समाचारं

अथवा युद्धस्य स्थितिं प्रभावितं करोति! अमेरिकीदेशः युक्रेनदेशं दीर्घदूरपर्यन्तं क्रूज्-क्षेपणास्त्रं प्रदातुं सज्जः अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसरकारस्य अधिकारिणां नवीनतमप्रकाशनानाम् अनुसारं अमेरिकादेशः युक्रेनदेशेन सह दीर्घदूरपर्यन्तं क्रूज्-क्षेपणास्त्रं प्रदातुं सम्झौतां कर्तुं प्रवृत्तः अस्ति, ये रूस-देशस्य गभीरं प्रवेशं कर्तुं शक्नुवन्ति तथापि तकनीकी-विषयाणां कारणात् युक्रेन-देशेन अनेकाः प्रतीक्षा कर्तव्याः भवितुम् अर्हन्ति एतानि क्षेपणास्त्राणि प्राप्तुं मासान् यावत्।

त्रयः स्रोताः अवदन् यत् संयुक्तवायु-पृष्ठ-स्टैण्डोफ्-क्षेपणास्त्रस्य (jassm) अस्मिन् शरदऋतौ युक्रेन-देशाय वाशिङ्गटनस्य सैन्यसहायतायां समावेशः भविष्यति, परन्तु अद्यापि अन्तिमनिर्णयः न कृतः।

एतेषां अधिकारिणां मतं यत् युक्रेनदेशं प्रति jassm-वितरणं अधिकानि रूसीक्षेत्राणि शक्तिशालिनः, सटीकता-निर्देशितशस्त्राणां परिधिमध्ये स्थापयित्वा संघर्षस्य सामरिकगतिशीलतां महत्त्वपूर्णतया परिवर्तयितुं शक्नोति, यत् बाइडेन् प्रशासनस्य प्रमुखचिन्ता अस्ति।

सैन्यविश्लेषकाः तत् मन्यन्तेjassm दीर्घदूरपर्यन्तं वायुतः भूपर्यन्तं क्रूज्-क्षेपणास्त्रं परमाणुशस्त्राणाम् अतिरिक्तं एकमेव शस्त्रं मन्यते यत् युद्धस्य स्थितिं पर्याप्तरूपेण प्रभावितं कर्तुं शक्नोति, एतादृशं क्षेपणास्त्रं यत् दीर्घदूरपर्यन्तं, चोरीं, उच्चसटीकतां च संयोजयति, रूसीसैन्यस्य सभाक्षेत्राणि, आपूर्तिनिक्षेपाणि च शतशः मीलपर्यन्तं पृष्ठतः धकेलितुं शक्नोति

एफ-१६ युद्धविमानं jassm क्षेपणास्त्रं वहति

सैन्यविश्लेषकाः मन्यन्ते यत् चुपके-क्षमतायुक्तस्य jassm-क्षेपणास्त्रस्य युक्रेन-देशस्य विद्यमान-सूची-मध्ये अधिकांश-सदृश-क्षेपणास्त्र-अपेक्षया दीर्घकालं यावत् दूरं भवति एतेन रूसस्य आक्रामककार्यक्रमं स्थापयितुं क्षमता भृशं दुर्बलं भविष्यति तथा च सम्भाव्यतया युक्रेनदेशं सामरिकं लाभं प्राप्स्यति। यदि युक्रेनदेशस्य रूसदेशस्य उत्तरसीमायाः समीपे स्थितात् स्थानात् प्रक्षेपितं भवति तर्हि रूसदेशस्य वोरोनेज्, ब्रायन्स्क् इत्यादिषु दूरस्थेषु सैन्यसुविधासु प्रक्षेपणं कर्तुं शक्नोति यदि दक्षिणमोर्चायां प्रक्षेपणं भवति तर्हि क्रीमियादेशस्य विमानस्थानकेषु अथवा नौसैनिकसुविधासु प्रक्षेपणं कर्तुं शक्नोति

सम्प्रति युक्रेन-वायुसेनायाः युद्धविमानेषु केवलं f-16-विमानेषु jassm-क्षेपणास्त्र-प्रक्षेपणस्य क्षमता अस्ति, प्रत्येकं २ क्रूज-क्षेपणास्त्रं वहितुं शक्नोति अमेरिकी-अधिकारिणा उक्तं यत् युक्रेनदेशः स्वस्य अ-पाश्चात्य-युद्धविमानानाम् jassm-क्षेपणास्त्र-प्रक्षेपणस्य क्षमतां सज्जीकर्तुं कार्यं कुर्वन् अस्ति । पुरातनस्य jassm क्षेपणास्त्रस्य व्याप्तिः प्रायः २३० माइलपर्यन्तं भवति (केचन स्रोताः वदन्ति यत् अस्य परिधिः ३३० माइलपर्यन्तं भवति) । क्षेपणास्त्रं भूमौ समीपे अपि उड्डीयेतुं शक्नोति, वायुरक्षाव्यवस्थां परिहरितुं प्रोग्रामं कर्तुं शक्यते च । तदतिरिक्तं ५०० माइलात् अधिकं व्याप्तियुक्तस्य jassm-क्षेपणास्त्रस्य विस्तारित-परिधि-संस्करणम् अस्ति ।

ज़ेलेन्स्की आगामिसप्ताहे न्यूयॉर्कनगरे बाइडेन् इत्यनेन सह मिलित्वा रूसीक्षेत्रस्य विरुद्धं अमेरिकीदीर्घदूरपर्यन्तं शस्त्राणां उपयोगाय बाइडेन् इत्यस्मात् अनुमतिं प्राप्तुं अन्तिमः अवसरः प्राप्स्यति। ज़ेलेन्स्की इत्यस्य बहुवारं अनुरोधं कृत्वा अपि अमेरिकादेशः निकटभविष्यत्काले प्रतिबन्धान् न्यूनीकर्तुं योजनां न करोति इति समाचाराः सन्ति ।

अमेरिकादेशः पूर्वं रूसस्य स्वदेशे लक्ष्यं प्रहारयितुं शक्नुवन्तः शस्त्राणि प्रदातुं अनिच्छन् आसीत्, यतः एतेन संघर्षः वर्धते इति आशङ्का आसीत् अन्ये पाश्चात्यदेशाः अपि शस्त्राणि आपूर्तिं कुर्वन्ति स्म, परन्तु तेषां सीमाः सन्ति यत् रूसस्य अन्तः कथं कदा च तेषां उपयोगः कर्तुं शक्यते यतोहि एतादृशः आक्रमणः प्रतिकारं प्रेरयितुं शक्नोति, नाटोदेशान् युद्धे आकर्षयितुं वा परमाणुसङ्घर्षं प्रेरयितुं वा शक्नोति इति चिन्तया

परन्तु रूसस्य कुर्स्क्-क्षेत्रे युक्रेन-सैनिकानाम् बृहत्-प्रमाणेन प्रवेशेन, क्रमेण संघर्षस्य वर्धनेन च पाश्चात्य-देशाः युक्रेन-सेनायाः शस्त्र-प्रयोगे प्रतिबन्धान् शिथिलं कुर्वन्ति

————————————

स्रोतः - फाइनेंशियल एसोसिएटेड् प्रेस, ग्लोबल टाइम्स्

प्रतिवेदन/प्रतिक्रिया