समाचारं

विश्वविद्यालयस्य भोजनालये एकः बालकः सहपाठिनां महिलां हिंसकरूपेण ताडितवान् : विद्यालयः, पुलिस-स्थानकं च निबन्धनस्य समन्वयं कुर्वतः सन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ सितम्बर् दिनाङ्के नेटिजनाः एकं भिडियो स्थापितवन्तः यत् जियांग्सु नॉर्मल् विश्वविद्यालयस्य एकस्मिन् भोजनालये बालकः बालिका च द्वौ छात्रौ विवादं कृतवन्तौ बालकः बालिकां भूमौ पातयित्वा बालिकायाः ​​बहुवारं मुष्टिप्रहारं कृतवान्, येन... नेटिजनस्य ध्यानम्। चतुर्थे दिनाङ्कस्य अपराह्णे विद्यालयस्य सुरक्षाविभागस्य एकः कर्मचारी अपस्ट्रीम न्यूजस्य (रिपोर्ट् ईमेल: [email protected]) संवाददातारं न्यवेदयत् यत् विद्यालयस्य नेतारः टोङ्गशानपुलिसस्थानश्च अस्य विषयस्य निबन्धनार्थं समन्वयं कुर्वन्ति। टोङ्गशानपुलिसस्थानकस्य कर्मचारीः अवदन् यत् एतत् प्रकरणं निबद्धं भवति, चोटस्य विशिष्टकारणं विवरणं च प्रकटयितुं न शक्यते।

आक्रमणात् पूर्वं बालकः (दक्षिणतः प्रथमः) बालिका च (दक्षिणतः द्वितीयः) पूर्वमेव कलहं कृतवन्तौ । विडियो स्क्रीनशॉट

चतुर्थे दिने सामाजिकमञ्चे १० सेकेण्ड् यावत् यावत् यावत् कालस्य एकः भिडियो शीघ्रमेव प्रसारितः अभवत् यत् श्वेतवस्त्रधारिणी बालिका कृष्णवस्त्रधारी बालकः च परस्परं सम्मुखीभवन्ति स्म, उभौ पक्षौ च स्वस्य मोबाईलफोनेन चलच्चित्रं गृह्णन्ति स्म सहसा बालिका बालकं धक्कायति स्म, बालकः बालिकायाः ​​शिरसि बहुवारं प्रहारं कृतवान्, ततः बालकः बालिकायाः ​​बहुवारं प्रहारं कृतवान् बालिकायाः ​​भूमौ पतित्वा श्वेतवस्त्रधारी, भोजनालयस्य कर्मचारी इति शङ्कितः व्यक्तिः बालकं निवारयितुं धावितवान् । बालकः अवदत्- "सा प्रथमं चालनं कृतवती।"

बालकः तां बालिकां भूमौ पातितवान्। विडियो स्क्रीनशॉट

चतुर्थे दिनाङ्के अपस्ट्रीम न्यूजस्य संवाददातारः जियांग्सू सामान्यविश्वविद्यालयस्य पार्टीकार्यालयेन, विद्यालयकार्यालयेन, छात्रकार्यालयेन च बहुवारं सम्पर्कं कृतवन्तः, परन्तु प्रतिक्रियां न प्राप्तवन्तः। विद्यालयस्य क्वान्शान् परिसरस्य सुरक्षाकार्यालयस्य कर्मचारिणः अवदन् यत् विद्यालयस्य नेतारः टोङ्गशानपुलिसस्थानकं च सम्प्रति अस्य विषयस्य निबन्धनार्थं समन्वयं कुर्वन्ति। टोङ्गशानपुलिसस्थानकस्य कर्मचारीः अवदन् यत् एषः विषयः निबद्धः अस्ति। पक्षद्वयस्य विग्रहस्य कारणानि, बालिकायाः ​​चोटः, सा चिकित्सालये स्थापिता वा इति अन्यविवरणानि च, सः अवदत् यत् सः प्रकटयितुं असुविधाजनकः अस्ति यत् "अस्माकं अनुशासनात्मकापेक्षानुसारं तस्य प्रकटीकरणस्य कोऽपि उपायः नास्ति" इति

अपस्ट्रीम न्यूज रिपोर्टर जिन् ज़िन्