समाचारं

"मध्यमवृद्ध" समाजे प्रवेशस्य किम् ?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव नागरिककार्याणां मन्त्रालयेन प्रकाशितेन "२०२३ तमे वर्षे नागरिककार्याणां विकासस्य सांख्यिकीयबुलेटिनम्" इति प्रकाशितं यत् २०२३ तमस्य वर्षस्य अन्ते देशस्य ६० वर्षाणि अपि च ततः अधिकवयसः वृद्धजनसंख्या २९६.९७ मिलियनं आसीत्, यत् कुलस्य २१.१% भागः अस्ति जनसंख्या, येषु २१६.७६ मिलियनं ६५ वर्षाणि अपि च ततः अधिकानि आसन् । एतेन अस्माकं देशः आधिकारिकतया "मध्यमवृद्ध" समाजे प्रविष्टः इति चिह्नं भवति ।

संयुक्तराष्ट्रसङ्घस्य मानकानुसारं यदा ६० वर्षाणि अपि च अधिकवयसः जनसंख्यायाः अनुपातः २०% अधिकः भवति अथवा ६५ वर्षाणि अपि च अधिकवयसः जनसंख्यायाः अनुपातः १४% अधिकः भवति तदा देशः "मध्यमवृद्धः" समाजे प्रविशति पूर्वं बहवः आधिकारिकसंस्थाः भविष्यवाणीं कृतवन्तः यत् मम देशः २०२५ तमे वर्षे "मध्यमवृद्धावस्था" समाजे प्रविशति इति। अधुना मम देशस्य जनसंख्या अपेक्षितापेक्षया शीघ्रं वृद्धा भवति।

कारणानि सन्ति: प्रथमं, "संकटग्रस्त" जनसंख्यायाः आकारः विशालः अस्ति १९६२ तः १९६८ पर्यन्तं मम देशस्य द्वितीयः शिशु-उत्साहः कालः आसीत् ।जन्म-दरः ४०‰ यावत् आसीत्, कुलम् १९ कोटिः जनाः च आसन् सप्तवर्षेषु जाताः। अधुना अस्मिन् आयुवर्गे जनाः क्रमेण ६० वर्षाणि प्रविशन्ति, येन वस्तुनिष्ठरूपेण जनसंख्यायाः वृद्धत्वं त्वरितम् अस्ति द्वितीयं, अन्तिमेषु वर्षेषु प्रजननक्षमतायाः दरः निरन्तरं न्यूनः अभवत्, तथा च कुलस्य वृद्धजनसंख्यायाः अनुपातः अपि तीव्रगत्या वर्धितः अस्ति जन।

मम देशस्य वृद्धजनसंख्यायाः अपि महत्त्वपूर्णानि लक्षणानि सन्ति ये अन्येभ्यः देशेभ्यः भेदं कुर्वन्ति। यथा, आधारसङ्ख्या अतीव महती अस्ति । अन्यत् उदाहरणं यत् वृद्धि-दरः अतीव द्रुतगतिः अस्ति सम्बन्धित-संशोधनेन ज्ञायते यत् ६५ वर्षाणि अपि च अधिकवयसः जनसंख्यायाः अनुपातः ७% तः १४% यावत् वर्धयितुं यः समयः अभवत् सः फ्रान्स्-देशे ११५ वर्षाणि, स्वीडेन्-देशे ८५ वर्षाणि, ६६ वर्षाणि यावत् समयः अभवत् अमेरिकादेशे, संयुक्तराज्ये च ४५ वर्षाणि तथापि मम देशे केवलं ११५ वर्षाणि यावत् समयः अभवत् ।

तदतिरिक्तं वृद्धावस्थायाः निवारणे सन्दर्भार्थं बहु ऐतिहासिकः अनुभवः नास्ति । वर्तमानकाले वृद्धसमाजस्य प्रवेशं कुर्वन्तः अधिकांशः देशाः विकसितदेशाः सन्ति, वृद्धसमाजस्य प्रवेशे ते पूर्वमेव तुल्यकालिकरूपेण उच्चस्तरस्य विकासे भवन्ति मम देशस्य वर्तमानप्रतिव्यक्तिराष्ट्रीय-आयः तुल्यकालिकरूपेण न्यूनः अस्ति, विकासः च असन्तुलितः अपर्याप्तः च अस्ति, यत्र नगरीयग्रामीणक्षेत्रयोः क्षेत्रयोः च बृहत् अन्तरं भवति, यत् अधिकाधिकं आव्हानं जनयति

वृद्धावस्थायाः विषयः राजनीतिः, अर्थव्यवस्था, संस्कृतिः, सामाजिकजीवनं च इत्यादीनि बहवः क्षेत्राणि सन्ति, तथा च राष्ट्रिय-अर्थव्यवस्थायाः जनानां आजीविकायाः ​​च देशस्य दीर्घकालीन-स्थिरतायाः च सम्बन्धः अस्ति व्यापकदृष्ट्या वृद्धावस्थायाः त्वरितगतिः प्रत्यक्षतया श्रमशक्तिसंरचनायाः तीव्रपरिवर्तनं करिष्यति तथा च सेवानिवृत्तानां महती वृद्धिं करिष्यति, येन चिकित्साबीमा, पेन्शन इत्यादिषु सार्वजनिकव्ययेषु तीव्रवृद्धिः भविष्यति, यत् अनिवार्यतया श्रृङ्खलां बाध्यं करिष्यति संस्थागत सुधारस्य।

विशेषतः वृद्धानां परिचर्यासेवानां सर्वेषां पक्षानाम् त्वरितता, गुणवत्तायाः उन्नतिः, परिमाणस्य विस्तारः, कुशलता च भवितुमर्हति। उदाहरणार्थं, अस्माकं कृते एकीकृतचिकित्सा-वृद्ध-देखभाल-सेवा-सुविधानां निर्माणे वा पुनर्निर्माणे वा न्यून-शय्या-उपयोग-दरेण सह श्रृङ्खलाबद्धं मानकीकृतं च गृहं सामुदायिकं च वृद्ध-सेवा-जालं निर्मातव्यम् भोजनालयाः, वृद्धानां विश्वविद्यालयाः इत्यादयः संस्थाः, परन्तु done इत्यपि।

वृद्धावस्थायाः निवारणं केवलं समस्या नास्ति यस्याः समाधानं कस्यचित् उद्योगेन विभागेन वा करणीयम् । समाजे अस्माभिः वृद्धानां सम्मानस्य, सहायतायाः च सामाजिकवातावरणं सक्रियरूपेण अपि निर्मातव्यं, सार्वजनिकस्थानानां, आधारभूतसंरचनानां च वृद्धावस्था-अनुकूल-रूपान्तरणस्य निरन्तरं सुधारः करणीयः |. विशेषतः, यस्मिन् युगे यदा ऑनलाइनसेवाः बृहत्प्रमाणेन अफलाइनसेवानां स्थाने भवन्ति, तस्मिन् एकतः आवश्यकाः अफलाइनविण्डोः वृद्धानां कृते आरक्षिताः भवेयुः, अपरतः च, संजाल-अनुप्रयोगानाम् वृद्ध-प्रतिरूपं निरन्तरं अनुकूलितं भवितुमर्हति वृद्धानां "अङ्कीयविभाजनस्य" सेतुबन्धने सहायतां कुर्वन्तु।

अवश्यं, वृद्धानां उपभोक्तृविपण्यं वृद्धानां उद्योगश्च नूतनानां माङ्गल्याः निर्माणं करिष्यति, नूतनानि आर्थिकवृद्धिबिन्दून् निर्मास्यति, अप्रमेयविपण्यस्य अवसरान् च आनयिष्यति। अतः सर्वकारीयविभागाः यदा उत्तमं प्रतिक्रियां ददति तदा तेषां निजीपुञ्जं वृद्धानां परिचर्यासेवाक्षेत्रे प्रवेशाय अपि प्रोत्साहयितुं मार्गदर्शनं च कर्तव्यम्, समाजस्य सर्वेषां क्षेत्राणां बलानि एकत्र आनेतव्यानि, व्यापकरूपेण च आयुषः अनुकूलं समाजं निर्मातव्यानि येन सर्वे वृद्धाः जनाः शक्नुवन्ति सुखी सुखी च "सूर्यस्तम्भस्य रक्तम्" भवतु ।