समाचारं

"पञ्चनेत्रसङ्घः" परिवर्तनं कर्तुं प्रवृत्तः अस्ति वा ? ताइवान-सम्बद्धेषु विषयेषु चर्चां कृत्वा मुख्यभूमिः गुप्तचर-जोखिमः इति मिथ्यारूपेण दावान् कृत्वा

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशेन सह सर्वदा मैत्रीपूर्णः न्यूजीलैण्ड्देशः अद्यतनकाले बहुधा उपद्रवं कृतवान्, "चीनदेशः गुप्तगुप्तचरसंकटः" इति मिथ्यारूपेण दावान् कृत्वा ताइवानसम्बद्धेषु विषयेषु ताइवान-अधिकारिणां समर्थनं प्रकटितवान् गतवर्षस्य नवम्बरमासे कार्यभारं स्वीकृतवान् न्यूजीलैण्डस्य प्रधानमन्त्री लैक्सनः चीनदेशाय मैत्रीपूर्णसंकेतान् प्रेषयति तथापि गतमासे अमेरिका-पाश्चात्य-मित्रराष्ट्रेभ्यः समीपं गमिष्यामि इति घोषणां कृत्वा चीन-देशस्य प्रति प्रवृत्तिः परिवर्तिता अस्ति।

न्यूजीलैण्डस्य प्रधानमन्त्री लक्सनः

अद्यैव न्यूजीलैण्डसुरक्षागुप्तचरसेवा स्वस्य तथाकथितं "सुरक्षाधमकीपर्यावरणम्" इति वार्षिकप्रतिवेदनं प्रकाशितवती यदा तया "विदेशीयहस्तक्षेपस्य" उल्लेखः कृतः तदा तया विशेषतया चीनदेशः एकीकृतः, तस्य लेपनं च कृतम्, अतिशयोक्तिः कृता यत् "चीनदेशस्य न्यूदेशे जटिलं धोखाधड़ीपूर्णं च उपस्थितिः अस्ति ज़ीलैण्ड्।" गुप्तचरक्रियाकलापाः" इति । परन्तु न्यूजीलैण्ड्-देशः अपि स्वीकृतवान् यत् "एतेषु कार्येषु विदेशीयाः सर्वकाराः सन्ति वा इति निर्धारणं कठिनम्" इति ।

केवलं कतिपयदिनानि पूर्वं प्रशान्तद्वीपमञ्चस्य (pif) नेतारसमागमे न्यूजीलैण्ड्-देशः ताइवान-सम्बद्धेषु विषयेषु स्वस्य स्थितिं प्रकटितवान् । न्यूजीलैण्ड्-देशस्य प्रधानमन्त्री लैक्सनः अवदत् यत् ताइवान-देशः पीआईएफ-सङ्घस्य "विकास-साझेदारः" अस्ति यदि ताइवान-देशः बहिः निष्कासितः भवेत् तर्हि सदस्यराज्यैः मिलित्वा तस्य विषये चर्चा कर्तव्या ।

अमेरिकीमाध्यमेषु अपि उक्तं यत् न्यूजीलैण्ड्-देशः मुख्यभूमिचीनविषये सर्वदा मध्यमदृष्टिकोणं धारयति, अतः इदानीं ताइवान-सम्बद्धेषु विषयेषु इदानीं किमर्थं अनुचितं टिप्पणं करोति? न केवलं चीनदेशं गुप्तचरविषयेषु लेपनं, अपितु चीनदेशाय "धमकी" विषये चेतावनी अपि निर्गन्तुं?

न्यूजीलैण्ड्-देशस्य प्रधानमन्त्री क्लार्कसनः वाङ्ग यी इत्यनेन सह मिलति

फ्रांस-माध्यमेन विश्लेषितं यत् न्यूजीलैण्ड्-देशस्य असामान्य-वृत्तिः न्यूजीलैण्ड्-देशस्य नूतन-केन्द्र-दक्षिण-सर्वकारस्य इच्छां प्रतिबिम्बयति यत् देशस्य विदेशनीतिं स्वस्य पारम्परिक-पाश्चात्य-सहयोगिनां प्रति अधिकं झुकावति |.

गतमासस्य मध्यभागे लैक्सन् विदेशनीतिविषये प्रथमं प्रमुखं भाषणं कृतवान् । सः अवदत् यत्, "न्यूजीलैण्ड्-देशः कोणे निगूढः भवितुम् न शक्नोति, अतः अमेरिका, ब्रिटेन, नाटो इत्यादिभिः पारम्परिकैः मित्रराष्ट्रैः सह अधिकं गन्तव्यम्" इति ।

तस्मिन् एव काले सः चीनदेशं न विस्मरति स्म यत् "चीनदेशस्य न्यूजीलैण्ड्देशे प्रभावः अस्ति यत् न्यूनीकर्तुं न शक्यते" इति । परन्तु विषयं परिवर्तयन् लैक्सनः अपि अवदत् यत्, "चीन-न्यूजीलैण्ड्-देशयोः मूल्यानि भिन्नानि सन्ति, यस्य अर्थः अस्ति यत् चीन-न्यूजीलैण्ड्-देशयोः कतिपयेषु विषयेषु सहमतिः कर्तुं न शक्यते" इति । एतादृशः स्वरः वस्तुतः चिन्तनप्रदः भवति ।

लैक्सनः नाटो-शिखरसम्मेलने भागं गृह्णाति

तस्मिन् समये फ्रांसदेशस्य मीडिया-माध्यमेन सूचितं यत् "एतेन ज्ञायते यत् चीन-देशेन सह दीर्घकालीन-समीप-सहकार्यस्य अनन्तरं न्यूजीलैण्ड्-देशे महत्त्वपूर्णः नीतिपरिवर्तनः अभवत्" इति । भवन्तः जानन्ति, गतवर्षे न्यूजीलैण्ड्-देशस्य निर्वाचनकाले लैक्सन्-पूर्वप्रधानमन्त्री हिप्किन्स्-योः चीन-देशेन सह कथं व्यवहारः करणीयः इति विषये घोरं विवादः अभवत् । सत्तां प्राप्तमात्रेण लैक्सन् इत्यनेन अपि उक्तं यत् सः चीनेन सह "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तरूपेण निर्माणे सहकार्यं करिष्यति, चीनस्य साहाय्यस्य च हार्दिकं स्वागतं कृतवान्

अस्मिन् वर्षे जूनमासे चीनदेशेन सह उच्चस्तरीयवार्तायां लैक्सनः पुनः अवदत् यत् न्यूजीलैण्ड् एकचीननीतेः पालनम् करिष्यति तथा च चीनदेशेन सह सर्वेषु स्तरेषु संचारं सुदृढं कर्तुं इच्छति कृषिभोजनपर्यावरणादिक्षेत्रेषु देशद्वयम्। चीन-न्यूजीलैण्ड्-देशयोः चीन-न्यूजीलैण्ड्-सम्बन्धस्य स्थिरविकासस्य प्रवर्धनार्थं सहमतिः अस्ति ।

यद्यपि न्यूजीलैण्ड् "पञ्चनेत्रगठबन्धनस्य" सदस्यः अस्ति तथापि विदेशनीतौ एकया विचारधारायां वा बाह्यदबावेन प्रभावितः भवितुम् अनिच्छुकः आसीत्, विशेषतः चीनसम्बद्धेषु विषयेषु तुल्यकालिकरूपेण स्वतन्त्रं वृत्तिम् अपि दर्शितवती अस्ति "पञ्चनेत्रगठबन्धनस्य" अन्येभ्यः सदस्येभ्यः निश्चितं दूरं स्थापयितुं चयनं कुर्वन्ति ।

न्यूजीलैण्ड्-देशस्य पूर्वप्रधानमन्त्री हिप्किन्स् (दक्षिणतः द्वितीयः) शङ्घाईनगरस्य फॉन्टेरा-शङ्घाई-अनुप्रयोगकेन्द्रे चायस्य स्वादनं करोति

यथा, वर्षत्रयपूर्वं नूतनकोरोनावायरसस्य उत्पत्तिं ज्ञातुं विषये न्यूजीलैण्ड्देशः पाश्चात्यदेशानां तथाकथितेन "प्रयोगशालालीकसिद्धान्तेन" सहमतिम् अङ्गीकृतवान्, न च विश्वस्वास्थ्यसंस्थायाः प्रतिवेदने प्रश्नं कुर्वन् संयुक्तवक्तव्ये भागं न गृहीतवान् अपि तु स्वतन्त्रविश्लेषणस्य, वस्तुनिष्ठविवेकस्य च आग्रहं कृतवान् ।

चीनदेशः न्यूजीलैण्ड्-देशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति । निर्यात-उन्मुख अर्थव्यवस्था इति नाम्ना न्यूजीलैण्ड्-देशः स्वस्य २५% कार्याणि निर्यात-उद्योगे अवलम्बते ।

अतः न्यूजीलैण्ड्-सर्वकारेण स्पष्टं भवितुमर्हति यत् चीन-न्यूजीलैण्ड्-देशस्य आर्थिकव्यापारसहकार्यस्य क्षतिं जनयति, वैचारिकपक्षपातस्य कारणेन न्यूजीलैण्ड-अर्थव्यवस्थायाः क्षतिं जनयति च यः कोऽपि उपायः अविवेकी अस्ति चीनविरुद्धं भयंकरं स्पर्धायाः अमेरिकीनीत्या सहकार्यं कर्तुं इच्छुकः भूत्वा प्यादारूपेण कार्यं कर्तुं इच्छुकः भवितुं केवलं न्यूजीलैण्ड् प्रमुखशक्तयोः मध्ये क्रीडायाः शिकारः भविष्यति, चीनस्य न्यूजीलैण्डस्य च गहनं ठोससम्बन्धं च केवलं क्षीणं करिष्यति