समाचारं

चेङ्गडु ऑटो शो अवलोकन|स्वतन्त्राः ब्राण्ड्-संस्थाः केन्द्रबिन्दुः भवन्ति, "स्वर्णनव-रजत-दश"-इत्यस्य स्वागतार्थं वाहन-उपभोगस्य प्रचारं कुर्वन्ति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यपश्चिमे वाहनविपण्यस्य विकासाय "वायुफलकं बैरोमीटर् च" इति गण्यते चेङ्गडु-वाहनप्रदर्शनं न केवलं कारकम्पनीनां कृते स्वउत्पादानाम् प्रौद्योगिकीनां च प्रदर्शनार्थं मञ्चः अस्ति, अपितु "युद्धक्षेत्रम्" अपि अस्ति " कारकम्पनीनां कृते विक्रयणार्थं स्पर्धां कर्तुं। अत्र प्रायः १३० चीनदेशीयाः विदेशीयाः च कारकम्पनयः समागताः सन्ति। प्रदर्शन्यां १६०० तः अधिकाः वाहनाः प्रदर्शिताः आसन्।
उल्लेखनीयं यत् byd, great wall motors, hongmeng zhixing, chery automobile इत्यादयः स्वतन्त्राः ब्राण्ड्-संस्थाः अस्य वाहनप्रदर्शनस्य मुख्यविषयाणि अभवन्, यदा तु bmw, ford, volkswagen इत्यादयः संयुक्त-उद्यम-ब्राण्ड्-संस्थाः अपि स्व-उत्पादानाम् उपयोगं कृत्वा... विपणि।
स्वतन्त्राः ब्राण्ड्-संस्थाः नूतना ऊर्जास्थानं निर्वाहयन्ति
अस्मिन् वर्षे चेङ्गडु-वाहनप्रदर्शने byd प्रथमवारं समर्पिते मण्डपे प्रदर्शनं कृतवान्, स्वस्य सर्वाणि ब्राण्ड्-समूहानि शो-मध्ये आनयत् । ग्रेट् वाल मोटर्स्, चेरी ऑटोमोबाइल इत्यादयः अपि स्वस्य बहुभिः ब्राण्ड्-सहितं मण्डपस्य आर्धं भागं आच्छादयन्तः बूथाः स्थापिताः सन्ति ।
byd भण्डारः। wang linlin/beijing news shell finance reporter इत्यस्य चित्रम्
byd dynasty आधिकारिकतया स्वस्य नूतनं मॉडलं ip xia विमोचितवान् नूतनं कारं मध्यतः बृहत् mpv रूपेण स्थापितं अस्ति तथा च byd इत्यस्य नवीनपीढीयाः प्लग-इन संकरवाहनमञ्चस्य आधारेण अस्ति अस्य मूल्यं 300,000 युआन् तः भविष्यति इति अपेक्षा अस्ति वर्षस्य अन्तः एव । byd dynasty network sales division इत्यस्य सामान्यप्रबन्धकः lu tian इत्यनेन उक्तं यत् byd dynasty श्रृङ्खलायां प्रायः सर्वेषां मार्केट्-खण्डानां व्यापकं कवरेजं प्राप्तम् अस्ति प्रमुखः mpv मॉडल् xia उत्पादपङ्क्तिं अधिकं समृद्धं करिष्यति तथा च mpv इत्यस्मिन् महत्त्वपूर्णां भूमिकां निर्वहति विपणि।
चेरी चेरी ऑटोमोबाइल, ज़िंग्टु मोटर्स्, जितु मोटर्स्, आईसीएआर इत्येतयोः चतुर्णां प्रमुखानां कारब्राण्ड्-समूहानां कुलम् ३५ मॉडल् आनयत् नवीनं टिग्गो ८ प्लस् तथा ज़िंग्टु याओगुआङ्ग सी-डीएम इलेक्ट्रिक् चतुःपहिया-ड्राइव् मॉडल् प्रक्षेपणं वा अनावरणं वा अभवत् चेरी ऑटोमोबाइल कम्पनी लिमिटेड् इत्यस्य सहायकमहाप्रबन्धकः, ज़िंग्टु मार्केटिंग् सेण्टर् इत्यस्य महाप्रबन्धकः च हुआङ्ग झाओगेन् इत्यनेन उक्तं यत् ज़िंग्टु अग्रिमे प्रौद्योगिकीम् "रोलिंग् आउट्" कर्तुं केन्द्रीक्रियते। ग्रेट् वाल मोटर्स् इत्यस्य अन्तर्गतं वी ब्राण्ड् इत्यस्य नूतनस्य लान्शन् इत्यस्य अनावरणं कृतम्, होङ्गकी एचएस७ पीएचईवी इत्यस्य आधिकारिकरूपेण प्रारम्भः अभवत्, होङ्गमेङ्ग ज़िक्सिङ्ग् इत्यस्य सर्वैः हुवावे स्मार्ट कार मॉडल् इत्यनेन सह पदार्पणं कृतम्
स्वतन्त्राः ब्राण्ड्-संस्थाः यदा स्वस्य उपस्थितिं वर्धयन्ति तदा संयुक्त-उद्यम-ब्राण्ड्-संस्थाः अपि स्वस्य प्रति-आक्रमणं त्वरयन्ति । अस्मिन् वर्षे चेङ्गडु-वाहनप्रदर्शने नूतनं bmw m5 चीनदेशे पदार्पणं कृतवान्, नूतनं bmw x3 च वैश्विकरूपेण पदार्पणं कृतवान् । बीएमडब्ल्यू इत्यनेन उक्तं यत् अस्मिन् वर्षे अन्ते यावत् चीनीयविपण्ये २३ एम उच्चप्रदर्शनकाराः प्रदास्यति, ये प्रायः सर्वान् विपण्यविभागान् आच्छादयिष्यन्ति।
तदतिरिक्तं, नूतनं मर्सिडीज-एएमजी eqe534 matic+ शुद्धविद्युत् suv, मर्सिडीज-बेन्ज एएमजी श्रृङ्खलायां प्रथमं suv मॉडलं यत् शुद्धविद्युत् मञ्चे आधारितं विकसितम्, आधिकारिकतया प्रक्षेपणं कृतम् audi sq7 इत्यस्य अनावरणं कृतम्; .
वाहन-उद्योगस्य विश्लेषकः मेई सोङ्गलिन् इत्यस्य मतं यत् जर्मन-कार-कम्पनयः स्थापितायाः दिशि चीनदेशे निवेशं वर्धयिष्यन्ति, चीनीय-विपण्यं गभीरं करिष्यन्ति, विद्युत्-विन्यासस्य विन्यासस्य त्वरिततां च करिष्यन्ति |. चीनीयबाजारे संयुक्तोद्यमब्राण्डानां नवीनऊर्जावाहनानां विकासः स्थानीयबाजारे निर्णयनिर्माणस्य लचीलेन प्रौद्योगिक्याः/उत्पादानाम् पुनरावृत्तिवेगेन च सम्बद्धः अस्ति
अनेके ब्राण्ड् प्रचारप्रयत्नाः वर्धयन्ति
अन्येषां ए-वर्गस्य वाहनप्रदर्शनानां विपरीतम् चेङ्गडु-वाहनप्रदर्शनस्य विक्रयगुणाः दृढतराः सन्ति । एतत् चेङ्गडु-नगरस्य दक्षिणपश्चिमप्रदेशेषु च विपण्यवृद्धिस्थानेन सह अपि सम्बद्धम् अस्ति । बीएमडब्ल्यू ग्रुप् ग्रेटर चाइना इत्यस्य अध्यक्षः मुख्यकार्यकारी च गाओ क्षियाङ्ग इत्यनेन उक्तं यत् चेङ्गडु-नगरस्य कारस्वामित्वं बीजिंग-शङ्घाई-इत्यादीनां प्रथमस्तरीयनगरेभ्यः अधिकं वर्तते, नगरीयदृष्ट्या अपि अतीव महत्त्वपूर्णं कार-विपण्यम् अस्ति
लोकसुरक्षामन्त्रालयस्य आँकडानुसारम् अस्मिन् वर्षे जूनमासस्य अन्ते यावत् राष्ट्रव्यापिरूपेण मोटरवाहनानां संख्या ४४ कोटिः अभवत्, चेङ्गडु-नगरं देशे प्रथमस्थानं निरन्तरं वर्तते चीनयात्रीकारसङ्घस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु चेङ्गडुनगरे यात्रीकारानाम् सञ्चितविक्रयः १५१,००० यूनिट् यावत् अभवत्, हाङ्गझौ इत्यस्य पश्चात् द्वितीयस्थाने, नूतन ऊर्जावाहनानां प्रवेशस्य दरः ४५.५% यावत् वर्धितः अस्ति
चेङ्गडु-वाहनप्रदर्शनस्य प्रथमदिने अनेकेषां वाहन-ब्राण्ड्-स्थानीय-विक्रेतृणां विक्रय-कर्मचारिणः पूर्वमेव कार्ये आसन्, सम्भाव्यग्राहकानाम् अन्वेषणं कुर्वन्तः आसन् । अनेककारब्राण्ड्-विक्रय-कर्मचारिभिः पत्रकारैः उक्तं यत् क्यूआर-कोड्-स्कैन्-करणेन लघु-उपहाराः दातुं शक्यन्ते । केचन कारब्राण्ड् विक्रयकर्मचारिणः उपभोक्तृभ्यः दर्शयितुं टैब्लेट् अपि धारयन्ति, यत् ऑटो शो इत्यस्य समये महतीं छूटं भवति इति ।
चेंगडु ऑटो शो दृश्य। wang linlin/beijing news shell finance reporter इत्यस्य चित्रम्
बीजिंग न्यूज शेल् फाइनेन्स इत्यस्य एकः संवाददाता आगत्य ज्ञातवान् यत् ब्राण्ड् बूथ् इत्यत्र उपभोक्तारः चेक इन कृत्वा लघु उपहारं प्राप्तुं शक्नुवन्ति, परन्तु तेषां दूरभाषसङ्ख्या, अभिप्रेतकारस्य मॉडल् इत्यादीनां सूचनानां अपि त्यक्तुं आवश्यकता वर्तते। ततः परं बहवः कारब्राण्ड् विक्रयकर्मचारिणः कारक्रयणस्य अभिप्रायस्य विषये पृच्छितुं सम्पर्कं कृतवन्तः यत् इदानीं कारक्रयणं अतीव उपयुक्तम् अस्ति वाहनप्रदर्शनस्य समये न केवलं छूटाः प्रबलाः सन्ति, अपितु व्यापार-अनुदानं चेङ्गडु-नगरं च भवति कार उपभोग प्रोत्साहन।
लेक्सस-विक्रेतुः एकः विक्रेता अवदत् यत् ईएस-श्रृङ्खलायाः वर्तमान-छूटाः अतीव प्रबलाः सन्ति यदि भवान् ऋणेन सह कारं क्रेतुं इच्छति तर्हि ईएस२०० तथा ईएस३००एच्-इत्येतयोः छूट-राशिः क्रमशः ८०,००० युआन्, १,००,००० युआन् च भवति चेङ्गडु-नगरस्य faw-volkswagen-विक्रेतुः एकः विक्रेता अवदत् यत् tanyue इत्यनेन प्रायः ६०,००० युआन्-रूप्यकाणां छूटं प्राप्तुं शक्यते, tange इत्यनेन च प्रायः ५०,००० युआन्-रूप्यकाणां छूटं प्राप्तुं शक्यते । जिहु ऑटोमोबाइल बूथस्य विक्रेता अवदत् यत् ३१,८८८ युआन् इत्यस्य सीमितसमयस्य छूटः अस्ति, तत्सह, भवन्तः ऑटो शो इत्यस्य समये निःशुल्कबीमाम् अन्ये च छूटं प्राप्तुं शक्नुवन्ति नियत-मूल्यनीतिः ।
मेई सोङ्गलिन् इत्यनेन उक्तं यत् चेङ्गडु-नगरे वृद्धिशील-विपण्य-स्थानेन उपभोक्तृ-माङ्गल्याः परिवर्तनस्य आधारः स्थापितः यतः वर्षस्य उत्तरार्धे देशे प्रथमः ए-वर्गस्य वाहन-प्रदर्शनस्य रूपेण एतत् वाहन-विपण्ये उपभोगं अपि वर्धयिष्यति |. huafu securities इत्यनेन विश्लेषितं यत् chengdu auto show इत्यस्य महत्त्वं मार्केट् विश्वासं वर्धयितुं उपभोगस्य गतिं च विमोचयितुं अस्ति auto market इत्यनेन पारम्परिक "golden nine and silver ten" इति विक्रयस्य ऋतुः प्रविष्टः अस्ति।
बीजिंग न्यूज शेल् वित्त संवाददाता वाङ्ग लिन्लिन्
सम्पादक जू युटिंग
लियू जून द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया