समाचारं

नेटिजनाः उत्साहिताः सन्ति! ताओबाओ इत्यनेन घोषितं यत् सः wechat भुगतानस्य समर्थनं करिष्यति तथा च सर्वेषां व्यापारिणां कवरेजार्थं प्लेटफॉर्म नियमानाम् समायोजनं कर्तुं योजना अस्ति! tencent, alipay इत्यादयः प्रतिक्रियाः, विशेषज्ञव्याख्या

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ सेप्टेम्बर् दिनाङ्के बहुविधमाध्यमेन उक्तं यत्,ताओबाओ wechat भुगतानं पूर्णतया प्रवर्तयिष्यति।

तदनन्तरं "taobao शीघ्रमेव wechat भुक्तिं पूर्णतया समर्थयिष्यति" इति वार्ता शीघ्रमेव weibo तथा baidu इत्येतयोः उष्णसन्धानयोः प्रादुर्भूतवती ।समग्रं जालम् उष्णतां जनयति स्म

नेटिजनाः "महानम्" इति जयजयकारं कृतवन्तः!

तस्य प्रतिक्रियारूपेण टेन्सेन्ट् इत्यनेन प्रतिक्रिया दत्ता यत्,ताओबाओ मञ्चे व्यापारिणां कृते कार्यात्मकं अनुकूलनं सम्प्रति प्रक्षेपणं क्रियते कृपया विशिष्टप्रक्षेपणसमयस्य कृते ताओबाओ मञ्चघोषणायां ध्यानं दत्तव्यम्।

ताओबाओ, टेन्सेन्ट्, अलिपे च प्रतिक्रियां ददति

सितम्बर् ४ दिनाङ्के ताओबाओ तथा त्माल् इत्यनेन क्रमशः “ताओबाओ इत्यस्य नूतनानां वीचैट् भुगतानक्षमतानां विषये मतसङ्ग्रहः” तथा च “त्माल् इत्यस्य नूतनानां वीचैट् भुगतानक्षमतानां विषये मतसङ्ग्रहः” इति प्रकाशितम् पृष्ठभूमिविवरणं अस्ति : १.उपभोक्तृणां शॉपिङ्ग् अनुभवं सुधारयितुम् taobao तथा tmall wechat भुगतानक्षमतां योजयितुं योजनां कुर्वन्ति. उपर्युक्तसेवावृद्ध्या आधारेण .ताओबाओ, त्माल् च मञ्चनियमानां समायोजनं कर्तुं योजनां कुर्वन्ति. कथ्यते यत्, .एतत् समायोजनं सर्वान् ताओबाओ, त्माल् च व्यापारिणः आच्छादयिष्यति

फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य अनुसारं .ताओबाओ वीचैट्-भुगतानस्य पूर्ण-उद्घाटनस्य अनुसरणं कुर्वन् अस्ति, यतः तकनीकीविभागः अद्यापि अनुकूलनं कुर्वन् अस्ति, सम्प्रति च क्रमेण उद्घाटितः अस्ति ।. कृपया भुगतानपृष्ठं पश्यन्तु यत् उपयोक्तृआदेशानां उपयोगः कर्तुं शक्यते वा इति। "सितम्बर् ४ दिनाङ्के ताओबाओ ग्राहकसेवा पत्रकारैः सह उक्तवती।"अधुना यावत् wechat pay इत्येतत् taobao app इत्यत्र अद्यापि न दृश्यते

टेन्सेन्ट् अवदत्, .wechat pay सदैव मुक्तसहकार्यस्य अवधारणायाः पालनम् करोति तथा च विभिन्नक्षेत्रैः सह अन्तरक्रियाशीलतां सहकार्यं च सक्रियरूपेण अन्वेषयति।. पूर्वं wechat pay इत्यनेन unionpay cloud quickpass, jd pay, त्रयाणां प्रमुखानां संचालकानाम् भुगतानमञ्चानां, डिजिटल renminbi इत्यनेन सह क्रमशः भुगतान-अन्तर-सञ्चालन-सहकार्यं कृतम् अस्ति, भविष्ये च wechat pay इत्यस्य अन्वेषणं निरन्तरं भविष्यति, उपयोक्तृभ्यः सेवाः प्रदास्यति च व्यवहारसुरक्षा सुनिश्चित्य आधारः।

तस्य प्रतिक्रियारूपेण अलिपेयः अवदत् यत् – “मुक्तं, सहकारिणं, नवीनं,साझेदारी अन्तर्जालस्य मूलभूतभावना उद्योगविकासस्य सामान्यप्रवृत्तिः च अस्ति । अलीपे एतां भावनां समर्थयिष्यति, ताओटियन-समूहेन सह सामरिकसहकार्यं निरन्तरं गभीरं करिष्यति, प्रौद्योगिकी-नवीनीकरणं उत्पाद-नवीनीकरणं च वर्धयिष्यति, व्यापारिणां उपभोक्तृणां च कृते अधिकं मूल्यं निरन्तरं निर्मास्यति |. मुक्तता महत्तरं भविष्यं निर्माति इति वयं दृढतया विश्वसामः। अलिपे न केवलं भुगतान-उत्पादानाम् मुक्ततां सहकार्यं च वर्धयिष्यति, अपितु अन्तर्जाल-प्रौद्योगिक्यां, एआइ-प्रौद्योगिकी-उत्पादानाम् अपि च व्यापक-पारिस्थितिकीतन्त्रे अपि वर्धयिष्यति, डिजिटल-अर्थव्यवस्थायाः जीवनशक्तिं समृद्धिं च वर्धयिष्यति, अलिपे-मञ्चस्य कृते अधिकं व्यापार-स्थानं उद्घाटयिष्यति |. " " .

विशेषज्ञतागृहम् : “अन्तरसंयोजनस्य” नूतनः दौरः आरभ्यते

सर्वेभ्यः पक्षेभ्यः विजय-विजय-परिणामान् आनयन्

सामान्यतया मन्यते यत् ताओबाओ इत्यस्य बहुविधभुगतानसाधनयोः wechat pay इत्यस्य योजनेन alipay इत्यस्य उपरि कोऽपि पर्याप्तः प्रभावः न भविष्यति ।

सार्वजनिकसूचनानुसारं २०२० तः आरभ्य अलिपे तथा चाइना यूनियनपे इत्यनेन बारकोड् अन्तरसंयोजनव्यापारस्य आधारेण निकटसञ्चारः अन्वेषणं च आरब्धम् अस्ति । २०२१ तमे वर्षे ताओबाओ इत्यत्र उपभोगार्थं यूनियनपे क्लाउड् क्विकपास इत्यस्य उपयोगः कर्तुं शक्यते ततः परं ताओबाओ इत्यनेन क्रमेण डिजिटल रेन्मिन्बी, यिपे, बाओ इत्यादीनां मुख्यधारा-भुगतान-उपकरणानाम् एकीकरणं कृतम् ।

"वास्तविकप्रभावात्, एतत् प्रथमवारं न भवति यत् ताओबाओ अधिकानि भुगतानकम्पनयः प्रवर्तयति, अपि च अलिपे ताओबाओ एकवारादधिकं नूतनभुगतानचैनेल्-सहितं सम्बद्धवान्। अलिपे अद्यापि ताओबाओ-भुगतानपृष्ठस्य प्रथमः विकल्पः अस्ति, अलिपे च अद्यापि सेवाः प्रदास्यति भविष्ये ताओबाओ इत्यस्य कृते विचार्यताम्।

वस्तुतः ताओबाओ-अलिपाय-नगरयोः स्वतन्त्रतया विकासः बहुवर्षेभ्यः अभवत् । कथ्यते यत् एलिपे इत्यनेन २००४ तमे वर्षे स्वतन्त्रा कम्पनी स्थापिता, ततः २००८ तमे वर्षे पूर्णतया बहिः जगति उद्घाटिता, अनेकेषां ई-वाणिज्यकम्पनीनां सहितं ऑनलाइन-मञ्चानां कृते सेवाः प्रदत्ताः, क्रमेण च तृतीयपक्ष-भुगतान-मञ्चरूपेण विकसिताः यत् सम्पूर्ण उद्योग।

वाङ्ग पेङ्गबो इत्यनेन विश्लेषितं यत् अलिपे इत्यनेन हालवर्षेषु ऑनलाइन-अफलाइन-योः मध्ये मुक्ततां उत्पाद-नवीनतां च निरन्तरं वर्धितं इति विचार्य अलिपे-व्यवहार-बाजारे गैर-ताओबाओ-व्यापाराणां अनुपातः वर्षे वर्षे वर्धितः भवेत्

अपरपक्षे सुक्सी ज़ियान् इत्यस्य वरिष्ठः शोधकः सु क्षियाओरुई इत्यनेन सूचितं यत्, "एतस्य अपि अर्थः अस्ति यत् 'ताओबाओ ब्रदर्स् कम्पनी' इत्यादीनि अलिपे इत्यस्य पुरातनानि लेबलानि पतलानि भविष्यन्ति, येन अलिपेय-ताओबाओ-योः मध्ये स्पष्टं तटस्थं च सम्बन्धं प्रतिबिम्बितम् अस्ति यतः अलिपे स्वस्य विपण्यप्रतिष्ठां अधिकं सुदृढं करिष्यति, नूतनानां ग्राहकानाम् विस्तारं करिष्यति, लाभं आनेतुं सहकार्यक्षमतां च उपयुज्यते "।

४ सितम्बर् दिनाङ्के मेइटुआन् इत्यस्य खाद्यवितरणं होटेल् च अलिपे लघुकार्यक्रमं प्रारब्धवन्तः, संयुक्तसञ्चालनक्रियाकलापं च कृतवन्तः । २०२० तमे वर्षात् आरभ्य मेइटुआन् इत्यस्य द्विचक्रिकाः, पावरबैङ्कः, औषधक्रयणं, खाद्यवितरणं इत्यादयः व्यवसायाः क्रमशः अलिपे इत्यनेन सह सहकार्यं कृतवन्तः ।

उद्योगस्य अन्तःस्थजनाः सामान्यतया मन्यन्ते यत् ताओबाओ इत्यत्र wechat pay इत्यस्य योजनेन तथा च meituan तथा alipay इत्येतयोः गहनसहकार्यस्य कारणेन चीनस्य अन्तर्जालः "अन्तरसंयोजनस्य" नूतनं दौरं आरभेत, येन सर्वेषां पक्षेभ्यः विजय-विजय-परिणामाः आनयन्ति

सम्पादन|||दुआन लिआंगाई युआन्युआन दु हेंगफेंग

प्रूफरीडिंग |वांग युएलोंग

आवरणस्य चित्रम् : दृश्य चीन (चित्रस्य पाठस्य च तया सह किमपि सम्बन्धः नास्ति)

दैनिक आर्थिकवार्तानां संश्लेषणं सिक्योरिटीज टाइम्स्, सिक्योरिटीज डेली, जिमियन न्यूज, फाइनेंशियल एसोसिएटेड् प्रेस, चाइना इकोनॉमिक नेट, सार्वजनिकसूचना इत्यादिभ्यः भवति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया