समूहस्य एजी-संस्थायाः निदेशकमण्डलस्य अध्यक्षः कल्लेनियस् अवदत् यत्, "चीनी-बाजारः मर्सिडीज-बेन्ज-समूहस्य वैश्विक-रणनीत्याः महत्त्वपूर्ण-स्तम्भेषु अन्यतमः अस्ति तथा च अस्माकं विद्युत्-परिवर्तनस्य प्रौद्योगिकी-नवीनीकरणस्य च महत्त्वपूर्ण-चालक-शक्तिः अस्ति । मर्सिडीज - मर्सिडीज-बेन्जः चीनदेशे दीर्घकालीननिवेशाय प्रतिबद्धः अस्ति, चीनस्य वाहन-उद्योगस्य उन्नयनार्थं गभीररूपेण भागं गृह्णाति, सहायतां च करोति, चीने विश्वे च मर्सिडीज-बेन्जस्य प्रतिस्पर्धां निरन्तरं सुधारयति, चीनीयग्राहकानाम् अपेक्षां निरन्तरं अतिक्रमयति च एतत् निरन्तरं समर्थयिष्यति।”

मर्सिडीज-बेन्ज् ग्रुप् एजी इत्यस्य निदेशकमण्डलस्य सदस्यः ग्रेटर चीनदेशे व्यापारस्य उत्तरदायी च ताङ्ग शिकाई इत्ययं कथयति यत् "चीनदेशः विश्वस्य गतिशीलतमेषु विपण्येषु अन्यतमः अस्ति। अत्र न केवलं विश्वे अस्माकं कनिष्ठतमः ग्राहकवर्गः अस्ति . चीनीयग्राहकानाम् अनुकूलाः प्रौद्योगिकीः उत्पादाः च प्रारब्धाः baic समूहेन अन्यैः भागिनैः सह वयं चीनदेशे निवेशं निरन्तरं करिष्यामः तथा च चीनदेशे मर्सिडीज-बेन्जस्य व्यावसायिकविकासे वैश्विकनवाचारे च नूतनं गतिं प्रविशन्ति।”.

विशुद्धरूपेण विद्युत् दीर्घ-चक्र-अन्तराल cla

नवीनं शुद्धं विद्युत्-दीर्घ-चक्र-आधारितं cla मर्सिडीज-बेन्ज-एमएमए-मञ्चे आधारितं प्रथमं घरेलुरूपेण निर्मितं मॉडलं भविष्यति यत् एतत् mb.os ऑपरेटिंग् सिस्टम् इत्यनेन सुसज्जितं भविष्यति तथा च विलासिता-ब्राण्ड् इत्यस्य प्रथमं "चित्र-मुक्तम्" अन्ततः अन्तः यावत् पूर्ण-परिदृश्य स्मार्ट ड्राइविंग प्रणाली। नूतनं कारं कुशलं 800v विद्युत् आर्किटेक्चरं 2-गति-गियरबॉक्सं च स्वीकुर्वति wltc-परिधिः 75okm अधिकः अस्ति, तथा च प्रति 100 किलोमीटर्-पर्यन्तं विद्युत्-उपभोगः 12kwh इत्येव न्यूनः अस्ति

दीर्घ व्हीलबेस gle suv

आयातित जीएलई

दीर्घ-चक्र-आधारित-gle suv-इत्यस्य विकासः चीन-देशे च उत्पादनं भविष्यति, यत्र चीनस्य अनन्य-पृष्ठ-विन्यासस्य, अग्रणी-स्मार्ट-प्रौद्योगिक्याः च उपयोगः भविष्यति । विद्यमानस्य घरेलुमाडलस्य दीर्घीकरणरणनीत्याः उल्लेखं कृत्वा अपेक्षा अस्ति यत् नूतनकारस्य शरीरं चक्रस्य आधारः च महत्त्वपूर्णतया दीर्घः भविष्यति, तथा च मुख्यतया तस्य प्रक्षेपणानन्तरं bmw x5l इत्यनेन सह स्पर्धां करिष्यति

शुद्ध विद्युत एमपीवी

v-वर्गस्य पेट्रोलसंस्करणम्

विदेशेषु मीडिया-रिपोर्ट्-अनुसारं अग्रिम-पीढीयाः शुद्ध-विद्युत्-वी-वर्गः 800v-विद्युत्-वास्तुकलां स्वीकुर्वितुं शक्नोति, यत् एक-मोटर-द्वय-मोटर-शक्ति-विकल्पान् प्रदाति, यस्य क्रूजिंग्-परिधिः ५००कि.मी.तः अधिकः भवति नूतनं शुद्धं विद्युत् mpv fujian benz इत्यनेन उत्पादनं भविष्यति इति विचार्य, नूतनं कारं प्रक्षेपणानन्तरं denza d9, lideal mega, jikrypton 009 इत्यनेन सह प्रतिस्पर्धां करिष्यति इति अधिकतया सम्भाव्यते , इत्यादि।