समाचारं

किं एप्पल् चीनदेशे संगृहीतस्य ४० अरब "एप्पल् करस्य" कृते चीनदेशाय करं दत्तवान्?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□लिआङ्ग योंग
एप्पल् वैश्विकप्रौद्योगिकीविशालकायत्वेन चीनीयविपण्ये स्वस्य परिचालनरणनीत्याः कृते सर्वदा बहु ध्यानं आकर्षितवान् अस्ति । तेषु एप् स्टोर मञ्चद्वारा एप्-अन्तर्गत-क्रयणेषु ३०% आयोगः "एप्पल्-करः" इति सजीवरूपेण उच्यते । एषः दरः न केवलं विश्वस्य सर्वोच्चतमानां मध्ये अस्ति, अपितु चीनीयविपण्ये किमपि छूटं लाभं वा न ददाति, येन विकासकानां उपभोक्तृणां च मध्ये व्यापकं असन्तुष्टिः, संशयः च उत्पन्नाः
तृतीयपक्षस्य आँकडासांख्यिकीयसंस्थायाः सेंसर टॉवर इत्यस्य विश्लेषणस्य अनुसारं केवलं २०२३ तमे वर्षे चीनीयविपण्ये "एप्पल् करः" ४० अरब युआन् इत्यस्मात् अधिकस्य विशालराजस्वस्य योगदानं करिष्यति यदि आगामिषु पञ्चषु ​​वर्षेषु आयोगस्य दरः अपरिवर्तितः तिष्ठति तर्हि चीनीयविपण्यं एप्पल्-कम्पनीयाः आयोग-आयस्य २८० अरब-युआन्-अधिकं योगदानं करिष्यति । एप्पल् इत्यनेन संगृहीतं "एप्पल् करं" ददाति वा इति चिन्ता अपि एतत् विस्मयकारी आकङ्कणं जनयति ।
चीनदेशस्य करकायदानेषु स्पष्टतया निर्धारितं यत् चीनदेशे अर्जितं किमपि आयं तदनुरूपकरं दातव्यम् इति । यथा, "उद्यम-आयकर" इति नियमः यत् "यदि अनिवासी उद्यमः चीनदेशे संस्थां वा स्थानं वा न स्थापयति, अथवा यदि सः संस्थां वा स्थानं वा स्थापयति परन्तु तस्य प्राप्तस्य आयस्य संस्थायाः वा स्थानस्य वा वास्तविकः सम्बन्धः नास्ति" इति it establishes, it shall be treated as if it originates in china." आयः निगम-आयकरस्य अधीनः अस्ति। "अतः एप्पल् चीनीय-विपण्यात् यत् उच्च-आयोगं संग्रहयति, तत् चीनीय-कर-कायदानानुसारं करं दातव्यं यथा तस्य आयः मध्ये चीनीयविपण्यम्। परन्तु एप्पल् इत्यनेन एतस्य आयस्य करः दत्तः वा इति विषये स्पष्टा सार्वजनिकसूचना नास्ति ।
तस्मिन् एव काले "चालानप्रबन्धनउपायानां" प्रासंगिकप्रावधानानाम् अनुसारं उत्पादनं व्यावसायिकक्रियाकलापं च कुर्वन्तः सर्वाः इकाइः व्यक्तिश्च मालक्रयणस्य, सेवाप्राप्तेः, अन्यव्यापारक्रियाकलापयोः च भुक्तिं कुर्वन् भुक्तिग्राहकात् चालानं प्राप्तुम् अर्हन्ति . एतत् देयकस्य कानूनी दायित्वं, देयस्य कानूनी अधिकारः च भवति । परन्तु सार्वजनिकप्रतिवेदनानुसारं एप्पल् अस्य चालानं दातुं न शक्नोति तथा च ग्राहकानाम् अवतरणस्य कृते इलेक्ट्रॉनिकवाउचरं एव प्रदातुं शक्नोति। एप्पल् "एप्पल् कर" इति संग्रहणार्थं चालानपत्राणि न प्रदाति, यस्य अर्थः अस्ति यत् "एप्पल् करः" चीनस्य करव्यवस्थायाः पर्यवेक्षणं परिहरितुं शक्नोति, चीनस्य कृते स्वस्य "एप्पल् कर" इत्यस्य प्रभावीरूपेण संग्रहणं कठिनं भवितुम् अर्हति
चीनीयविपण्ये महत्त्वपूर्णः प्रतिभागी इति नाम्ना एप्पल्-कम्पन्योः कर-देयता-व्यवहारः न केवलं राष्ट्रिय-वित्त-राजस्वेन सह सम्बद्धः अस्ति, अपितु चीनीय-बाजारे कर-आदेशेन, निष्पक्ष-प्रतिस्पर्धायाः वातावरणेन च सम्बद्धः अस्ति यदि एप्पल् इत्यनेन कानूनानुसारं "एप्पल् करः" दत्तः तर्हि जनसंशयानां निवारणाय प्रासंगिकसूचनाः प्रकटनीयाः। यदि एप्पल्-संस्थायाः करः न दत्तः तर्हि चीनदेशे स्वस्य करदायित्वं पूर्णं कर्तुं अस्माभिः आग्रहः करणीयः ।
अतः चीनदेशे "एप्पल्-करः" दत्तः वा न वा इति न कृत्वा एप्पल्-संस्थायाः कर-विषयान् गम्भीरतापूर्वकं गृह्णीयात्, तस्य कर-व्यवहारः चीनीय-कायदानानुसारं भवति इति सुनिश्चितं कर्तव्यम् यदि भवान् पूर्वमेव करं दत्तवान् अस्ति तर्हि भवान् निरन्तरं उत्तमं कर-अनुपालनं निर्वाहयितुम् अर्हति तथा च सार्वजनिक-परिवेक्षणं स्वीकुर्वितुं प्रासंगिक-सूचनाः प्रकटयितव्यः । यदि अदत्तकरः अस्ति तर्हि कानूनीजोखिमानां प्रतिष्ठाहानिः च परिहरितुं तत्क्षणमेव करस्य सुधारणं, पृष्ठभुक्तिः च कर्तव्या ।
चीनदेशस्य प्रासंगिकप्रधिकारिभिः बहुराष्ट्रीयउद्यमेषु करपरिवेक्षणं कानूनप्रवर्तनं च सुदृढं कर्तव्यम्। एप्पल् इत्यादीनां विश्वप्रसिद्धस्य कम्पनीयाः कृते करस्य अनुपालनं सुनिश्चित्य चीनीयकरकायदानानां नियमानाञ्च अनुपालनं सख्यं कर्तव्यम्। एवं एव राष्ट्रियकरहितस्य करन्यायस्य च रक्षणं कर्तुं शक्यते, चीनीयविपण्यस्य स्वस्थविकासः, निष्पक्षप्रतिस्पर्धात्मकवातावरणस्य निर्माणं च सुनिश्चितं कर्तुं शक्यते।
प्रतिवेदन/प्रतिक्रिया