समाचारं

के वेन्झे प्रकट्यते ! यदा "जिंग्हुआ-नगरे सक्रियरूपेण हस्तक्षेपः" इति पृष्टः तदा सः केवलं अवदत् यत् वयं न्यायालये तस्य विषये चर्चां करिष्यामः ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पीपुल्स पार्टी अध्यक्षः के वेन्झे ताइपेनगरे बीजिंग हुअचेन्ग् प्रकरणे सम्बद्धः आसीत् ताइपे-जिल्लान्यायालयेन (अतः परं उत्तरन्यायालयः इति उच्यते) द्वितीयदिनाङ्कस्य प्रातःकाले निर्णयः कृतः यत् के जमानतरहितं प्रत्यागन्तुं भवति तथापि एकदिनस्य अनन्तरं साक्ष्यसङ्ग्रहणस्य सुदृढीकरणस्य च रात्रौ ताइपे-जिल्ला-अभियोजककार्यालयेन तृतीय-सञ्चिकायां सायं ५:०० वादने विरोधस्य घोषणा कृता । ताइवानस्य "उच्चन्यायालयेन" अद्य (४ तमे) मूलनिर्णयं निरस्तं कृत्वा सम्पूर्णं प्रकरणं उत्तरन्यायालयं प्रति अग्रे निर्णयार्थं प्रेषयितुं निर्णयः दत्तः यस्य कारणं "जिंगहुआनगरे सक्रियहस्तक्षेपः" इति। यदा के वेन्झे चतुर्थे दिने सायं ताइवानदेशात् निर्गतवान् तदा सः "सक्रियहस्तक्षेपः" इत्यादीनां विषयाणां विषये पृष्टः यत् के प्रथमं पृष्टवान् यत् "किं सक्रियहस्तक्षेपः?", ततः न्यायालये तस्य विषये वदिष्यति इति।

को वेन्झे चतुर्थे सायं प्रायः ७:१५ वादने ताइवान ग्लास बिल्डिंग कार्यालयात् निर्गतवान् । उच्चन्यायालयेन "जिंगहुआनगरे सक्रियरूपेण हस्तक्षेपः" इति जारीकृतस्य अद्यतनस्य विषये पृष्टे सति के वेन्झे इत्यनेन उक्तं यत्, "किं सक्रियहस्तक्षेपः? श्वः पुनः आगच्छतु... न, न्यायालये तस्य विषये चर्चां कुर्मः वा इति निरोधन्यायालये विश्वासः अस्ति? के वेन्झे इत्यनेन प्रतिक्रिया न दत्ता ।

यतः विगतदिनद्वये के वेन्झे इत्यस्य चिकित्सालये प्रवेशस्य निर्गमनस्य च छायाचित्रं गृहीतम् अस्ति, अतः अद्य रात्रौ कश्चन के वेन्झे इत्यनेन पृष्टवान् यत् तस्य पितुः स्वास्थ्यं कथं वर्तते इति। के अवदत्, "अहं तं द्रष्टुं चिकित्सालयं गन्तुम् इच्छामि।" यथा के वेन्झे इत्यस्य व्यक्तिगतदशा? के केवलं अवदत्- "मम शीतम् अस्ति!"

ताइवानदेशस्य "उच्चन्यायालयस्य" निर्णये खेदं अनुभवति इति पूर्वं जनपक्षः प्रतिक्रियाम् अददात् ।

कुओमिन्ताङ्ग-पक्षः अपि तस्य आलोचनां कृतवान् यत् अधुना एव सत्ताधारी अधिकारिणः बहुधा कार्यवाहीम् अकरोत्, तथा च मीडिया-संस्था नकली-वार्ताभिः परिपूर्णाः सन्ति आशास्ति यत् न्यायाधीशाः न्यायस्य भावनां धारयिष्यन्ति, प्रमाणाधारितं तथ्यं निर्धारयिष्यन्ति, यथाशीघ्रं सत्यं बहिः आगच्छन्तु इति। (स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)