समाचारं

कमलस्य मुख्यकार्यकारी : कमलः कमलस्य चीनीयनाम भविष्यति चीनीयजनाः कमलस्य विषये अतीव प्रभाविताः सन्ति।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यस्य समाचारानुसारं ४ सितम्बर् दिनाङ्के लोटस् ग्रुप् इत्यस्य मुख्यकार्यकारी फेङ्ग किङ्ग्फेङ्ग् इत्यनेन मीडिया इत्यनेन सह साक्षात्कारे उक्तं यत् लोटस् शीघ्रमेव लोटस् इत्यस्य आधिकारिकं चीनीयनाम भविष्यति।

फेङ्ग किङ्ग्फेङ्ग् इत्यनेन परिचयः कृतः यत् चीनदेशस्य कमलस्य नाम "कमलम्" इति परिवर्तनस्य कारणम् अस्तियतो हि यदा कमलः चीनीयविपण्ये प्रविष्टवान् तदा "कमलम्" इति नाम अन्येन भागकम्पनीना पूर्वमेव पञ्जीकृतम् आसीत् ।

अस्याः भागकम्पनीयाः पूर्णवाहनक्षेत्रे "कमल" इति नाम कदापि न प्रयुक्तम् अस्मिन् सन्दर्भे वर्षद्वयाधिकं परिश्रमं कृत्वा "कमल" इति चीनीयनाम कमलस्य कृते पुनः आगमिष्यति।

फेङ्ग किङ्ग्फेङ्ग् इत्यनेन उक्तं यत्, "चीनी उपभोक्तृणां मनसि 'कमलस्य' आभासः अद्यापि अतीव गभीरा अस्ति।"'कमल' स्वयं कमलस्य लिप्यन्तरणम् अस्ति, परन्तु यदा 'कमलम्' इति विषयः आगच्छति तदा उपभोक्तारः अधिकं भावुकाः भविष्यन्ति। " " .

लोटस् इति विश्वप्रसिद्धः क्रीडाकारस्य, रेसिंगकारस्य च निर्माता इति कथ्यते, एकदा चीनदेशे "लोटस् स्पोर्ट्स् कार" इति अनुवादः कृतः

२०१७ तमे वर्षे एव जीली इत्यनेन मलेशियादेशस्य डीआरबी-एचआईसीओएम समूहेन सह प्रोटोन् मोटर्स् इत्यस्य ४९% भागं लोटस् समूहस्य ५१% भागं च अधिग्रहणसम्झौते हस्ताक्षरितम् अस्मिन् समये लोटस् जीली इत्यस्य स्पोर्ट्स् कार ब्राण्ड् अभवत्

सम्प्रति चीनदेशे लोटस् द्वौ मॉडलौ विक्रयति : emeya prosperity तथा eletre मूल्यपरिधिः क्रमशः ६६८,०००-१.३६८ मिलियन युआन् तथा ७२८,०००-१.२३८८ मिलियन युआन् इति ।

फेङ्ग किङ्ग्फेङ्ग् इत्यनेन प्रकटितं यत् लोटस् आगामिवर्षस्य अन्ते नूतनं कारं विमोचयिष्यति, यत् कम्पनीं प्रति अधिकं विक्रयं प्रदर्शनं च आनयिष्यति इति अपेक्षा अस्ति;अस्मिन् वर्षे प्रथमार्धे लोटस् इत्यनेन कुलम् ४,८७३ नूतनानि काराः वितरितानि ।