समाचारं

ताइवानस्य "उच्चन्यायालयेन" निर्णयः कृतः यत् के वेन्झे इत्यस्य "गारण्टी विना पुनरागमनम्" इति निर्णयः निरस्तः अभवत्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य मीडिया-समाचारस्य अनुसारं ताइवान-पक्षस्य अध्यक्षः के वेन्झे-इत्येतत् अभियोजकेन जिंगहुआ-नगरस्य घोटाले सम्बद्धः इति आरोपः कृतः आसीत्, सः कर्तव्य-उल्लङ्घनस्य, घूस-स्वीकारस्य, लाभस्य च अपराधे सम्बद्धः इति द्वितीयदिने ताइपे-जिल्लान्यायालये के वेन्झे इत्यस्य अपराधस्य शङ्का गम्भीरा नास्ति इति धारयति स्म, तस्मात् सः जमानतं विना प्रत्यागन्तुं प्रार्थितः इति अभियोजकाः विरोधं कृतवन्तः । ताइवानस्य "उच्चन्यायालयेन" सितम्बर्-मासस्य ४ दिनाङ्के निर्णयः कृतः यत् ताइपे-जिल्लान्यायालयस्य "जमानतरहितं पुनरागमनम्" इति निर्णयः निरस्तः कृतः, प्रकरणं नूतननिर्णयार्थं पुनः प्रेषितम् ताइपे-जिल्लान्यायालयः को वेन्झे इत्यस्य निरोधन्यायालयं पुनः उद्घाटयितुं आह्वानं करिष्यति।

सोमवासरे ताइपे-जिल्लान्यायालयेन को वेन्झे-इत्यस्य जमानतरहितस्य मुक्तिः आदेशः दत्तः ततः परं ताइपे-जिल्ला-अभियोजककार्यालयेन मंगलवासरे ताइपे-जिल्लान्यायालये विरोधं दाखिलं कृत्वा प्रमाणानां पूरकत्वेन, निरस्तीकरणार्थं ताइवान-उच्चन्यायालये प्रेषयितुं अनुरोधः च कृतः मूलनिर्णयः ।

दस्तावेजानां समीक्षां कृत्वा ताइवानस्य "उच्चन्यायालयेन" बुधवासरे सायं घोषितं यत् सः मूलनिर्णयं निरस्तं कृत्वा ताइपे-जिल्लान्यायालये पुनः प्रेषितवान्।

प्रकरणस्य श्रवणानन्तरं उच्चन्यायालयस्य कॉलेजियल-पीठिका सह-प्रतिवादीनां पेङ्ग झेन्शेङ्ग-झू याहू-योः स्वीकारपत्राणि, साक्षिणः शाओ ज़िउपेइ-इत्यस्य साक्ष्यं स्वीकृतवती, यस्य समर्थनं झू याहू-यिंग-जियाओवेइ-योः मध्ये प्रासंगिक-वार्तालाप-अभिलेखैः, तथा च... प्रतिवादीनां सामानस्य अभिलेखाः जब्तवन्तः, ततः च चोङ्गकिंग राजधानीयां झू याहू इत्यस्य रोजगारस्य उद्देश्यं विचारितवान् , शेन किङ्ग्जिंगस्य यिंग जिओवेई इत्यस्य घूसः गम्भीरः अपराधः संदिग्धः अस्ति, तथा च प्रतिवादी सक्रियरूपेण जिंगहुआ सिटी प्रकरणे अन्येषु वस्तुनिष्ठपरिस्थितौ च भागं गृहीतवान् वा, के,। यथा सः दावान् अकरोत्, “महानगरसमितेः व्यावसायिकं बहुमतनिर्णयं च विश्वसिति” अस्य प्रकरणस्य परिस्थितेः विषये किमपि संशयं न कृत्वा अद्यापि अग्रे अन्वेषणस्य आवश्यकता वर्तते?

को वेन्झे ताइपे-नगरस्य मेयरत्वेन बीजिंग-हुआचेङ्ग-फ्लोर्-एरिया-अनुपात-धोखाधड़ी-प्रकरणे सम्बद्धः इति आरोपः आसीत्, अद्यैव ताइवान-देशस्य भ्रष्टाचार-विरोधी-एककेन अस्य प्रकरणस्य अन्वेषणं निरन्तरं कृतम् अस्ति ३० अगस्तदिनाङ्के ताइपे-जिल्ला-अभियोजककार्यालयः, लोकतान्त्रिक-प्रगतिशील-पक्षस्य भ्रष्टाचार-विरुद्ध-स्वतन्त्र-आयोगः च के वेन्झे-इत्येतत् प्रश्नार्थं दूरं नीतवन्तः

अगस्तमासस्य ३१ दिनाङ्के ताइपे-नगरस्य अभियोजकाः ताइवान-जनपक्षस्य अध्यक्षं को वेन्झे-इत्येतत् भ्रष्टाचारस्य, कर्तव्यस्य उल्लङ्घनस्य, घूसग्रहणस्य च आरोपेण न्यायालये आवेदनं कृतवन्तः

२ सितम्बर् दिनाङ्कस्य प्रातःकाले ताइपे-जिल्लान्यायालयस्य विश्वासः आसीत् यत् अभियोजनपक्षः प्रमाणं प्रस्तुत्य के वेन्झे गम्भीरः आपराधिकः संदिग्धः इति स्थापयितुं न शक्नोति, तथा च सः "जमानतरहितं प्रत्यागन्तुं" इति निर्णयं दत्तवान् के वेन्झे न्यायालये मुक्तः अभवत् ।

३ सितम्बर् दिनाङ्के १७:०० वादने ताइपे-नगरस्य अभियोजकाः ताइपे-जिल्लान्यायालयस्य के वेन्झे "जमानतरहितं प्रत्यागन्तुं" इति निर्णयस्य विरुद्धं विरोधं दाखिलवन्तः, "उच्चन्यायालये" मूलनिर्णयं निरस्तं कर्तुं अनुरोधं च कृतवन्तः