समाचारं

२७ वर्षाणि कारावासं कृत्वा तस्य पुरुषस्य प्रकरणस्य पुनः न्यायाधीशत्वं कृत्वा बलात्कारस्य दोषी इति ज्ञात्वा १० वर्षाणां कारावासस्य दण्डः दत्तः परिवारः अपीलं करिष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ज़ी माओ

४ सितम्बर् दिनाङ्कस्य अपराह्णे युन्नान्-नगरस्य डाली-प्रान्तस्य मध्यवर्ती-जनन्यायालयेन १९९३ तमे वर्षे कृतस्य प्रकरणस्य निर्णयः कृतः - याङ्ग-झिकिउ-इत्यस्य इच्छित-हत्यायाः बलात्कारस्य च प्रकरणस्य विषये जिमु-न्यूज-सञ्चारकर्तृभ्यः याङ्ग-झिक्यु-परिवारात् ज्ञातं यत् न्यायालयेन याङ्ग-झिक्यु-इत्यस्य इच्छया-हत्यायाः निर्दोषः कृतः बलात्कारस्य दोषी इति ज्ञात्वा दशवर्षस्य कारावासस्य दण्डः दत्तः (यत् पूर्णं जातम्) इति ।

सर्वोच्च न्यायालय पुनर्विचार निर्णय

जिमु न्यूज इत्यस्य पूर्वसमाचारानुसारं याङ्ग ज़िकिउ डाली प्रान्तस्य योङ्गपिङ्ग् काउण्टी इत्यस्य पोजियाओ ग्रामे ग्रामवासी अस्ति तथा सहग्रामीणानां बहुवारं बलात्कारः अन्यः ग्रामवासी जिन् मौमौ। डाली प्रान्तस्य मध्यवर्ती जनन्यायालयस्य प्रथमः प्रकरणः याङ्ग ज़िकिउ इत्यस्मै इच्छया हत्यायाः दोषी इति ज्ञात्वा बलात्कारस्य दोषी इति ज्ञातवान्, तस्य दशवर्षस्य कारावासस्य दण्डः दत्तः; न्यायालयेन याङ्ग ज़िकिउ इत्यस्य मृत्युदण्डः दत्तः, तस्य राजनैतिकाधिकारः आजीवनं च वंचितः इति निर्णयः कृतः । याङ्ग ज़िकिउ इत्यस्य अपीलस्य अनन्तरं १९९४ तमे वर्षे जूनमासस्य १० दिनाङ्के युन्नान्-प्रान्तीय-उच्चजनन्यायालयेन मूलदण्डः अतीव कठोरः इति विश्वासः कृतः, तस्मात् दण्डः निलम्बितमृत्युदण्डेन याङ्ग ज़िकिउ इति परिवर्तितः

ततः परं याङ्ग ज़िकिउ स्वस्य दण्डं यापयति स्म सः किमपि अपराधं न कृतवान् इति आग्रहं कृत्वा कारागारे अपि अपीलं कुर्वन् आसीत् । अन्ते सर्वोच्चजनन्यायालयेन २०१७ तमस्य वर्षस्य डिसेम्बर्-मासस्य १९ दिनाङ्के "पुनर्विचारनिर्णयः" जारीकृतः । सर्वोच्चजनन्यायालयेन समीक्षा कृता यत् मूलनिर्णये याङ्ग ज़िकिउ इत्यस्य इच्छितहत्यायाः तथ्यानि अस्पष्टानि सन्ति, प्रमाणानि अपर्याप्तानि च इति ज्ञात्वा युन्नान उच्चन्यायालयाय प्रकरणस्य पुनः न्यायाधीशत्वस्य आदेशः दत्तः युन्नान उच्चन्यायालयेन २०२० तमस्य वर्षस्य जूनमासस्य प्रथमे दिने "आपराधिकनिर्णयः" जारीकृतः, पुनः प्रथमपदस्य मूलन्यायालये, डालीप्रान्तस्य मध्यवर्तीजनन्यायालये पुनः न्यायाधीशस्य कृते प्रकरणं प्रेषितम् २०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य ९ दिनाङ्के याङ्ग ज़िकिउ आवासीयनिगरानीतः मुक्तः अभवत् ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के डालीप्रान्तस्य मध्यवर्तीजनन्यायालये बन्दद्वारेषु पृष्ठतः अस्य प्रकरणस्य श्रवणं कृतम्, न्यायालये च निर्णयः न घोषितः ४ सेप्टेम्बर् दिनाङ्के जिमु न्यूज् इत्यस्य संवाददातारः याङ्ग ज़िकिउ इत्यस्य परिवारात् ज्ञातवन्तः यत् अस्मिन् प्रकरणे निर्णयः घोषितः इति ।

डाली प्रान्त मध्यवर्ती जन न्यायालय

डाली प्रान्तस्य मध्यवर्ती जनन्यायालयेन निर्णयः कृतः यत् मूलप्रतिवादी याङ्ग ज़िकिउ इत्यस्य उपरि इच्छितहत्यायाः आरोपं कर्तुं मूलजनअभियोजनसंस्थायाः प्रयुक्तेषु मुख्यसाक्ष्येषु विरोधाभासाः संशयाः च सन्ति, तथा च तया निर्धारितं यत् याङ्ग ज़िकिउ इत्यस्य इच्छितहत्यायाः प्रमाणानि सन्ति प्रमाणशृङ्खलां निर्मातुं न शक्तवान् यस्य आधारेण प्रकरणं अन्तिमरूपेण निर्धारितम् आसीत्, तत् विश्वसनीयस्य पर्याप्तस्य च प्रमाणस्य मानकं न पूरयति स्म, तथा च याङ्ग ज़िकिउ इत्यनेन इच्छया हत्या कृता इति न ज्ञातम् याङ्ग ज़िकिउ इत्यनेन महिलायाः इच्छायाः उल्लङ्घनं कृत्वा पीडितायाः जिन् इत्यनेन सह यौनसम्बन्धं कर्तुं बाध्यं कर्तुं द्विवारं हिंसायाः प्रयोगः कृतः । बलात्कारस्य अपराधस्य समये याङ्ग ज़िकिउ इत्यनेन पीडितायाः उपरि छूरेण प्रहारः कृतः, येन लघुक्षतिः अभवत्, अतः तस्य भृशं दण्डः दातव्यः । मूल लोकाभियोजकस्य कार्यालयेन याङ्ग ज़िकिउ इत्यनेन जिन् इत्यस्य बलात्कारस्य आरोपः कृतः, तथ्यानि स्पष्टानि आसन्, प्रमाणानि विश्वसनीयाः पर्याप्ताः च आसन्, आरोपाः च दोषी इति निर्णीताः । याङ्ग ज़िकिउ इत्यस्य अपराधस्य तथ्यस्य आधारेण, अपराधस्य स्वरूपस्य परिस्थितेः च आधारेण, समाजस्य हानिस्य प्रमाणस्य च आधारेण अस्य न्यायालयस्य विवेचनसमित्या चर्चा कृता, निर्णयः च कृतः यत् मूलविचारे प्रतिवादी याङ्ग ज़िकिउ बलात्कारस्य दोषी अस्ति, तस्य दण्डः च दत्तः दशवर्षं कारावासः (समाप्तः अस्ति)।

४ सेप्टेम्बर् दिनाङ्के याङ्ग ज़िकिउ इत्यस्य परिवारः जिमु न्यूज् इत्यस्मै अवदत् यत् निर्णयानन्तरं याङ्ग ज़िकिउ इत्यनेन बलात्कारः न कृतः इति उक्तं, न्यायालये च अपीलं करिष्यामि इति उक्तम्।

(चित्रं साक्षात्कारिणा प्रदत्तम्)