समाचारं

डोनेट्स्कनगरे "युद्धम् आगच्छति"?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य मुख्यभूमिस्थे कुर्स्क-ओब्लास्ट्-प्रवेशात् आरभ्य मास्को-तैलशोधनालये दूरतः आक्रमणं यावत्, विगतमासे युक्रेन-सेना-प्रधानसेनापति-सिर्स्की-महोदयस्य कार्याणि युक्रेन-सर्वकारं तस्य समर्थकान् च प्रकाशितवन्तः परन्तु अगस्तमासस्य २७ दिनाङ्के, सेप्टेम्बर्-मासस्य १ दिनाङ्के च सिल्स्की इत्यनेन सार्वजनिकरूपेण निरन्तरं उक्तं यत् कुर्स्क-युद्धस्य सामरिकलक्ष्यं न प्राप्तम्, उडोनेत्स्क्-नगरस्य अधिका गम्भीरा युद्धक्षेत्रस्य स्थितिः अधिकाधिकं तीव्रा भवति इति

२९ अगस्त दिनाङ्के अग्रपङ्क्तौ स्थितिः क्षीणतायाः कारणात् डोनेट्स्क्-अधिकारिभिः केचन परिवाराः बलात् निष्कासिताः । पोक्रोव्स्क्-नगरे निष्कासनस्य समये उद्धारकर्मचारिणः एकस्याः वृद्धायाः महिलायाः सहायतां कुर्वन्ति । चित्र/दृश्य चीन

संक्षेपेण सिल्स्की इत्यनेन स्वीकृतं यत् युक्रेन-सेनायाः कुर्स्क्-नगरे आक्रमणस्य एकः उद्देश्यः डोनेट्स्क-नगरस्य केन्द्र-नगरं पोक्रोव्स्क्-नगरं प्रति रूसी-सेनायाः आक्रमणं नियन्त्रयितुं आसीत् परन्तु वस्तुतः रूसीसेना अद्यापि स्वस्य मुख्यानि आक्रामकसैनिकाः डोनेट्स्क-अग्रपङ्क्तौ एव स्थापयति स्म, कुर्स्क-नगरस्य स्थितिं यथापि भवतु, पोक्रोव्स्क्-दिशि अपि स्वसैनिकानाम् वर्धनं निरन्तरं कृतवती परिणामः अस्ति यत् सेप्टेम्बरमासस्य आरम्भपर्यन्तं रूसी-अग्रेसरः पोक्रोव्स्क्-सीमायाः ८ किलोमीटर्-दूरे आसीत् ।

डोनेट्स्क-युद्धक्षेत्रे रूसी-युक्रेन-अग्रपङ्क्तौ नित्यं परिवर्तनं १०० मीटर् अथवा १० मीटर् अपि एककेषु माप्यते इति विचार्य सिल्स्की इत्यस्य वचनं अधिकं पाश्चात्य-सहायतां प्राप्तुं अतिशयोक्तिः भवितुम् अर्हति परन्तु कुर्स्क्-नगरे युक्रेन-सेनायाः प्रगतिः किञ्चित्पर्यन्तं डोनेट्स्क-नगरे रूसी-सेनायाः परिणामान् आच्छादितवती इति अनिर्वचनीयम् । युक्रेनस्य मुख्यधारामाध्यमेन "कीव इन्डिपेण्डन्ट्" इति लिखितवान् यत् "यदा विश्वे युक्रेनसेना कुर्स्क्-नगरे रूसीध्वजं ध्वस्तं कृतवती तदा डोनेट्स्क्-नगरस्य समीपे युक्रेन-बस्तौ रूसी-ध्वजः क्रमेण उत्थापितः" इति

समयरेखां विस्तारयन् युद्धरेखासु परिवर्तनं स्पष्टतरं भवति : अस्मिन् वर्षे फेब्रुवरीमासे चतुर्मासानां घोरयुद्धस्य अनन्तरं रूसीसेना पोक्रोव्स्क्-नगरात् दक्षिणपूर्वदिशि प्रायः ४० किलोमीटर् दूरे अवदेयेव्का-नगरं कब्जितवती, युक्रेन-सेना च पश्चात्तापं कुर्वती आसीत् दैनिकहानिः १५०० जनानां अपेक्षया अधिका भवितुम् अर्हति . एप्रिलमासे रूसीसेना रक्षापरिवर्तनेषु युक्रेनसेनायाः समन्वयस्य अभावस्य लाभं गृहीत्वा युक्रेनसेनायाः अग्रपङ्क्तिनगरस्य ओचेरेट्नी इति नगरं कब्जितवती जुलैमासे युक्रेन-सेना प्राकृतिकरूपेण खतरनाकां वोव्का-नद्यां परित्यज्य पश्चिमदिशि निष्कासितवती ।

रक्षकस्य दृष्ट्या पोक्रोव्स्क्-नगरस्य स्थितिः अद्यापि अपरिवर्तनीय-बिन्दुं न प्राप्तवती अस्ति : युक्रेन-सेनायाः रक्षायाः प्रायः पञ्च-रेखाः नियोजिताः, रूस-सेना च अद्यापि आक्रमणस्य दक्षिणदिशि स्थितं महत्त्वपूर्णं सेलिडोव-नगरं न नियन्त्रितवती चैनल। अतः रूसीसेना अद्यैव स्वसैनिकबलं वर्धितवती, परन्तु पोक्रोव्स्क्-नगरं निरन्तरं त्वरितरूपेण गन्तुं न चितवती तस्य स्थाने प्रथमं पार्श्वभागात् धमकीनां समाधानं कर्तुं प्रयतते स्म, क्रमेण च रक्षकाणां मुख्यबलस्य परिवेशं निर्मितवती .

समग्रतया डोनेट्स्क्-नगरे अग्रभागस्य नाटकीयः परिवर्तनः नासीत् । युक्रेनदेशस्य रक्षकाः रूसीसेनायाः युद्धइच्छाम् उपभोक्तुं, प्रतिआक्रमणस्य अवसरान् अन्वेष्टुं च अन्तरिक्षस्य समयस्य च उपयोगं कृतवन्तः । रूसीसेना क्रमेण २०२२ तमस्य वर्षस्य फरवरीमासे पुटिन् इत्यनेन निर्धारितस्य "विशेषसैन्यकार्यक्रमस्य" मूलभूततमं लक्ष्यं साधयति यत् डोनेट्स्क-नगरस्य सम्पूर्णं क्षेत्रं नियन्त्रयितुं

टकरावस्य गतिरोधस्य एषा शनैः शनैः परिवर्तमानः अग्रपङ्क्तिः युद्धस्य दीर्घकालीनपदे प्रविष्टस्य अनन्तरं पक्षद्वयस्य व्यापकराष्ट्रीयबलस्य स्पर्धां, तस्य परिणामी सामरिकसमायोजनं च प्रतिबिम्बयति युक्रेन-माध्यमानां समाचारानुसारं अवदेयेव्का-महोदयस्य दुःखदपराजयानन्तरं युक्रेन-सेनायाः अन्तः महत् मतभेदाः अभवन् यत् सा कस्मिंश्चित् महत्त्वपूर्णं नगरं धारयित्वा कठिनं युद्धं कर्तव्यम् इति केचन अग्रपङ्क्ति-अधिकारिणः स्पष्टं कृतवन्तः यत् भविष्ये यदि आवश्यकं भवति तर्हि युक्रेन-सेना निर्णायकरूपेण पोक्रोव्स्क्-नगरात् निवृत्ता भवेत् महत्त्वपूर्णं यत् अत्र रूसीसेनायाः अनुभविनां युद्धसैनिकानाम् नाशः न भवेत्

रूसीसेनायाः कृते स्थितिः तस्य विपरीतम् एव अस्ति यत् यदि युक्रेन-सेनायाः प्रभावीबलं समाप्तुं न शक्यते तर्हि अधिकानि नगराणि कब्जितुं दीर्घतरं अग्रपङ्क्तिः अधिकानि दुर्बलाः कडिः च इति अर्थः भविष्यति तद्विपरीतम् युक्रेन-सेनायाः कृते सुकरं भविष्यति जनमतस्य मनोबलस्य च लाभप्रदानि लघु-आक्रमणानि निर्मातुं अवसरान् अन्वेष्टुं scale back.

परन्तु एतत् केवलं "युद्धक्षेत्रस्य तर्कसंगततायाः" तर्कस्य आधारेण भवति । रूसी-युक्रेन-सेनापतयः कृते तेषां सर्वेषां अपरिहार्यं राजनैतिकं कार्यम् अस्ति । यदि डोनेट्स्क्-नगरस्य अन्यत् प्रमुखं नगरं रूसीसेनायाः हस्ते पतति तर्हि सिरस्की-महोदयस्य करियरं समाप्तं भवितुम् अर्हति । एकमासपूर्वं सः कुर्स्क्-नगरे "क्षेपण-छुरी"-क्षेपणस्य जोखिमं कृतवान्, रूस-युक्रेन-युद्धक्षेत्रं प्रति विश्वस्य ध्यानं पुनः आकर्षितवान्, रूसी-भूमिस्य लघुखण्डस्य नियन्त्रणं च सफलतया निर्वाहितवान् तथापि डोनेट्स्क-नगरस्य क्षीणतां गच्छन्तीं स्थितिं परिवर्तयितुं असफलः अभवत् . अधुना, सः अस्य महत्त्वपूर्णस्य विषयस्य विषये अवगतः अस्ति, परन्तु युक्रेन-सैन्य-सर्वकारेण च तस्य प्रतिक्रियाविकल्पाः अल्पाः एव त्यक्ताः ।

लेखकः काओ रण

सम्पादकः जू फाङ्गकिंग

प्रतिवेदन/प्रतिक्रिया